Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 76 to 80. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 76.

    धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः।

    हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुते नदीष्वा॥ ९.०७६.०१

    शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन्रथिरो गविष्टिषु।

    इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः॥ ९.०७६.०२

    इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश।

    प्र णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजाँ उप मासि शश्वतः॥ ९.०७६.०३

    विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिमृषिषाळवीवशत्।

    यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः॥ ९.०७६.०४

    वृषेव यूथा परि कोशमर्षस्यपामुपस्थे वृषभः कनिक्रदत्।

    स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः॥ ९.०७६.०५
    Rig Veda, Mandala - 09, Sukta - 77.
    एष प्र कोशे मधुमाँ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः।

    अभीमृतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः॥ ९.०७७.०१

    स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रजः।

    स मध्व आ युवते वेविजान इत्कृशानोरस्तुर्मनसाह बिभ्युषा॥ ९.०७७.०२

    ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते।

    ईक्षेण्यासो अह्यो न चारवो ब्रह्मब्रह्म ये जुजुषुर्हविर्हविः॥ ९.०७७.०३

    अयं नो विद्वान्वनवद्वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः।

    इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजम्॥ ९.०७७.०४

    चक्रिर्दिवः पवते कृत्व्यो रसो महाँ अदब्धो वरुणो हुरुग्यते।

    असावि मित्रो वृजनेषु यज्ञियोऽत्यो न यूथे वृषयुः कनिक्रदत्॥ ९.०७७.०५
    Rig Veda, Mandala - 09, Sukta - 78.

    प्र राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति।

    गृभ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्कृतम्॥ ९.०७८.०१

    इन्द्राय सोम परि षिच्यसे नृभिर्नृचक्षा ऊर्मिः कविरज्यसे वने।

    पूर्वीर्हि ते स्रुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः॥ ९.०७८.०२

    समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन्।

    ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम्॥ ९.०७८.०३

    गोजिन्नः सोमो रथजिद्धिरण्यजित्स्वर्जिदब्जित्पवते सहस्रजित्।

    यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवम्॥ ९.०७८.०४

    एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन्द्रविणान्यर्षसि।

    जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस्कृधि॥ ९.०७८.०५
    Rig Veda, Mandala - 09, Sukta - 79.

    अचोदसो नो धन्वन्त्विन्दवः प्र सुवानासो बृहद्दिवेषु हरयः।

    वि च नशन्न इषो अरातयोऽर्यो नशन्त सनिषन्त नो धियः॥ ९.०७९.०१

    प्र णो धन्वन्त्विन्दवो मदच्युतो धना वा येभिरर्वतो जुनीमसि।

    तिरो मर्तस्य कस्य चित्परिह्वृतिं वयं धनानि विश्वधा भरेमहि॥ ९.०७९.०२

    उत स्वस्या अरात्या अरिर्हि ष उतान्यस्या अरात्या वृको हि षः।

    धन्वन्न तृष्णा समरीत ताँ अभि सोम जहि पवमान दुराध्यः॥ ९.०७९.०३

    दिवि ते नाभा परमो य आददे पृथिव्यास्ते रुरुहुः सानवि क्षिपः।

    अद्रयस्त्वा बप्सति गोरधि त्वच्यप्सु त्वा हस्तैर्दुदुहुर्मनीषिणः॥ ९.०७९.०४

    एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रियः।

    निदंनिदं पवमान नि तारिष आविस्ते शुष्मो भवतु प्रियो मदः॥ ९.०७९.०५
    Rig Veda, Mandala - 09, Sukta - 80.

    सोमस्य धारा पवते नृचक्षस ऋतेन देवान्हवते दिवस्परि।

    बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः॥ ९.०८०.०१

    यं त्वा वाजिन्नघ्न्या अभ्यनूषतायोहतं योनिमा रोहसि द्युमान्।

    मघोनामायुः प्रतिरन्महि श्रव इन्द्राय सोम पवसे वृषा मदः॥ ९.०८०.०२

    एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः।

    प्रत्यङ्स विश्वा भुवनाभि पप्रथे क्रीळन्हरिरत्यः स्यन्दते वृषा॥ ९.०८०.०३

    तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः।

    नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान्देवाँ आ पवस्वा सहस्रजित्॥ ९.०८०.०४

    तं त्वा हस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सु वृषभं दश क्षिपः।

    इन्द्रं सोम मादयन्दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि॥ ९.०८०.०५

    No comments

    Post Top Ad

    Post Bottom Ad