Header Ads

  • Breaking News

    अथ श्री दुर्गा सप्तशती ।। दशमोऽध्यायः ।। Durga Saptashati Adhyaya-10.

    अथ श्री दुर्गा सप्तशती ।। दशमोऽध्यायः ।। 

    Durga Saptashati Adhyaya-10.

    ॐ ऋषिरुवाच ॥ १॥

    निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् ।
    हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः ॥ २॥

    बलावलेपदुष्टे त्वं मा दुर्गे गर्वमावह ।
    अन्यासां बलमाश्रित्य युद्ध्यसे चातिमानिनी ॥ ३॥

    देव्युवाच ॥ ४॥

    एकैवाहं जगत्यत्र द्वितीया का ममापरा ।
    पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ॥ ५॥

    ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् ।
    तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥ ६॥

    देव्युवाच ॥ ७॥

    अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता ।
    तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥ ८॥

    ऋषिरुवाच ॥ ९॥

    ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः ।
    पश्यतां सर्वदेवानामसुराणां च दारुणम् ॥ १०॥

    शरवर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः ।
    तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम् ॥ ११॥

    दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका ।
    बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ॥ १२॥

    मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी ।
    बभञ्ज लीलयैवोग्रहुङ्कारोच्चारणादिभिः ॥ १३॥

    ततः शरशतैर्देवीमाच्छादयत सोऽसुरः ।
    सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः ॥ १४॥

    छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे ।
    चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ॥ १५॥

    ततः खड्गमुपादाय शतचन्द्रं च भानुमत् ।
    अभ्यधा वत तां देवीं दैत्यानामधिपेश्वरः ॥ १६॥

    तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका ।
    धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् ।
    अश्वांश्च पातयामास रथं सारथिना सह ॥ १७॥

    हताश्वः स तदा दैत्यश्छिन्नधन्वा विसारथिः ।
    जग्राह मुद्गरं घोरमम्बिकानिधनोद्यतः ॥ १८॥

    चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः ।
    तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥ १९॥

    स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः ।
    देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ॥ २०॥

    तलप्रहाराभिहतो निपपात महीतले ।
    स दैत्यराजः सहसा पुनरेव तथोत्थितः ॥ २१॥

    उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः ।
    तत्रापि सा निराधारा युयुधे तेन चण्डिका ॥ २२॥

    नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम् ।
    चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् ॥ २३॥

    ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह ।
    उत्पाट्य भ्रामयामास चिक्षेप धरणीतले ॥ २४॥

    स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगवान् ।
    अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ॥ २५॥

    तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम् ।
    जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ॥ २६॥

    स गतासुः पपातोर्व्यां देवी शूलाग्रविक्षतः ।
    चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् ॥ २७॥

    ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि ।
    जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ॥ २८॥

    उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः ।
    सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥ २९॥

    ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ।
    बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः ॥ ३०॥

    अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः ।
    ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ॥ ३१॥

    जज्वलुश्चाग्नयः शान्ताः शान्ता दिग्जनितस्वनाः ॥ ३२॥

    ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
    देवीमाहात्म्ये शुम्भवधो नाम दशमोऽध्यायः ॥ १०॥

    ॥ ॐ तत् सत् ॐ ॥

    No comments

    Post Top Ad

    Post Bottom Ad