Header Ads

  • Breaking News

    Rig Veda, Mandala - 10, Sukta - 170 to 180.

    Rig Veda, Mandala - 10, Sukta - 170.

    विभ्राड बर्हत पिबतु सोम्यं मध्वायुर्दधद यज्ञपतावविह्रुतम |
    वातजूतो यो अभिरक्षति तमना परजाः पुपोषपुरुधा वि राजति ||
    विभ्राड बर्हत सुभ्र्तं वाजसातमं धर्मन दिवो धरुणेसत्यमर्पितम |
    अमित्रहा वर्त्रहा दस्युहन्तमं जयोतिर्जज्ञेसुरहा सपत्नहा ||
    इदं शरेष्ठं जयोतिषां जयोतिरुत्तमं विश्वजिद्धनजिदुच्यते बर्हत |
    विश्वभ्राड भराजो महि सूर्यो दर्शौरु पप्रथे सह ओजो अच्युतम ||
    विभ्राजञ जयोतिषा सवरगछो रोचनं दिवः |
    येनेमाविश्वा भुवनान्याभ्र्ता विश्वकर्मणा विश्वदेव्यावता ||



    Rig Veda, Mandala - 10, Sukta - 171.

    तवं तयमिटतो रथमिन्द्र परावः सुतावतः |
    अश्र्णोः सोमिनो हवम ||
    तवं मखस्य दोधतः शिरो.अव तवचो भरः |
    अगछःसोमिनो गर्हम ||
    तवं तयमिन्द्र मर्त्यमास्त्रबुध्नाय वेन्यम |
    मुहुःश्रथ्ना मनस्यवे ||
    तवं तयमिन्द्र सूर्यं पश्चा सन्तं पुरस कर्धि |
    देवानां चित तिरो वशम ||



    Rig Veda, Mandala - 10, Sukta - 172.

    आ याहि वनसा सह गावः सचन्त वर्तनिं यदूधभिः ||
    आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखःसुदानुभिः ||
    पितुभ्र्तो न तन्तुमित सुदानवः परति दध्मो यजामसि ||
    उषा अप सवसुस्तमः सं वर्तयति वर्तनिं सुजातता ||



    Rig Veda, Mandala - 10, Sukta - 173.

    आ तवाहार्षमन्तरेधि धरुवस्तिष्ठाविचाचलिः |
    विशस्त्वा सर्वा वाञ्छन्तु मा तवद राष्ट्रमधि भरशत ||
    इहैवैधि माप चयोष्ठाः पर्वत इवाविचाचलिः |
    इन्द्रैवेह धरुवस्तिष्ठेह राष्ट्रमु धारय ||
    इममिन्द्रो अदीधरद धरुवं धरुवेण हविषा |
    तस्मै सोमोधि बरवत तस्मा उ बरह्मणस पतिः ||
    धरुवा दयौर्ध्रुवा पर्थिवी धरुवासः पर्वता इमे |
    धरुवं विश्वमिदं जगद धरुवो राजा विशामयम ||
    धरुवं ते राजा वरुणो धरुवं देवो बर्हस्पतिः |
    धरुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां धरुवम ||
    धरुवं धरुवेण हविषाभि सोमं मर्शामसि |
    अथो तैन्द्रः केवलीर्विशो बलिह्र्तस करत ||



    Rig Veda, Mandala - 10, Sukta - 174.

    अभीवर्तेन हविषा येनेन्द्रो अभिवाव्र्ते |
    तेनास्मान्ब्रह्मणस पते.अभि राष्ट्राय वर्तय ||
    अभिव्र्त्य सपत्नानभि या नो अरातयः |
    अभि पर्तन्यन्तन्तिष्ठाभि यो न इरस्यति ||
    अभि तवा देवः सविताभि सोमो अवीव्र्तत |
    अभि तवा विश्वाभूतान्यभीवर्तो यथाससि ||
    येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः |
    इदं तदक्रि देवा असपत्नः किलाभुवम ||
    असपत्नः सपत्नहाभिराष्ट्रो विषासहिः |
    यथाहमेषां भूतानां विराजानि जनस्य च ||



    Rig Veda, Mandala - 10, Sukta - 175.

    पर वो गरावाणः सविता देवः सुवतु धर्मणा |
    धूर्षुयुज्यध्वं सुनुत ||
    गरावाणो अप दुछुनामप सेधत दुर्मतिम |
    उस्राः कर्तनभेषजम ||
    गरावाण उपरेष्वा महीयन्ते सजोषसः |
    वर्ष्णेदधतो वर्ष्ण्यम ||
    गरावाणः सविता नु वो देवः सुवतु धर्मणा |
    यजमानाय सुन्वते ||



    Rig Veda, Mandala - 10, Sukta - 176.

    पर सूनव रभूणां बर्हन नवन्त वर्जना |
    कषामा येविश्वधायसो.अश्नन धेनुं न मातरम ||
    पर देवं देव्या धिया भरता जातवेदसम |
    हव्या नोवक्षदानुषक ||
    अयमु षय पर देवयुर्होता यज्ञाय नीयते |
    रथो नयोरभीव्र्तो घर्णीवाञ्चेतति तमना ||
    अयमग्निरुरुष्यत्यम्र्तादिव जन्मनः |
    सहसश्चिद्सहीयान देवो जीवातवे कर्तः ||



    Rig Veda, Mandala - 10, Sukta - 177.

    पतंगमक्तमसुरस्य मायया हर्दा पश्यन्ति मनसाविपश्चितः |
    समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम्पदमिछन्ति वेधसः ||
    पतंगो वाचं मनसा बिभर्ति तां गन्धर्वो.अवदद गर्भेन्तः |
    तां दयोतमानां सवर्यं मनीषां रतस्य पदेकवयो नि पान्ति ||
    अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम |
    स सध्रीचीः स विषूचीर्वसान आ वरीवर्तिभुवनेष्वन्तः ||



    Rig Veda, Mandala - 10, Sukta - 178.

    तयमू षु वाजिनं देवजूतं सहावानं तरुतारंरथानाम |
    अरिष्टनेमिं पर्तनाजमाशुं सवस्तयेतार्क्ष्यमिहा हुवेम ||
    इन्द्रस्येव रातिमाजोहुवानाः सवस्तये नावमिवा रुहेम |
    उर्वी न पर्थ्वी बहुले गभीरे मा वामेतौ मा परेतौरिषाम ||
    सद्यश्चिद यः शवसा पञ्च कर्ष्टीः सूर्य इवज्योतिषापस्ततान |
    सहस्रसाः शतसा अस्य रंहिर्नस्मा वरन्ते युवतिं न शर्याम ||


    Rig Veda, Mandala - 10, Sukta - 179.

    उत तिष्ठताव पश्यतेन्द्रस्य भागं रत्वियम |
    यदि शरातोजुहोतन यद्यश्रातो ममत्तन ||
    शरातं हविरो षविन्द्र पर याहि जगाम सूरो अध्वनोविमध्यम |
    परि तवासते निधिभिः सखायः कुलपा नव्राजपतिं चरन्तम ||
    शरातं मन्य ऊधनि शरातमग्नौ सुश्रातं मन्ये तद्र्तं नवीयः |
    माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्रवज्रिन पुरुक्र्ज्जुषाणः ||


    Rig Veda, Mandala - 10, Sukta - 180.

    पर ससाहिषे पुरुहूत शत्रूञ जयेष्ठस्ते शुष्म इहरातिरस्तु |
    इन्द्रा भर दक्षिणेना वसूनि पतिःसिन्धूनामसि रेवतीनाम ||
    मर्गो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्थापरस्याः |
    सर्कं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताळि वि मर्धो नुदस्व ||
    इन्द्र कषत्रमभि वाममोजो.अजायथा वर्षभचर्षणीनाम |
    अपानुदो जनममित्रयन्तमुरुं देवेभ्योक्र्णोरु लोकम ||

    No comments

    Post Top Ad

    Post Bottom Ad