Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 41 to 45. Astro classes.

    Rig Veda, Mandala - 09, Sukta - 41.

    प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः।

    घ्नन्तः कृष्णामप त्वचम्॥ ९.०४१.०१

    सुवितस्य मनामहेऽति सेतुं दुराव्यम्।

    साह्वांसो दस्युमव्रतम्॥ ९.०४१.०२

    शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः।

    चरन्ति विद्युतो दिवि॥ ९.०४१.०३

    आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत्।

    अश्वावद्वाजवत्सुतः॥ ९.०४१.०४

    स पवस्व विचर्षण आ मही रोदसी पृण।

    उषाः सूर्यो न रश्मिभिः॥ ९.०४१.०५

    परि णः शर्मयन्त्या धारया सोम विश्वतः।

    सरा रसेव विष्टपम्॥ ९.०४१.०६

    Rig Veda, Mandala - 09, Sukta - 42.

    जनयन्रोचना दिवो जनयन्नप्सु सूर्यम्।

    वसानो गा अपो हरिः॥ ९.०४२.०१

    एष प्रत्नेन मन्मना देवो देवेभ्यस्परि।

    धारया पवते सुतः॥ ९.०४२.०२

    वावृधानाय तूर्वये पवन्ते वाजसातये।

    सोमाः सहस्रपाजसः॥ ९.०४२.०३

    दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यते।

    क्रन्दन्देवाँ अजीजनत्॥ ९.०४२.०४

    अभि विश्वानि वार्याभि देवाँ ऋतावृधः।

    सोमः पुनानो अर्षति॥ ९.०४२.०५

    गोमन्नः सोम वीरवदश्वावद्वाजवत्सुतः।

    पवस्व बृहतीरिषः॥ ९.०४२.०६

    Rig Veda, Mandala - 09, Sukta - 43.

    यो अत्य इव मृज्यते गोभिर्मदाय हर्यतः।

    तं गीर्भिर्वासयामसि॥ ९.०४३.०१

    तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा।

    इन्दुमिन्द्राय पीतये॥ ९.०४३.०२

    पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः।

    विप्रस्य मेध्यातिथेः॥ ९.०४३.०३

    पवमान विदा रयिमस्मभ्यं सोम सुश्रियम्।

    इन्दो सहस्रवर्चसम्॥ ९.०४३.०४

    इन्दुरत्यो न वाजसृत्कनिक्रन्ति पवित्र आ।

    यदक्षारति देवयुः॥ ९.०४३.०५

    पवस्व वाजसातये विप्रस्य गृणतो वृधे।

    सोम रास्व सुवीर्यम्॥ ९.०४३.०६

    Rig Veda, Mandala - 09, Sukta - 44.

    प्र ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि।

    अभि देवाँ अयास्यः॥ ९.०४४.०१

    मती जुष्टो धिया हितः सोमो हिन्वे परावति।

    विप्रस्य धारया कविः॥ ९.०४४.०२

    अयं देवेषु जागृविः सुत एति पवित्र आ।

    सोमो याति विचर्षणिः॥ ९.०४४.०३

    स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम्।

    बर्हिष्माँ आ विवासति॥ ९.०४४.०४

    स नो भगाय वायवे विप्रवीरः सदावृधः।

    सोमो देवेष्वा यमत्॥ ९.०४४.०५

    स नो अद्य वसुत्तये क्रतुविद्गातुवित्तमः।

    वाजं जेषि श्रवो बृहत्॥ ९.०४४.०६

    Rig Veda, Mandala - 09, Sukta - 45.
    स पवस्व मदाय कं नृचक्षा देववीतये।

    इन्दविन्द्राय पीतये॥ ९.०४५.०१

    स नो अर्षाभि दूत्यं त्वमिन्द्राय तोशसे।

    देवान्सखिभ्य आ वरम्॥ ९.०४५.०२

    उत त्वामरुणं वयं गोभिरञ्ज्मो मदाय कम्।

    वि नो राये दुरो वृधि॥ ९.०४५.०३

    अत्यू पवित्रमक्रमीद्वाजी धुरं न यामनि।

    इन्दुर्देवेषु पत्यते॥ ९.०४५.०४

    समी सखायो अस्वरन्वने क्रीळन्तमत्यविम्।

    इन्दुं नावा अनूषत॥ ९.०४५.०५

    तया पवस्व धारया यया पीतो विचक्षसे।

    इन्दो स्तोत्रे सुवीर्यम्॥ ९.०४५.०६

    No comments

    Post Top Ad

    Post Bottom Ad