Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 46 to 50. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 46.
    असृग्रन्देववीतयेऽत्यासः कृत्व्या इव।

    क्षरन्तः पर्वतावृधः॥ ९.०४६.०१

    परिष्कृतास इन्दवो योषेव पित्र्यावती।

    वायुं सोमा असृक्षत॥ ९.०४६.०२

    एते सोमास इन्दवः प्रयस्वन्तश्चमू सुताः।

    इन्द्रं वर्धन्ति कर्मभिः॥ ९.०४६.०३

    आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना।

    गोभिः श्रीणीत मत्सरम्॥ ९.०४६.०४

    स पवस्व धनंजय प्रयन्ता राधसो महः।

    अस्मभ्यं सोम गातुवित्॥ ९.०४६.०५

    एतं मृजन्ति मर्ज्यं पवमानं दश क्षिपः।

    इन्द्राय मत्सरं मदम्॥ ९.०४६.०६

    Rig Veda, Mandala - 09, Sukta - 47.

    अया सोमः सुकृत्यया महश्चिदभ्यवर्धत।

    मन्दान उद्वृषायते॥ ९.०४७.०१

    कृतानीदस्य कर्त्वा चेतन्ते दस्युतर्हणा।

    ऋणा च धृष्णुश्चयते॥ ९.०४७.०२

    आत्सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत्।

    उक्थं यदस्य जायते॥ ९.०४७.०३

    स्वयं कविर्विधर्तरि विप्राय रत्नमिच्छति।

    यदी मर्मृज्यते धियः॥ ९.०४७.०४

    सिषासतू रयीणां वाजेष्वर्वतामिव।

    भरेषु जिग्युषामसि॥ ९.०४७.०५

    Rig Veda, Mandala - 09, Sukta - 48.

    तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः।

    चारुं सुकृत्ययेमहे॥ ९.०४८.०१

    संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम्।

    शतं पुरो रुरुक्षणिम्॥ ९.०४८.०२

    अतस्त्वा रयिमभि राजानं सुक्रतो दिवः।

    सुपर्णो अव्यथिर्भरत्॥ ९.०४८.०३

    विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम्।

    गोपामृतस्य विर्भरत्॥ ९.०४८.०४

    अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे।

    अभिष्टिकृद्विचर्षणिः॥ ९.०४८.०५

    Rig Veda, Mandala - 09, Sukta - 49.

    पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि।

    अयक्ष्मा बृहतीरिषः॥ ९.०४९.०१

    तया पवस्व धारया यया गाव इहागमन्।

    जन्यास उप नो गृहम्॥ ९.०४९.०२

    घृतं पवस्व धारया यज्ञेषु देववीतमः।

    अस्मभ्यं वृष्टिमा पव॥ ९.०४९.०३

    स न ऊर्जे व्यव्ययं पवित्रं धाव धारया।

    देवासः शृणवन्हि कम्॥ ९.०४९.०४

    पवमानो असिष्यदद्रक्षांस्यपजङ्घनत्।

    प्रत्नवद्रोचयन्रुचः॥ ९.०४९.०५

    Rig Veda, Mandala - 09, Sukta - 50.

    उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः।

    वाणस्य चोदया पविम्॥ ९.०५०.०१

    प्रसवे त उदीरते तिस्रो वाचो मखस्युवः।

    यदव्य एषि सानवि॥ ९.०५०.०२

    अव्यो वारे परि प्रियं हरिं हिन्वन्त्यद्रिभिः।

    पवमानं मधुश्चुतम्॥ ९.०५०.०३

    आ पवस्व मदिन्तम पवित्रं धारया कवे।

    अर्कस्य योनिमासदम्॥ ९.०५०.०४

    स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः।

    इन्दविन्द्राय पीतये॥ ९.०५०.०५

    No comments

    Post Top Ad

    Post Bottom Ad