Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 61 to 65. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 61.

    अया वीती परि स्रव यस्त इन्दो मदेष्वा।

    अवाहन्नवतीर्नव॥ ९.०६१.०१

    पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम्।

    अध त्यं तुर्वशं यदुम्॥ ९.०६१.०२

    परि णो अश्वमश्वविद्गोमदिन्दो हिरण्यवत्।

    क्षरा सहस्रिणीरिषः॥ ९.०६१.०३

    पवमानस्य ते वयं पवित्रमभ्युन्दतः।

    सखित्वमा वृणीमहे॥ ९.०६१.०४

    ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया।

    तेभिर्नः सोम मृळय॥ ९.०६१.०५

    स नः पुनान आ भर रयिं वीरवतीमिषम्।

    ईशानः सोम विश्वतः॥ ९.०६१.०६

    एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम्।

    समादित्येभिरख्यत॥ ९.०६१.०७

    समिन्द्रेणोत वायुना सुत एति पवित्र आ।

    सं सूर्यस्य रश्मिभिः॥ ९.०६१.०८

    स नो भगाय वायवे पूष्णे पवस्व मधुमान्।

    चारुर्मित्रे वरुणे च॥ ९.०६१.०९

    उच्चा ते जातमन्धसो दिवि षद्भूम्या ददे।

    उग्रं शर्म महि श्रवः॥ ९.०६१.१०

    एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम्।

    सिषासन्तो वनामहे॥ ९.०६१.११

    स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः।

    वरिवोवित्परि स्रव॥ ९.०६१.१२

    उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम्।

    इन्दुं देवा अयासिषुः॥ ९.०६१.१३

    तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव।

    य इन्द्रस्य हृदंसनिः॥ ९.०६१.१४

    अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम्।

    वर्धा समुद्रमुक्थ्यम्॥ ९.०६१.१५

    पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम्।

    ज्योतिर्वैश्वानरं बृहत्॥ ९.०६१.१६

    पवमानस्य ते रसो मदो राजन्नदुच्छुनः।

    वि वारमव्यमर्षति॥ ९.०६१.१७

    पवमान रसस्तव दक्षो वि राजति द्युमान्।

    ज्योतिर्विश्वं स्वर्दृशे॥ ९.०६१.१८

    यस्ते मदो वरेण्यस्तेना पवस्वान्धसा।

    देवावीरघशंसहा॥ ९.०६१.१९

    जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे।

    गोषा उ अश्वसा असि॥ ९.०६१.२०

    सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः।

    सीदञ्छ्येनो न योनिमा॥ ९.०६१.२१

    स पवस्व य आविथेन्द्रं वृत्राय हन्तवे।

    वव्रिवांसं महीरपः॥ ९.०६१.२२

    सुवीरासो वयं धना जयेम सोम मीढ्वः।

    पुनानो वर्ध नो गिरः॥ ९.०६१.२३

    त्वोतासस्तवावसा स्याम वन्वन्त आमुरः।

    सोम व्रतेषु जागृहि॥ ९.०६१.२४

    अपघ्नन्पवते मृधोऽप सोमो अराव्णः।

    गच्छन्निन्द्रस्य निष्कृतम्॥ ९.०६१.२५

    महो नो राय आ भर पवमान जही मृधः।

    रास्वेन्दो वीरवद्यशः॥ ९.०६१.२६

    न त्वा शतं चन ह्रुतो राधो दित्सन्तमा मिनन्।

    यत्पुनानो मखस्यसे॥ ९.०६१.२७

    पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने।

    विश्वा अप द्विषो जहि॥ ९.०६१.२८

    अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे।

    सासह्याम पृतन्यतः॥ ९.०६१.२९

    या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे।

    रक्षा समस्य नो निदः॥ ९.०६१.३०

    Rig Veda, Mandala - 09, Sukta - 62.

    एते असृग्रमिन्दवस्तिरः पवित्रमाशवः।

    विश्वान्यभि सौभगा॥ ९.०६२.०१

    विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः।

    तना कृण्वन्तो अर्वते॥ ९.०६२.०२

    कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम्।

    इळामस्मभ्यं संयतम्॥ ९.०६२.०३

    असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः।

    श्येनो न योनिमासदत्॥ ९.०६२.०४

    शुभ्रमन्धो देववातमप्सु धूतो नृभिः सुतः।

    स्वदन्ति गावः पयोभिः॥ ९.०६२.०५

    आदीमश्वं न हेतारोऽशूशुभन्नमृताय।

    मध्वो रसं सधमादे॥ ९.०६२.०६

    यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये।

    ताभिः पवित्रमासदः॥ ९.०६२.०७

    सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्यया।

    सीदन्योना वनेष्वा॥ ९.०६२.०८

    त्वमिन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः।

    वरिवोविद्घृतं पयः॥ ९.०६२.०९

    अयं विचर्षणिर्हितः पवमानः स चेतति।

    हिन्वान आप्यं बृहत्॥ ९.०६२.१०

    एष वृषा वृषव्रतः पवमानो अशस्तिहा।

    करद्वसूनि दाशुषे॥ ९.०६२.११

    आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम्।

    पुरुश्चन्द्रं पुरुस्पृहम्॥ ९.०६२.१२

    एष स्य परि षिच्यते मर्मृज्यमान आयुभिः।

    उरुगायः कविक्रतुः॥ ९.०६२.१३

    सहस्रोतिः शतामघो विमानो रजसः कविः।

    इन्द्राय पवते मदः॥ ९.०६२.१४

    गिरा जात इह स्तुत इन्दुरिन्द्राय धीयते।

    विर्योना वसताविव॥ ९.०६२.१५

    पवमानः सुतो नृभिः सोमो वाजमिवासरत्।

    चमूषु शक्मनासदम्॥ ९.०६२.१६

    तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे।

    ऋषीणां सप्त धीतिभिः॥ ९.०६२.१७

    तं सोतारो धनस्पृतमाशुं वाजाय यातवे।

    हरिं हिनोत वाजिनम्॥ ९.०६२.१८

    आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः।

    शूरो न गोषु तिष्ठति॥ ९.०६२.१९

    आ त इन्दो मदाय कं पयो दुहन्त्यायवः।

    देवा देवेभ्यो मधु॥ ९.०६२.२०

    आ नः सोमं पवित्र आ सृजता मधुमत्तमम्।

    देवेभ्यो देवश्रुत्तमम्॥ ९.०६२.२१

    एते सोमा असृक्षत गृणानाः श्रवसे महे।

    मदिन्तमस्य धारया॥ ९.०६२.२२

    अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि।

    सनद्वाजः परि स्रव॥ ९.०६२.२३

    उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः।

    गृणानो जमदग्निना॥ ९.०६२.२४

    पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः।

    अभि विश्वानि काव्या॥ ९.०६२.२५

    त्वं समुद्रिया अपोऽग्रियो वाच ईरयन्।

    पवस्व विश्वमेजय॥ ९.०६२.२६

    तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे।

    तुभ्यमर्षन्ति सिन्धवः॥ ९.०६२.२७

    प्र ते दिवो न वृष्टयो धारा यन्त्यसश्चतः।

    अभि शुक्रामुपस्तिरम्॥ ९.०६२.२८

    इन्द्रायेन्दुं पुनीतनोग्रं दक्षाय साधनम्।

    ईशानं वीतिराधसम्॥ ९.०६२.२९

    पवमान ऋतः कविः सोमः पवित्रमासदत्।

    दधत्स्तोत्रे सुवीर्यम्॥ ९.०६२.३०

    Rig Veda, Mandala - 09, Sukta - 63.

    आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम्।

    अस्मे श्रवांसि धारय॥ ९.०६३.०१

    इषमूर्जं च पिन्वस इन्द्राय मत्सरिन्तमः।

    चमूष्वा नि षीदसि॥ ९.०६३.०२

    सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत्।

    मधुमाँ अस्तु वायवे॥ ९.०६३.०३

    एते असृग्रमाशवोऽति ह्वरांसि बभ्रवः।

    सोमा ऋतस्य धारया॥ ९.०६३.०४

    इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम्।

    अपघ्नन्तो अराव्णः॥ ९.०६३.०५

    सुता अनु स्वमा रजोऽभ्यर्षन्ति बभ्रवः।

    इन्द्रं गच्छन्त इन्दवः॥ ९.०६३.०६

    अया पवस्व धारया यया सूर्यमरोचयः।

    हिन्वानो मानुषीरपः॥ ९.०६३.०७

    अयुक्त सूर एतशं पवमानो मनावधि।

    अन्तरिक्षेण यातवे॥ ९.०६३.०८

    उत त्या हरितो दश सूरो अयुक्त यातवे।

    इन्दुरिन्द्र इति ब्रुवन्॥ ९.०६३.०९

    परीतो वायवे सुतं गिर इन्द्राय मत्सरम्।

    अव्यो वारेषु सिञ्चत॥ ९.०६३.१०

    पवमान विदा रयिमस्मभ्यं सोम दुष्टरम्।

    यो दूणाशो वनुष्यता॥ ९.०६३.११

    अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम्।

    अभि वाजमुत श्रवः॥ ९.०६३.१२

    सोमो देवो न सूर्योऽद्रिभिः पवते सुतः।

    दधानः कलशे रसम्॥ ९.०६३.१३

    एते धामान्यार्या शुक्रा ऋतस्य धारया।

    वाजं गोमन्तमक्षरन्॥ ९.०६३.१४

    सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः।

    पवित्रमत्यक्षरन्॥ ९.०६३.१५

    प्र सोम मधुमत्तमो राये अर्ष पवित्र आ।

    मदो यो देववीतमः॥ ९.०६३.१६

    तमी मृजन्त्यायवो हरिं नदीषु वाजिनम्।

    इन्दुमिन्द्राय मत्सरम्॥ ९.०६३.१७

    आ पवस्व हिरण्यवदश्वावत्सोम वीरवत्।

    वाजं गोमन्तमा भर॥ ९.०६३.१८

    परि वाजे न वाजयुमव्यो वारेषु सिञ्चत।

    इन्द्राय मधुमत्तमम्॥ ९.०६३.१९

    कविं मृजन्ति मर्ज्यं धीभिर्विप्रा अवस्यवः।

    वृषा कनिक्रदर्षति॥ ९.०६३.२०

    वृषणं धीभिरप्तुरं सोममृतस्य धारया।

    मती विप्राः समस्वरन्॥ ९.०६३.२१

    पवस्व देवायुषगिन्द्रं गच्छतु ते मदः।

    वायुमा रोह धर्मणा॥ ९.०६३.२२

    पवमान नि तोशसे रयिं सोम श्रवाय्यम्।

    प्रियः समुद्रमा विश॥ ९.०६३.२३

    अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः।

    नुदस्वादेवयुं जनम्॥ ९.०६३.२४

    पवमाना असृक्षत सोमाः शुक्रास इन्दवः।

    अभि विश्वानि काव्या॥ ९.०६३.२५

    पवमानास आशवः शुभ्रा असृग्रमिन्दवः।

    घ्नन्तो विश्वा अप द्विषः॥ ९.०६३.२६

    पवमाना दिवस्पर्यन्तरिक्षादसृक्षत।

    पृथिव्या अधि सानवि॥ ९.०६३.२७

    पुनानः सोम धारयेन्दो विश्वा अप स्रिधः।

    जहि रक्षांसि सुक्रतो॥ ९.०६३.२८

    अपघ्नन्सोम रक्षसोऽभ्यर्ष कनिक्रदत्।

    द्युमन्तं शुष्ममुत्तमम्॥ ९.०६३.२९

    अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा।

    इन्दो विश्वानि वार्या॥ ९.०६३.३०

    Rig Veda, Mandala - 09, Sukta - 64.

    वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः।

    वृषा धर्माणि दधिषे॥ ९.०६४.०१

    वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा मदः।

    सत्यं वृषन्वृषेदसि॥ ९.०६४.०२

    अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः।

    वि नो राये दुरो वृधि॥ ९.०६४.०३

    असृक्षत प्र वाजिनो गव्या सोमासो अश्वया।

    शुक्रासो वीरयाशवः॥ ९.०६४.०४

    शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः।

    पवन्ते वारे अव्यये॥ ९.०६४.०५

    ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा।

    पवन्तामान्तरिक्ष्या॥ ९.०६४.०६

    पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत।

    सूर्यस्येव न रश्मयः॥ ९.०६४.०७

    केतुं कृण्वन्दिवस्परि विश्वा रूपाभ्यर्षसि।

    समुद्रः सोम पिन्वसे॥ ९.०६४.०८

    हिन्वानो वाचमिष्यसि पवमान विधर्मणि।

    अक्रान्देवो न सूर्यः॥ ९.०६४.०९

    इन्दुः पविष्ट चेतनः प्रियः कवीनां मती।

    सृजदश्वं रथीरिव॥ ९.०६४.१०

    ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत्।

    सीदन्नृतस्य योनिमा॥ ९.०६४.११

    स नो अर्ष पवित्र आ मदो यो देववीतमः।

    इन्दविन्द्राय पीतये॥ ९.०६४.१२

    इषे पवस्व धारया मृज्यमानो मनीषिभिः।

    इन्दो रुचाभि गा इहि॥ ९.०६४.१३

    पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः।

    हरे सृजान आशिरम्॥ ९.०६४.१४

    पुनानो देववीतय इन्द्रस्य याहि निष्कृतम्।

    द्युतानो वाजिभिर्यतः॥ ९.०६४.१५

    प्र हिन्वानास इन्दवोऽच्छा समुद्रमाशवः।

    धिया जूता असृक्षत॥ ९.०६४.१६

    मर्मृजानास आयवो वृथा समुद्रमिन्दवः।

    अग्मन्नृतस्य योनिमा॥ ९.०६४.१७

    परि णो याह्यस्मयुर्विश्वा वसून्योजसा।

    पाहि नः शर्म वीरवत्॥ ९.०६४.१८

    मिमाति वह्निरेतशः पदं युजान ऋक्वभिः।

    प्र यत्समुद्र आहितः॥ ९.०६४.१९

    आ यद्योनिं हिरण्ययमाशुरृतस्य सीदति।

    जहात्यप्रचेतसः॥ ९.०६४.२०

    अभि वेना अनूषतेयक्षन्ति प्रचेतसः।

    मज्जन्त्यविचेतसः॥ ९.०६४.२१

    इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः।

    ऋतस्य योनिमासदम्॥ ९.०६४.२२

    तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः।

    सं त्वा मृजन्त्यायवः॥ ९.०६४.२३

    रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे।

    पवमानस्य मरुतः॥ ९.०६४.२४

    त्वं सोम विपश्चितं पुनानो वाचमिष्यसि।

    इन्दो सहस्रभर्णसम्॥ ९.०६४.२५

    उतो सहस्रभर्णसं वाचं सोम मखस्युवम्।

    पुनान इन्दवा भर॥ ९.०६४.२६

    पुनान इन्दवेषां पुरुहूत जनानाम्।

    प्रियः समुद्रमा विश॥ ९.०६४.२७

    दविद्युतत्या रुचा परिष्टोभन्त्या कृपा।

    सोमाः शुक्रा गवाशिरः॥ ९.०६४.२८

    हिन्वानो हेतृभिर्यत आ वाजं वाज्यक्रमीत्।

    सीदन्तो वनुषो यथा॥ ९.०६४.२९

    ऋधक्सोम स्वस्तये संजग्मानो दिवः कविः।

    पवस्व सूर्यो दृशे॥ ९.०६४.३०

    Rig Veda, Mandala - 09, Sukta - 65.

    हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम्।

    महामिन्दुं महीयुवः॥ ९.०६५.०१

    पवमान रुचारुचा देवो देवेभ्यस्परि।

    विश्वा वसून्या विश॥ ९.०६५.०२

    आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः।

    इषे पवस्व संयतम्॥ ९.०६५.०३

    वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे।

    पवमान स्वाध्यः॥ ९.०६५.०४

    आ पवस्व सुवीर्यं मन्दमानः स्वायुध।

    इहो ष्विन्दवा गहि॥ ९.०६५.०५

    यदद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः।

    द्रुणा सधस्थमश्नुषे॥ ९.०६५.०६

    प्र सोमाय व्यश्ववत्पवमानाय गायत।

    महे सहस्रचक्षसे॥ ९.०६५.०७

    यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः।

    इन्दुमिन्द्राय पीतये॥ ९.०६५.०८

    तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः।

    सखित्वमा वृणीमहे॥ ९.०६५.०९

    वृषा पवस्व धारया मरुत्वते च मत्सरः।

    विश्वा दधान ओजसा॥ ९.०६५.१०

    तं त्वा धर्तारमोण्योः पवमान स्वर्दृशम्।

    हिन्वे वाजेषु वाजिनम्॥ ९.०६५.११

    अया चित्तो विपानया हरिः पवस्व धारया।

    युजं वाजेषु चोदय॥ ९.०६५.१२

    आ न इन्दो महीमिषं पवस्व विश्वदर्शतः।

    अस्मभ्यं सोम गातुवित्॥ ९.०६५.१३

    आ कलशा अनूषतेन्दो धाराभिरोजसा।

    एन्द्रस्य पीतये विश॥ ९.०६५.१४

    यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः।

    स पवस्वाभिमातिहा॥ ९.०६५.१५

    राजा मेधाभिरीयते पवमानो मनावधि।

    अन्तरिक्षेण यातवे॥ ९.०६५.१६

    आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यम्।

    वहा भगत्तिमूतये॥ ९.०६५.१७

    आ नः सोम सहो जुवो रूपं न वर्चसे भर।

    सुष्वाणो देववीतये॥ ९.०६५.१८

    अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत्।

    सीदञ्छ्येनो न योनिमा॥ ९.०६५.१९

    अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः।

    सोमो अर्षति विष्णवे॥ ९.०६५.२०

    इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः।

    आ पवस्व सहस्रिणम्॥ ९.०६५.२१

    ये सोमासः परावति ये अर्वावति सुन्विरे।

    ये वादः शर्यणावति॥ ९.०६५.२२

    य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम्।

    ये वा जनेषु पञ्चसु॥ ९.०६५.२३

    ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यम्।

    सुवाना देवास इन्दवः॥ ९.०६५.२४

    पवते हर्यतो हरिर्गृणानो जमदग्निना।

    हिन्वानो गोरधि त्वचि॥ ९.०६५.२५

    प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः।

    श्रीणाना अप्सु मृञ्जत॥ ९.०६५.२६

    तं त्वा सुतेष्वाभुवो हिन्विरे देवतातये।

    स पवस्वानया रुचा॥ ९.०६५.२७

    आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे।

    पान्तमा पुरुस्पृहम्॥ ९.०६५.२८

    आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम्।

    पान्तमा पुरुस्पृहम्॥ ९.०६५.२९

    आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा।

    पान्तमा पुरुस्पृहम्॥ ९.०६५.३०

    No comments

    Post Top Ad

    Post Bottom Ad