Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 096 to 100. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 096.

    प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना।

    भद्रान्कृण्वन्निन्द्रहवान्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते॥ ९.०९६.०१

    समस्य हरिं हरयो मृजन्त्यश्वहयैरनिशितं नमोभिः।

    आ तिष्ठति रथमिन्द्रस्य सखा विद्वाँ एना सुमतिं यात्यच्छ॥ ९.०९६.०२

    स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः।

    कृण्वन्नपो वर्षयन्द्यामुतेमामुरोरा नो वरिवस्या पुनानः॥ ९.०९६.०३

    अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते।

    तदुशन्ति विश्व इमे सखायस्तदहं वश्मि पवमान सोम॥ ९.०९६.०४

    सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः।

    जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः॥ ९.०९६.०५

    ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्।

    श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्॥ ९.०९६.०६

    प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिरः सोमः पवमानो मनीषाः।

    अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन्॥ ९.०९६.०७

    स मत्सरः पृत्सु वन्वन्नवातः सहस्ररेता अभि वाजमर्ष।

    इन्द्रायेन्दो पवमानो मनीष्यंशोरूर्मिमीरय गा इषण्यन्॥ ९.०९६.०८

    परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय।

    सहस्रधारः शतवाज इन्दुर्वाजी न सप्तिः समना जिगाति॥ ९.०९६.०९

    स पूर्व्यो वसुविज्जायमानो मृजानो अप्सु दुदुहानो अद्रौ।

    अभिशस्तिपा भुवनस्य राजा विदद्गातुं ब्रह्मणे पूयमानः॥ ९.०९६.१०

    त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः।

    वन्वन्नवातः परिधीँरपोर्णु वीरेभिरश्वैर्मघवा भवा नः॥ ९.०९६.११

    यथापवथा मनवे वयोधा अमित्रहा वरिवोविद्धविष्मान्।

    एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि॥ ९.०९६.१२

    पवस्व सोम मधुमाँ ऋतावापो वसानो अधि सानो अव्ये।

    अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः॥ ९.०९६.१३

    वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ।

    सं सिन्धुभिः कलशे वावशानः समुस्रियाभिः प्रतिरन्न आयुः॥ ९.०९६.१४

    एष स्य सोमो मतिभिः पुनानोऽत्यो न वाजी तरतीदरातीः।

    पयो न दुग्धमदितेरिषिरमुर्विव गातुः सुयमो न वोळ्हा॥ ९.०९६.१५

    स्वायुधः सोतृभिः पूयमानोऽभ्यर्ष गुह्यं चारु नाम।

    अभि वाजं सप्तिरिव श्रवस्याभि वायुमभि गा देव सोम॥ ९.०९६.१६

    शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति वह्निं मरुतो गणेन।

    कविर्गीर्भिः काव्येना कविः सन्सोमः पवित्रमत्येति रेभन्॥ ९.०९६.१७

    ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रणीथः पदवीः कवीनाम्।

    तृतीयं धाम महिषः सिषासन्सोमो विराजमनु राजति ष्टुप्॥ ९.०९६.१८

    चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत्।

    अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति॥ ९.०९६.१९

    मर्यो न शुभ्रस्तन्वं मृजानोऽत्यो न सृत्वा सनये धनानाम्।

    वृषेव यूथा परि कोशमर्षन्कनिक्रदच्चम्वोरा विवेश॥ ९.०९६.२०

    पवस्वेन्दो पवमानो महोभिः कनिक्रदत्परि वाराण्यर्ष।

    क्रीळञ्चम्वोरा विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु॥ ९.०९६.२१

    प्रास्य धारा बृहतीरसृग्रन्नक्तो गोभिः कलशाँ आ विवेश।

    साम कृण्वन्सामन्यो विपश्चित्क्रन्दन्नेत्यभि सख्युर्न जामिम्॥ ९.०९६.२२

    अपघ्नन्नेषि पवमान शत्रून्प्रियां न जारो अभिगीत इन्दुः।

    सीदन्वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता॥ ९.०९६.२३

    आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः।

    हरिरानीतः पुरुवारो अप्स्वचिक्रदत्कलशे देवयूनाम्॥ ९.०९६.२४

    Rig Veda, Mandala - 09, Sukta - 097.

    अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम्।

    सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमान्ति होता॥ ९.०९७.०१

    भद्रा वस्त्रा समन्या वसानो महान्कविर्निवचनानि शंसन्।

    आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ॥ ९.०९७.०२

    समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे।

    अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः॥ ९.०९७.०३

    प्र गायताभ्यर्चाम देवान्सोमं हिनोत महते धनाय।

    स्वादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः॥ ९.०९७.०४

    इन्दुर्देवानामुप सख्यमायन्सहस्रधारः पवते मदाय।

    नृभिः स्तवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय॥ ९.०९७.०५

    स्तोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गच्छतु ते भराय।

    देवैर्याहि सरथं राधो अच्छा यूयं पात स्वस्तिभिः सदा नः॥ ९.०९७.०६

    प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति।

    महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन्॥ ९.०९७.०७

    प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः।

    आङ्गूष्यं पवमानं सखायो दुर्मर्षं साकं प्र वदन्ति वाणम्॥ ९.०९७.०८

    स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तं मिमते न गावः।

    परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः॥ ९.०९७.०९

    इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय।

    हन्ति रक्षो बाधते पर्यरातीर्वरिवः कृण्वन्वृजनस्य राजा॥ ९.०९७.१०

    अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः।

    इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय॥ ९.०९७.११

    अभि प्रियाणि पवते पुनानो देवो देवान्स्वेन रसेन पृञ्चन्।

    इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये॥ ९.०९७.१२

    वृषा शोणो अभिकनिक्रदद्गा नदयन्नेति पृथिवीमुत द्याम्।

    इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचेतयन्नर्षति वाचमेमाम्॥ ९.०९७.१३

    रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम्।

    पवमानः संतनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः॥ ९.०९७.१४

    एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नैः।

    परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः॥ ९.०९७.१५

    जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कृण्वन्।

    घनेव विष्वग्दुरितानि विघ्नन्नधि ष्णुना धन्व सानो अव्ये॥ ९.०९७.१६

    वृष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शंगयीं जीरदानुम्।

    स्तुकेव वीता धन्वा विचिन्वन्बन्धूँरिमाँ अवराँ इन्दो वायून्॥ ९.०९७.१७

    ग्रन्थिं न वि ष्य ग्रथितं पुनान ऋजुं च गातुं वृजिनं च सोम।

    अत्यो न क्रदो हरिरा सृजानो मर्यो देव धन्व पस्त्यावान्॥ ९.०९७.१८

    जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये।

    सहस्रधारः सुरभिरदब्धः परि स्रव वाजसातौ नृषह्ये॥ ९.०९७.१९

    अरश्मानो येऽरथा अयुक्ता अत्यासो न ससृजानास आजौ।

    एते शुक्रासो धन्वन्ति सोमा देवासस्ताँ उप याता पिबध्यै॥ ९.०९७.२०

    एवा न इन्दो अभि देववीतिं परि स्रव नभो अर्णश्चमूषु।

    सोमो अस्मभ्यं काम्यं बृहन्तं रयिं ददातु वीरवन्तमुग्रम्॥ ९.०९७.२१

    तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य वा धर्मणि क्षोरनीके।

    आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम्॥ ९.०९७.२२

    प्र दानुदो दिव्यो दानुपिन्व ऋतमृताय पवते सुमेधाः।

    धर्मा भुवद्वृजन्यस्य राजा प्र रश्मिभिर्दशभिर्भारि भूम॥ ९.०९७.२३

    पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम्।

    द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दुः॥ ९.०९७.२४

    अर्वाँ इव श्रवसे सातिमच्छेन्द्रस्य वायोरभि वीतिमर्ष।

    स नः सहस्रा बृहतीरिषो दा भवा सोम द्रविणोवित्पुनानः॥ ९.०९७.२५

    देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः।

    आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः॥ ९.०९७.२६

    एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः।

    महश्चिद्धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः॥ ९.०९७.२७

    अश्वो नो क्रदो वृषभिर्युजानः सिंहो न भीमो मनसो जवीयान्।

    अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो॥ ९.०९७.२८

    शतं धारा देवजाता असृग्रन्सहस्रमेनाः कवयो मृजन्ति।

    इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य॥ ९.०९७.२९

    दिवो न सर्गा अससृग्रमह्नां राजा न मित्रं प्र मिनाति धीरः।

    पितुर्न पुत्रः क्रतुभिर्यतान आ पवस्व विशे अस्या अजीतिम्॥ ९.०९७.३०

    प्र ते धारा मधुमतीरसृग्रन्वारान्यत्पूतो अत्येष्यव्यान्।

    पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः॥ ९.०९७.३१

    कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम।

    स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनाम्॥ ९.०९७.३२

    दिव्यः सुपर्णोऽव चक्षि सोम पिन्वन्धाराः कर्मणा देववीतौ।

    एन्दो विश कलशं सोमधानं क्रन्दन्निहि सूर्यस्योप रश्मिम्॥ ९.०९७.३३

    तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम्।

    गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः॥ ९.०९७.३४

    सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः।

    सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते॥ ९.०९७.३५

    एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति।

    इन्द्रमा विश बृहता रवेण वर्धया वाचं जनया पुरंधिम्॥ ९.०९७.३६

    आ जागृविर्विप्र ऋता मतीनां सोमः पुनानो असदच्चमूषु।

    सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः॥ ९.०९७.३७

    स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः।

    प्रिया चिद्यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत्॥ ९.०९७.३८

    स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाँ अभि नो ज्योतिषावीत्।

    येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमुष्णन्॥ ९.०९७.३९

    अक्रान्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा।

    वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः॥ ९.०९७.४०

    महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान्।

    अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः॥ ९.०९७.४१

    मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः।

    मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम॥ ९.०९७.४२

    ऋजुः पवस्व वृजिनस्य हन्तापामीवां बाधमानो मृधश्च।

    अभिश्रीणन्पयः पयसाभि गोनामिन्द्रस्य त्वं तव वयं सखायः॥ ९.०९७.४३

    मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च।

    स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात्॥ ९.०९७.४४

    सोमः सुतो धारयात्यो न हित्वा सिन्धुर्न निम्नमभि वाज्यक्षाः।

    आ योनिं वन्यमसदत्पुनानः समिन्दुर्गोभिरसरत्समद्भिः॥ ९.०९७.४५

    एष स्य ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान्।

    स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि॥ ९.०९७.४६

    एष प्रत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः।

    वसानः शर्म त्रिवरूथमप्सु होतेव याति समनेषु रेभन्॥ ९.०९७.४७

    नू नस्त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः।

    अप्सु स्वादिष्ठो मधुमाँ ऋतावा देवो न यः सविता सत्यमन्मा॥ ९.०९७.४८

    अभि वायुं वीत्यर्षा गृणानोऽभि मित्रावरुणा पूयमानः।

    अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम्॥ ९.०९७.४९

    अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः।

    अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम॥ ९.०९७.५०

    अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः।

    अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः॥ ९.०९७.५१

    अया पवा पवस्वैना वसूनि माँश्चत्व इन्दो सरसि प्र धन्व।

    ब्रध्नश्चिदत्र वातो न जूतः पुरुमेधश्चित्तकवे नरं दात्॥ ९.०९७.५२

    उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे।

    षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय॥ ९.०९७.५३

    महीमे अस्य वृषनाम शूषे माँश्चत्वे वा पृशने वा वधत्रे।

    अस्वापयन्निगुतः स्नेहयच्चापामित्राँ अपाचितो अचेतः॥ ९.०९७.५४

    सं त्री पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः।

    असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो॥ ९.०९७.५५

    एष विश्ववित्पवते मनीषी सोमो विश्वस्य भुवनस्य राजा।

    द्रप्साँ ईरयन्विदथेष्विन्दुर्वि वारमव्यं समयाति याति॥ ९.०९७.५६

    इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः।

    हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन॥ ९.०९७.५७

    त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत्।

    तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥ ९.०९७.५८

    Rig Veda, Mandala - 09, Sukta - 098.

    अभि नो वाजसातमं रयिमर्ष पुरुस्पृहम्।

    इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम्॥ ९.०९८.०१

    परि ष्य सुवानो अव्ययं रथे न वर्माव्यत।

    इन्दुरभि द्रुणा हितो हियानो धाराभिरक्षाः॥ ९.०९८.०२

    परि ष्य सुवानो अक्षा इन्दुरव्ये मदच्युतः।

    धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः॥ ९.०९८.०३

    स हि त्वं देव शश्वते वसु मर्ताय दाशुषे।

    इन्दो सहस्रिणं रयिं शतात्मानं विवाससि॥ ९.०९८.०४

    वयं ते अस्य वृत्रहन्वसो वस्वः पुरुस्पृहः।

    नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो॥ ९.०९८.०५

    द्विर्यं पञ्च स्वयशसं स्वसारो अद्रिसंहतम्।

    प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त्यूर्मिणम्॥ ९.०९८.०६

    परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण।

    यो देवान्विश्वाँ इत्परि मदेन सह गच्छति॥ ९.०९८.०७

    अस्य वो ह्यवसा पान्तो दक्षसाधनम्।

    यः सूरिषु श्रवो बृहद्दधे स्वर्ण हर्यतः॥ ९.०९८.०८

    स वां यज्ञेषु मानवी इन्दुर्जनिष्ट रोदसी।

    देवो देवी गिरिष्ठा अस्रेधन्तं तुविष्वणि॥ ९.०९८.०९

    इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे।

    नरे च दक्षिणावते देवाय सदनासदे॥ ९.०९८.१०

    ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन्।

    अपप्रोथन्तः सनुतर्हुरश्चितः प्रातस्ताँ अप्रचेतसः॥ ९.०९८.११

    तं सखायः पुरोरुचं यूयं वयं च सूरयः।

    अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम्॥ ९.०९८.१२

    Rig Veda, Mandala - 09, Sukta - 099.

    आ हर्यताय धृष्णवे धनुस्तन्वन्ति पौंस्यम्।

    शुक्रां वयन्त्यसुराय निर्णिजं विपामग्रे महीयुवः॥ ९.०९९.०१

    अध क्षपा परिष्कृतो वाजाँ अभि प्र गाहते।

    यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे॥ ९.०९९.०२

    तमस्य मर्जयामसि मदो य इन्द्रपातमः।

    यं गाव आसभिर्दधुः पुरा नूनं च सूरयः॥ ९.०९९.०३

    तं गाथया पुराण्या पुनानमभ्यनूषत।

    उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः॥ ९.०९९.०४

    तमुक्षमाणमव्यये वारे पुनन्ति धर्णसिम्।

    दूतं न पूर्वचित्तय आ शासते मनीषिणः॥ ९.०९९.०५

    स पुनानो मदिन्तमः सोमश्चमूषु सीदति।

    पशौ न रेत आदधत्पतिर्वचस्यते धियः॥ ९.०९९.०६

    स मृज्यते सुकर्मभिर्देवो देवेभ्यः सुतः।

    विदे यदासु संददिर्महीरपो वि गाहते॥ ९.०९९.०७

    सुत इन्दो पवित्र आ नृभिर्यतो वि नीयसे।

    इन्द्राय मत्सरिन्तमश्चमूष्वा नि षीदसि॥ ९.०९९.०८

    Rig Veda, Mandala - 09, Sukta - 100.

    अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम्।

    वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः॥ ९.१००.०१

    पुनान इन्दवा भर सोम द्विबर्हसं रयिम्।

    त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे॥ ९.१००.०२

    त्वं धियं मनोयुजं सृजा वृष्टिं न तन्यतुः।

    त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि॥ ९.१००.०३

    परि ते जिग्युषो यथा धारा सुतस्य धावति।

    रंहमाणा व्यव्ययं वारं वाजीव सानसिः॥ ९.१००.०४

    क्रत्वे दक्षाय नः कवे पवस्व सोम धारया।

    इन्द्राय पातवे सुतो मित्राय वरुणाय च॥ ९.१००.०५

    पवस्व वाजसातमः पवित्रे धारया सुतः।

    इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः॥ ९.१००.०६

    त्वां रिहन्ति मातरो हरिं पवित्रे अद्रुहः।

    वत्सं जातं न धेनवः पवमान विधर्मणि॥ ९.१००.०७

    पवमान महि श्रवश्चित्रेभिर्यासि रश्मिभिः।

    शर्धन्तमांसि जिघ्नसे विश्वानि दाशुषो गृहे॥ ९.१००.०८

    त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे।

    No comments

    Post Top Ad

    Post Bottom Ad