Header Ads

  • Breaking News

    Rig Veda, Mandala - 10, Sukta - 180 to 191.

    Rig Veda, Mandala - 10, Sukta - 180.

    पर ससाहिषे पुरुहूत शत्रूञ जयेष्ठस्ते शुष्म इहरातिरस्तु |
    इन्द्रा भर दक्षिणेना वसूनि पतिःसिन्धूनामसि रेवतीनाम ||
    मर्गो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्थापरस्याः |
    सर्कं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताळि वि मर्धो नुदस्व ||
    इन्द्र कषत्रमभि वाममोजो.अजायथा वर्षभचर्षणीनाम |
    अपानुदो जनममित्रयन्तमुरुं देवेभ्योक्र्णोरु लोकम ||


    Rig Veda Mandala - 10, Sukta - 181.

    परथश्च यस्य सप्रथश्च नमानुष्टुभस्य हविषोहविर्यत |
    धातुर्द्युतानात सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ||
    अविन्दन ते अतिहितं यदासीद यज्ञस्य धाम परमंगुहा यत |
    धातुर्द्युतानात सवितुश्च विष्णोर्भरद्वाजो बर्हदा चक्रे अग्नेः ||
    ते.अविन्दन मनसा दीध्याना यजु षकन्नं परथमन्देवयानम |
    धातुर्द्युतानात सवितुश्च विष्णोरासूर्यादभरन घर्ममेते ||


    Rig Veda Mandala - 10, Sukta - 182.

    बर्हस्पतिर्नयतु दुर्गहा तिरः पुनर्नेषदघशंसायमन्म |
    कषिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ||
    नराशंसो नो.अवतु परयाजे शं नो अस्त्वनुयाजो हवेषु |
    कषिपदशस्तिमप दुर्मतिं हन्नथा करद यजमानायशं योः ||
    तपुर्मूर्धा तपतु रक्षसो ये बरह्मद्विषः शरवेहन्तवा उ |
    कषिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ||


    Rig Veda Mandala - 10, Sukta - 183.

    अपश्यं तवा मनसा चेकितानं तपसो जातं तपसोविभूतम |
    इह परजामिह रयिं रराणः पर जायस्वप्रजया पुत्रकाम ||
    अपश्यं तवा मनसा दीध्यानां सवायां तनू रत्व्येनाधमानाम |
    उप मामुच्चा युवतिर्बभूयाः पर जायस्वप्रजया पुत्रकामे ||
    अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः अहं परजा अजनयं पर्थिव्यामहं जनिभ्यो अपरीषुपुत्रान ||



    Rig Veda Mandala - 10, Sukta - 184.

    विष्णुर्योनिं कल्पयतु तवष्टा रूपाणि पिंशतु |
    आसिञ्चतु परजापतिर्धाता गर्भं दधातु ते ||
    गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति |
    गर्भं तेश्विनौ देवावा धत्तां पुष्करस्रजा ||
    हिरण्ययी अरणी यं निर्मन्थतो अश्विना |
    तं तेगर्भं हवामहे दशमे मासि सूतवे ||


    Rig Veda Mandala - 10, Sukta - 185.

    महि तरीणामवो.अस्तु दयुक्षं मित्रस्यार्यम्णः |
    दुराधर्षं वरुणस्य ||
    नहि तेषाममा चन नाध्वसु वारणेषु |
    ईशे रिपुरघशंसः ||
    यस्मै पुत्रासो अदितेः पर जीवसे मर्त्याय |
    जयोतिर्यछन्त्यजस्रम ||


    Rig Veda Mandala - 10, Sukta - 186.

    वात आ वातु भेषजं शम्भु मयोभु नो हर्दे |
    पर णायूंषि तारिषत ||
    उत वात पितासि न उत भरातोत नः सखा |
    स नोजीवातवे कर्धि ||
    यददो वात ते गर्हे.अम्र्तस्य निधिर्हितः |
    ततो नो देहिजीवसे ||


    Rig Veda Mandala - 10, Sukta - 187.

    पराग्नये वाचमीरय वर्षभाय कषितीनाम |
    स नःपर्षदति दविषः ||
    यः परस्याः परावतस्तिरो धन्वातिरोचते |
    स नःपर्षदति दविषः ||
    यो रक्षांसि निजूर्वति वर्षा शुक्रेण शोचिषा |
    स नःपर्षदति दविषः ||
    यो विश्वाभि विपश्यति भुवना सं च पश्यति |
    स नःपर्षदति दविषः ||
    यो अस्य पारे रजसः शुक्रो अग्निरजायत |
    स नः पर्षदति दविषः ||


    Rig Veda Mandala - 10, Sukta - 188.

    पर नूनं जातवेदसमश्वं हिनोत वाजिनम |
    इदं नोबर्हिरासदे ||
    अस्य पर जातवेदसो विप्रवीरस्य मीळुषः |
    महीमियर्मिसुष्टुतिम ||
    या रुचो जातवेदसो देवत्रा हव्यवाहनीः |
    ताभिर्नोयज्ञमिन्वतु ||


    Rig Veda Mandala - 10, Sukta - 189.

    आयं गौः पर्श्निरक्रमीदसदन मातरं पुरः |
    पितरं च परयन सवः ||
    अन्तश्चरति रोचनास्य पराणादपानती |
    वयख्यन्महिषो दिवम ||
    तरिंशद धाम वि राजति वाक पतंगाय धीयते |
    परतिवस्तोरह दयुभिः ||


    Rig Veda Mandala - 10, Sukta - 190.

    रतं च सत्यं चाभीद्धात तपसो.अध्यजायत |
    ततोरात्र्यजायत ततः समुद्रो अर्णवः ||
    समुद्रादर्णवादधि संवत्सरो अजायत |
    अहोरात्राणिविदधद विश्वस्य मिषतो वशी ||
    सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत |
    दिवं चप्र्थिवीं चान्तरिक्षमथो सवः ||


    Rig Veda Mandala - 10, Sukta - 191.

    सं-समिद युवसे वर्षन्नग्ने विश्वान्यर्य आ |
    इळस पदेसमिध्यसे स नो वसून्या भर ||
    सं गछध्वं सं वदध्वं सं वो मनांसि जानताम |
    देवा भागं यथा पूर्वे संजानाना उपासते ||
    समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम |
    समानं मन्त्रमभि मण्त्रये वः समानेन वोहविषा जुहोमि ||
    समानी व आकूतिः समाना हर्दयानि वः |
    समानमस्तु वोमनो यथा वः सुसहासति ||

    No comments

    Post Top Ad

    Post Bottom Ad