Header Ads

  • Breaking News

    अथ श्री दुर्गा सप्तशती ।। नवमोऽध्यायः ।। Durga Saptashati Adhyaya-09.

    अथ श्री दुर्गा सप्तशती ।। नवमोऽध्यायः ।। 

    Durga Saptashati Adhyaya-09.

    ॐ राजोवाच ॥ १॥

    विचित्रमिदमाख्यातं भगवन् भवता मम ।
    देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥ २॥

    भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते ।
    चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः ॥ ३॥

    ऋषिरुवाच ॥ ४॥

    चकार कोपमतुलं रक्तबीजे निपातिते ।
    शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे ॥ ५॥

    हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् ।
    अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया ॥ ६॥

    तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः ।
    सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ॥ ७॥

    आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः ।
    निहन्तुं चण्डिकां कोपात्कृत्वा युद्धं तु मातृभिः ॥ ८॥

    ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः ।
    शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ॥ ९॥

    चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः ।
    ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ ॥ १०॥

    निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम् ।
    अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम् ॥ ११॥

    ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् ।
    निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम् ॥ १२॥

    छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सोऽसुरः ।
    तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् ॥ १३॥

    कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः ।
    आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् ॥ १४॥

    आविध्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति ।
    सापि देव्यास् त्रिशूलेन भिन्ना भस्मत्वमागता ॥ १५॥

    ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवम् ।
    आहत्य देवी बाणौघैरपातयत भूतले ॥ १६॥

    तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे ।
    भ्रातर्यतीव सङ्क्रुद्धः प्रययौ हन्तुमम्बिकाम् ॥ १७॥

    स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः ।
    भुजैरष्टाभिरतुलैर्व्याप्याशेषं बभौ नभः ॥ १८॥

    तमायान्तं समालोक्य देवी शङ्खमवादयत् ।
    ज्याशब्दं चापि धनुषश्चकारातीव दुःसहम् ॥ १९॥

    पूरयामास ककुभो निजघण्टास्वनेन च ।
    समस्तदैत्यसैन्यानां तेजोवधविधायिना ॥ २०॥

    ततः सिंहो महानादैस्त्याजितेभमहामदैः ।
    पूरयामास गगनं गां तथैव दिशो दश ॥ २१॥

    ततः काली समुत्पत्य गगनं क्ष्मामताडयत् ।
    कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः ॥ २२॥

    अट्टाट्टहासमशिवं शिवदूती चकार ह ।
    वैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ ॥ २३॥

    दुरात्मंस्तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा ।
    तदा जयेत्यभिहितं देवैराकाशसंस्थितैः ॥ २४॥

    शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा ।
    आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया ॥ २५॥

    सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् ।
    निर्घातनिःस्वनो घोरो जितवानवनीपते ॥ २६॥

    शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान् ।
    चिच्छेद स्वशरैरुग्रैः  शतशोऽथ सहस्रशः ॥ २७॥

    ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम् ।
    स तदाभिहतो भूमौ मूर्च्छितो निपपात ह ॥ २८॥

    ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः ।
    आजघान शरैर्देवीं कालीं केसरिणं तथा ॥ २९॥

    पुनश्च कृत्वा बाहूनामयुतं दनुजेश्वरः ।
    चक्रायुधेन दितिजश्छादयामास चण्डिकाम् ॥ ३०॥

    ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी ।
    चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान् ॥ ३१॥

    ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् ।
    अभ्यधावत वै हन्तुं दैत्यसैन्यसमावृतः ॥ ३२॥

    तस्यापतत एवाशु गदां चिच्छेद चण्डिका ।
    खड्गेन शितधारेण स च शूलं समाददे ॥ ३३॥

    शूलहस्तं समायान्तं निशुम्भममरार्दनम् ।
    हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका ॥ ३४॥

    भिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः ।
    महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् ॥ ३५॥

    तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः ।
    शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि ॥ ३६॥

    ततः सिंहश्चखादोग्रदंष्ट्राक्षुण्णशिरोधरान् ।
    असुरांस्तांस्तथा काली शिवदूती तथापरान् ॥ ३७॥

    कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः ।
    ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृताः ॥ ३८॥

    माहेश्वरीत्रिशूलेन भिन्नाः पेतुस्तथापरे ।
    वाराहीतुण्डघातेन केचिच्चूर्णीकृता भुवि ॥ ३९॥

    खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः ।
    वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे ॥ ४०॥

    केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात् ।
    भक्षिताश्चापरे कालीशिवदूतीमृगाधिपैः ॥ ४१॥

    ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
    निशुम्भवधो नाम नवमोऽध्यायः ॥ ९॥

    ॥ ॐ तत् सत् ॐ ॥

    No comments

    Post Top Ad

    Post Bottom Ad