Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 56 to 60. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 56.

    परि सोम ऋतं बृहदाशुः पवित्रे अर्षति।

    विघ्नन्रक्षांसि देवयुः॥ ९.०५६.०१

    यत्सोमो वाजमर्षति शतं धारा अपस्युवः।

    इन्द्रस्य सख्यमाविशन्॥ ९.०५६.०२

    अभि त्वा योषणो दश जारं न कन्यानूषत।

    मृज्यसे सोम सातये॥ ९.०५६.०३

    त्वमिन्द्राय विष्णवे स्वादुरिन्दो परि स्रव।

    नॄन्स्तोतॄन्पाह्यंहसः॥ ९.०५६.०४
    Rig Veda, Mandala - 09, Sukta - 57.

    प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः।

    अच्छा वाजं सहस्रिणम्॥ ९.०५७.०१

    अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति।

    हरिस्तुञ्जान आयुधा॥ ९.०५७.०२

    स मर्मृजान आयुभिरिभो राजेव सुव्रतः।

    श्येनो न वंसु षीदति॥ ९.०५७.०३

    स नो विश्वा दिवो वसूतो पृथिव्या अधि।

    पुनान इन्दवा भर॥ ९.०५७.०४

    Rig Veda, Mandala - 09, Sukta - 58.

    तरत्स मन्दी धावति धारा सुतस्यान्धसः।

    तरत्स मन्दी धावति॥ ९.०५८.०१

    उस्रा वेद वसूनां मर्तस्य देव्यवसः।

    तरत्स मन्दी धावति॥ ९.०५८.०२

    ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे।

    तरत्स मन्दी धावति॥ ९.०५८.०३

    आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे।

    तरत्स मन्दी धावति॥ ९.०५८.०४
    Rig Veda, Mandala - 09, Sukta - 59.

    पवस्व गोजिदश्वजिद्विश्वजित्सोम रण्यजित्।

    प्रजावद्रत्नमा भर॥ ९.०५९.०१

    पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः।

    पवस्व धिषणाभ्यः॥ ९.०५९.०२

    त्वं सोम पवमानो विश्वानि दुरिता तर।

    कविः सीद नि बर्हिषि॥ ९.०५९.०३

    पवमान स्वर्विदो जायमानोऽभवो महान्।

    इन्दो विश्वाँ अभीदसि॥ ९.०५९.०४

    Rig Veda, Mandala - 09, Sukta - 60.

    प्र गायत्रेण गायत पवमानं विचर्षणिम्।

    इन्दुं सहस्रचक्षसम्॥ ९.०६०.०१

    तं त्वा सहस्रचक्षसमथो सहस्रभर्णसम्।

    अति वारमपाविषुः॥ ९.०६०.०२

    अति वारान्पवमानो असिष्यदत्कलशाँ अभि धावति।

    इन्द्रस्य हार्द्याविशन्॥ ९.०६०.०३

    इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे।

    प्रजावद्रेत आ भर॥ ९.०६०.०४

    No comments

    Post Top Ad

    Post Bottom Ad