Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 91 to 95. Astro Classes

    Rig Veda, Mandala - 09, Sukta - 91.

    असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी।

    दश स्वसारो अधि सानो अव्येऽजन्ति वह्निं सदनान्यच्छ॥ ९.०९१.०१

    वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः।

    प्र यो नृभिरमृतो मर्त्येभिर्मर्मृजानोऽविभिर्गोभिरद्भिः॥ ९.०९१.०२

    वृषा वृष्णे रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयो गोः।

    सहस्रमृक्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति॥ ९.०९१.०३

    रुजा दृळ्हा चिद्रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि वाजान्।

    वृश्चोपरिष्टात्तुजता वधेन ये अन्ति दूरादुपनायमेषाम्॥ ९.०९१.०४

    स प्रत्नवन्नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः।

    ये दुःषहासो वनुषा बृहन्तस्ताँस्ते अश्याम पुरुकृत्पुरुक्षो॥ ९.०९१.०५

    एवा पुनानो अपः स्वर्गा अस्मभ्यं तोका तनयानि भूरि।

    शं नः क्षेत्रमुरु ज्योतींषि सोम ज्योङ्नः सूर्यं दृशये रिरीहि॥ ९.०९१.०६

    Rig Veda, Mandala - 09, Sukta - 92.

    परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः।

    आपच्छ्लोकमिन्द्रियं पूयमानः प्रति देवाँ अजुषत प्रयोभिः॥ ९.०९२.०१

    अच्छा नृचक्षा असरत्पवित्रे नाम दधानः कविरस्य योनौ।

    सीदन्होतेव सदने चमूषूपेमग्मन्नृषयः सप्त विप्राः॥ ९.०९२.०२

    प्र सुमेधा गातुविद्विश्वदेवः सोमः पुनानः सद एति नित्यम्।

    भुवद्विश्वेषु काव्येषु रन्तानु जनान्यतते पञ्च धीरः॥ ९.०९२.०३

    तव त्ये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशासः।

    दश स्वधाभिरधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः॥ ९.०९२.०४

    तन्नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त।

    ज्योतिर्यदह्ने अकृणोदु लोकं प्रावन्मनुं दस्यवे करभीकम्॥ ९.०९२.०५

    परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः।

    सोमः पुनानः कलशाँ अयासीत्सीदन्मृगो न महिषो वनेषु॥ ९.०९२.०६

    Rig Veda, Mandala - 09, Sukta - 93.

    साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः।

    हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी॥ ९.०९३.०१

    सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः।

    मर्यो न योषामभि निष्कृतं यन्सं गच्छते कलश उस्रियाभिः॥ ९.०९३.०२

    उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः।

    मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः॥ ९.०९३.०३

    स नो देवेभिः पवमान रदेन्दो रयिमश्विनं वावशानः।

    रथिरायतामुशती पुरंधिरस्मद्र्यगा दावने वसूनाम्॥ ९.०९३.०४

    नू नो रयिमुप मास्व नृवन्तं पुनानो वाताप्यं विश्वश्चन्द्रम्।

    प्र वन्दितुरिन्दो तार्यायुः प्रातर्मक्षू धियावसुर्जगम्यात्॥ ९.०९३.०५

    Rig Veda, Mandala - 09, Sukta - 94.

    अधि यदस्मिन्वाजिनीव शुभः स्पर्धन्ते धियः सूर्ये न विशः।

    अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म॥ ९.०९४.०१

    द्विता व्यूर्ण्वन्नमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त।

    धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीरभि वावश्र इन्दुम्॥ ९.०९४.०२

    परि यत्कविः काव्या भरते शूरो न रथो भुवनानि विश्वा।

    देवेषु यशो मर्ताय भूषन्दक्षाय रायः पुरुभूषु नव्यः॥ ९.०९४.०३

    श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति।

    श्रियं वसाना अमृतत्वमायन्भवन्ति सत्या समिथा मितद्रौ॥ ९.०९४.०४

    इषमूर्जमभ्यर्षाश्वं गामुरु ज्योतिः कृणुहि मत्सि देवान्।

    विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसे सोम शत्रून्॥ ९.०९४.०५

    Rig Veda, Mandala - 09, Sukta - 95.

    कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः।

    नृभिर्यतः कृणुते निर्णिजं गा अतो मतीर्जनयत स्वधाभिः॥ ९.०९५.०१

    हरिः सृजानः पथ्यामृतस्येयर्ति वाचमरितेव नावम्।

    देवो देवानां गुह्यानि नामाविष्कृणोति बर्हिषि प्रवाचे॥ ९.०९५.०२

    अपामिवेदूर्मयस्तर्तुराणाः प्र मनीषा ईरते सोममच्छ।

    नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम्॥ ९.०९५.०३

    तं मर्मृजानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम्।

    तं वावशानं मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे॥ ९.०९५.०४

    इष्यन्वाचमुपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम्।

    इन्द्रश्च यत्क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम॥ ९.०९५.०५

    No comments

    Post Top Ad

    Post Bottom Ad