Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 110 to 114. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 110.

    पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः।
    द्विषस्तरध्या ऋणया न ईयसे॥ ९.११०.०१

    अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये।
    वाजाँ अभि पवमान प्र गाहसे॥ ९.११०.०२

    अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः।
    गोजीरया रंहमाणः पुरंध्या॥ ९.११०.०३

    अजीजनो अमृत मर्त्येष्वाँ ऋतस्य धर्मन्नमृतस्य चारुणः।
    सदासरो वाजमच्छा सनिष्यदत्॥ ९.११०.०४

    अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम्।
    शर्याभिर्न भरमाणो गभस्त्योः॥ ९.११०.०५

    आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत।
    वारं न देवः सविता व्यूर्णुते॥ ९.११०.०६

    त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः।
    स त्वं नो वीर वीर्याय चोदय॥ ९.११०.०७

    दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद्दिव आ निरधुक्षत।
    इन्द्रमभि जायमानं समस्वरन्॥ ९.११०.०८

    अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना।
    यूथे न निष्ठा वृषभो वि तिष्ठसे॥ ९.११०.०९

    सोमः पुनानो अव्यये वारे शिशुर्न क्रीळन्पवमानो अक्षाः।
    सहस्रधारः शतवाज इन्दुः॥ ९.११०.१०

    एष पुनानो मधुमाँ ऋतावेन्द्रायेन्दुः पवते स्वादुरूर्मिः।
    वाजसनिर्वरिवोविद्वयोधाः॥ ९.११०.११

    स पवस्व सहमानः पृतन्यून्सेधन्रक्षांस्यप दुर्गहाणि।
    स्वायुधः सासह्वान्सोम शत्रून्॥ ९.११०.१२


    Rig Veda, Mandala - 09, Sukta - 111.

    अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः।
    धारा सुतस्य रोचते पुनानो अरुषो हरिः।
    विश्वा यद्रूपा परियात्यृक्वभिः सप्तास्येभिरृक्वभिः॥ ९.१११.०१

    त्वं त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे।
    परावतो न साम तद्यत्रा रणन्ति धीतयः।
    त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे॥ ९.१११.०२

    पूर्वामनु प्रदिशं याति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः।
    अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन्।
    वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता॥ ९.१११.०३



    Rig Veda, Mandala - 09, Sukta - 112.

    नानानं वा उ नो धियो वि व्रतानि जनानाम्।
    तक्षा रिष्टं रुतं भिषग्ब्रह्मा सुन्वन्तमिच्छतीन्द्रायेन्दो परि स्रव॥ ९.११२.०१

    जरतीभिरोषधीभिः पर्णेभिः शकुनानाम्।
    कार्मारो अश्मभिर्द्युभिर्हिरण्यवन्तमिच्छतीन्द्रायेन्दो परि स्रव॥ ९.११२.०२

    कारुरहं ततो भिषगुपलप्रक्षिणी नना।
    नानाधियो वसूयवोऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव॥ ९.११२.०३

    अश्वो वोळ्हा सुखं रथं हसनामुपमन्त्रिणः।
    शेपो रोमण्वन्तौ भेदौ वारिन्मण्डूक इच्छतीन्द्रायेन्दो परि स्रव॥ ९.११२.०४



    Rig Veda, Mandala - 09, Sukta - 113.

    शर्यणावति सोममिन्द्रः पिबतु वृत्रहा।
    बलं दधान आत्मनि करिष्यन्वीर्यं महदिन्द्रायेन्दो परि स्रव॥ ९.११३.०१

    आ पवस्व दिशां पत आर्जीकात्सोम मीढ्वः।
    ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव॥ ९.११३.०२

    पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत्।
    तं गन्धर्वाः प्रत्यगृभ्णन्तं सोमे रसमादधुरिन्द्रायेन्दो परि स्रव॥ ९.११३.०३

    ऋतं वदन्नृतद्युम्न सत्यं वदन्सत्यकर्मन्।
    श्रद्धां वदन्सोम राजन्धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव॥ ९.११३.०४

    सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः।
    सं यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव॥ ९.११३.०५

    यत्र ब्रह्मा पवमान छन्दस्यां वाचं वदन्।
    ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि स्रव॥ ९.११३.०६

    यत्र ज्योतिरजस्रं यस्मिँल्लोके स्वर्हितम्।
    तस्मिन्मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव॥ ९.११३.०७

    यत्र राजा वैवस्वतो यत्रावरोधनं दिवः।
    यत्रामूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव॥ ९.११३.०८

    यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः।
    लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव॥ ९.११३.०९

    यत्र कामा निकामाश्च यत्र ब्रध्नस्य विष्टपम्।
    स्वधा च यत्र तृप्तिश्च तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव॥ ९.११३.१०

    यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते।
    कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव॥ ९.११३.११



    Rig Veda, Mandala - 09, Sukta - 114.

    य इन्दोः पवमानस्यानु धामान्यक्रमीत्।
    तमाहुः सुप्रजा इति यस्ते सोमाविधन्मन इन्द्रायेन्दो परि स्रव॥ ९.११४.०१

    ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन्गिरः।
    सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परि स्रव॥ ९.११४.०२

    सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः।
    देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव॥ ९.११४.०३

    यत्ते राजञ्छृतं हविस्तेन सोमाभि रक्ष नः।
    अरातीवा मा नस्तारीन्मो च नः किं चनाममदिन्द्रायेन्दो परि स्रव॥ ९.११४.०४

    No comments

    Post Top Ad

    Post Bottom Ad