Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 81 to 85. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 81.

    प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः।

    दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः॥ ९.०८१.०१

    अच्छा हि सोमः कलशाँ असिष्यददत्यो न वोळ्हा रघुवर्तनिर्वृषा।

    अथा देवानामुभयस्य जन्मनो विद्वाँ अश्नोत्यमुत इतश्च यत्॥ ९.०८१.०२

    आ नः सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः।

    शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत्परा सिचः॥ ९.०८१.०३

    आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः।

    बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा सविता सुयमा सरस्वती॥ ९.०८१.०४

    उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता।

    भगो नृशंस उर्वन्तरिक्षं विश्वे देवाः पवमानं जुषन्त॥ ९.०८१.०५
    Rig Veda, Mandala - 09, Sukta - 82.

    असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत्।

    पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदम्॥ ९.०८२.०१

    कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि।

    अपसेधन्दुरिता सोम मृळय घृतं वसानः परि यासि निर्णिजम्॥ ९.०८२.०२

    पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे।

    स्वसार आपो अभि गा उतासरन्सं ग्रावभिर्नसते वीते अध्वरे॥ ९.०८२.०३

    जायेव पत्यावधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते।

    अन्तर्वाणीषु प्र चरा सु जीवसेऽनिन्द्यो वृजने सोम जागृहि॥ ९.०८२.०४

    यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजमिन्दो।

    एवा पवस्व सुविताय नव्यसे तव व्रतमन्वापः सचन्ते॥ ९.०८२.०५
    Rig Veda, Mandala - 09, Sukta - 83.

    पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः।

    अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत॥ ९.०८३.०१

    तपोष्पवित्रं विततं दिवस्पदे शोचन्तो अस्य तन्तवो व्यस्थिरन्।

    अवन्त्यस्य पवीतारमाशवो दिवस्पृष्ठमधि तिष्ठन्ति चेतसा॥ ९.०८३.०२

    अरूरुचदुषसः पृश्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः।

    मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः॥ ९.०८३.०३

    गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः।

    गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षमाशत॥ ९.०८३.०४

    हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम्।

    राजा पवित्ररथो वाजमारुहः सहस्रभृष्टिर्जयसि श्रवो बृहत्॥ ९.०८३.०५

    Rig Veda, Mandala - 09, Sukta - 84.

    पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे।

    कृधी नो अद्य वरिवः स्वस्तिमदुरुक्षितौ गृणीहि दैव्यं जनम्॥ ९.०८४.०१

    आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति।

    कृण्वन्संचृतं विचृतमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः॥ ९.०८४.०२

    आ यो गोभिः सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः।

    आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन्दैव्यं जनम्॥ ९.०८४.०३

    एष स्य सोमः पवते सहस्रजिद्धिन्वानो वाचमिषिरामुषर्बुधम्।

    इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दि कलशेषु सीदति॥ ९.०८४.०४

    अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम्।

    धनंजयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः॥ ९.०८४.०५
    Rig Veda, Mandala - 09, Sukta - 85.

    इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह।

    मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः॥ ९.०८५.०१

    अस्मान्समर्ये पवमान चोदय दक्षो देवानामसि हि प्रियो मदः।

    जहि शत्रूँरभ्या भन्दनायतः पिबेन्द्र सोममव नो मृधो जहि॥ ९.०८५.०२

    अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः।

    अभि स्वरन्ति बहवो मनीषिणो राजानमस्य भुवनस्य निंसते॥ ९.०८५.०३

    सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु।

    जयन्क्षेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कृणु सोम मीढ्वः॥ ९.०८५.०४

    कनिक्रदत्कलशे गोभिरज्यसे व्यव्ययं समया वारमर्षसि।

    मर्मृज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः॥ ९.०८५.०५

    स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्राय सुहवीतुनाम्ने।

    स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमाँ अदाभ्यः॥ ९.०८५.०६

    अत्यं मृजन्ति कलशे दश क्षिपः प्र विप्राणां मतयो वाच ईरते।

    पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्ति मदिरास इन्दवः॥ ९.०८५.०७

    पवमानो अभ्यर्षा सुवीर्यमुर्वीं गव्यूतिं महि शर्म सप्रथः।

    माकिर्नो अस्य परिषूतिरीशतेन्दो जयेम त्वया धनंधनम्॥ ९.०८५.०८

    अधि द्यामस्थाद्वृषभो विचक्षणोऽरूरुचद्वि दिवो रोचना कविः।

    राजा पवित्रमत्येति रोरुवद्दिवः पीयूषं दुहते नृचक्षसः॥ ९.०८५.०९

    दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम्।

    अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोरूर्मा मधुमन्तं पवित्र आ॥ ९.०८५.१०

    नाके सुपर्णमुपपप्तिवांसं गिरो वेनानामकृपन्त पूर्वीः।

    शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं क्षामणि स्थाम्॥ ९.०८५.११

    ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद्विश्वा रूपा प्रतिचक्षाणो अस्य।

    भानुः शुक्रेण शोचिषा व्यद्यौत्प्रारूरुचद्रोदसी मातरा शुचिः॥ ९.०८५.१२

    No comments

    Post Top Ad

    Post Bottom Ad