Header Ads

  • Breaking News

    लिंगाष्टकस्तोत्रम् Lingashtaka Stotram.

    अथ श्रीलिंगाष्टकस्तोत्रम् ।। Vedic Sahitya Sangrahalaya, Silvassa.


    ब्रह्ममुरारिसुरार्चितलिंगं निर्मलभासितशोभित लिंगम् ।
    जन्मजदुःखविनाशकलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥१॥

    देवमुनिप्रवार्चितलिंगं कामदहं करुणाकरलिंगम् ।
    रावणदर्पविनाशन लिंगं तत्प्रणमामि सदाशिवलिंगम् ॥२॥

    सर्वसुगंधिसुलेपितलिंगं बुद्धिविवर्धनकारणलिंगम् ।
    सिद्धसुरासुरवंदितलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥३॥

    कनकमहामणिभूषितलिंगं फणिपतिवेष्टितशोभितलिंगम् ।
    दक्षसुयज्ञविनाशनलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥४॥

    कुंकुमचंदनलेपितलिंगं पंकजहारसुशोभितलिंगम् ।
    संचितपापविनाशन लिंगं तत्प्रणमामि सदाशिवलिंगम् ॥५॥

    देवगाणार्चितसेवितलिंगं भावैर्भक्तिभिरेव च लिंगम् ।
    दिनकरकोटिप्रभाकरलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥६॥

    अष्टदलोपरिवेष्ठित लिंगं सर्वसमुद्भवकारणलिंगम् ।
    अष्टदरिद्रविनाशितलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥७॥

    सुरगुरुसुरवरपूजितलिंगं सुरवनपुष्पसदार्चितलिंगम् ।
    परात्परं परमात्मकलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥८॥

    लिंगाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
    शिवलोकमवाप्नोति शिवेन सह मोदते ॥९॥

    इति श्रीलिंगाष्टकस्तोत्रं संपूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad