Header Ads

  • Breaking News

    अथ श्रीराधाकवचम् ।। RADHA KAVACHAM.

    अथ श्रीराधाकवचम् ।। श्रीगणेशाय नमः ।।
    पार्वत्युवाच:-
    कैलासवासिन् भगवन् भक्‍तानुग्रहकारक ।
    राधिकाकवचं पुण्यं कथयस्व मम प्रभो ॥ १॥

    यद्यस्ति करुणा नाथ त्राहि मां दुःखतो भयात् ।
    त्वमेव शरणं नाथ शूलपाणे पिनाकधृक् ॥ २॥

    शिव उवाच:-
    श्रृणुष्व गिरिजे तुभ्यं कवचं पूर्वसूचितम् ।
    सर्वरक्षाकरं पुण्यं सर्वहत्याहरं परम् ॥ ३॥

    हरिभक्‍तिप्रदं साक्षाद्भुक्‍तिमुक्‍तिप्रसाधनम् ।
    त्रैलोक्याकर्षणं देवि हरिसान्निध्यकारकम् ॥ ४॥

    सर्वत्र जयदं देवि सर्वशत्रुभयावहम् ।
    सर्वेषां चैव भूतानां मनोवृत्तिहरं परम् ॥ ५॥

    चतुर्धा मुक्‍तिजनकं सदानन्दकरं परम् ।
    राजसूयाश्वमेधानां यज्ञानां फलदायकम् ॥ ६॥

    इदं कवचमज्ञात्वा राधामन्त्रं च यो जपेत् ।
    स नाप्‍नोति फलं तस्य विघ्‍नास्तस्य पदे पदे ॥ ७॥

    ऋषिरस्य महादेवोऽनुष्टुप् छन्दश्च कीर्तितम् ।
    राधाऽस्य देवता प्रोक्‍ता रां बीजं कीलकं स्मृतम् ॥ ८॥

    धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
    श्रीराधा मे शिरः पातु ललाटं राधिका तथा ॥ ९॥

    श्रीमती नेत्रयुगलं कर्णौ गोपेन्द्रनन्दिनी ।
    हरिप्रिया नासिकां च भ्रूयुगं शशिशोभना ॥ १०॥

    ओष्ठं पातु कृपादेवी अधरं गोपिका तथा ।
    वृषभानुसुता दन्तांश्चिबुकं गोपनन्दिनी ॥ ११॥

    चन्द्रावली पातु गण्डं जिह्वां कृष्णप्रिया तथा ।
    कण्ठं पातु हरिप्राणा हृदयं विजया तथा ॥ १२॥

    बाहू द्वौ चन्द्रवदना उदरं सुबलस्वसा ।
    कोटियोगान्विता पातु पादौ सौभद्रिका तथा ॥ १३॥

    नखांश्चन्द्रमुखी पातु गुल्फौ गोपालवल्लभा ।
    नखान् विधुमुखी देवी गोपी पादतलं तथा ॥ १४॥

    शुभप्रदा पातु पृष्ठं कुक्षौ श्रीकान्तवल्लभा ।
    जानुदेशं जया पातु हरिणी पातु सर्वतः ॥ १५॥

    वाक्यं वाणी सदा पातु धनागारं धनेश्वरी ।
    पूर्वां दिशं कृष्णरता कृष्णप्राणा च पश्चिमाम् ॥ १६॥

    उत्तरां हरिता पातु दक्षिणां वृषभानुजा ।
    चन्द्रावली नैशमेव दिवा क्ष्वेडितमेखला ॥ १७॥

    सौभाग्यदा मध्यदिने सायाह्ने कामरूपिणी ।
    रौद्री प्रातः पातु मां हि गोपिनी रजनीक्षये ॥ १८॥

    हेतुदा सङ्गवे पातु केतुमाला दिवार्धके ।
    शेषाऽपराह्णसमवे शमिता सर्वसन्धिषु ॥ १९॥

    योगिनी भोगसमये रतौ रतिप्रदा सदा ।
    कामेशी कौतुके नित्यं योगे रत्‍नावली मम ॥ २०॥

    सर्वदा सर्वकार्येषु राधिका कृष्णमानसा ।
    इत्येतत्कथितं देवि कवचं परमाद्भुतम् ॥ २१॥

    सर्वरक्षाकरं नाम महारक्षाकरं परम् ।
    प्रातर्मध्याह्नसमये सायाह्ने प्रपठेद्यदि ॥ २२॥

    सर्वार्थसिद्धिस्तस्य स्याद्यन्मनसि वर्तते ।
    राजद्वारे सभायां च सङ्ग्रामे शत्रुसङ्कटे ॥ २३॥

    प्राणार्थनाशसमये यः पठेत्प्रयतो नरः ।
    तस्य सिद्धिर्भवेद्देवि न भयं विद्यते क्वचित् ॥ २४॥

    आराधिता राधिका च तेन सत्यं न संशयः ।
    गङ्गास्‍नानाद्धरेर्नामग्रहणाद्यत्फलं लभेत् ॥ २५॥

    तत्फलं तस्य भवति यः पठेत्प्रयतः शुचिः ।
    हरिद्रारोचनाचन्द्रमण्डितं हरिचन्दनम् ॥ २६॥

    कृत्वा लिखित्वा भूर्जे च धारयेन्मस्तके भुजे ।
    कण्ठे वा देवदेवेशि स हरिर्नात्र संशयः ॥ २७॥

    कवचस्य प्रसादेन ब्रह्मा सृष्टिं स्थितिं हरिः ।
    संहारं चाहं नियतं करोमि कुरुते तथा ॥ २८॥

    वैष्णवाय विशुद्धाय विरागगुणशालिने ।
    दद्यात्कवचमव्यग्रमन्यथा नाशमाप्‍नुयात् ॥ २९॥

    ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे राधाकवचं सम्पूर्णम् ॥

    ==============================================

    ।।। नारायण नारायण ।।।

    No comments

    Post Top Ad

    Post Bottom Ad