Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 06 to 10. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 06.

    मन्द्रया सोम धारया वृषा पवस्व देवयुः।

    अव्यो वारेष्वस्मयुः॥ ९.००६.०१

    अभि त्यं मद्यं मदमिन्दविन्द्र इति क्षर।

    अभि वाजिनो अर्वतः॥ ९.००६.०२

    अभि त्यं पूर्व्यं मदं सुवानो अर्ष पवित्र आ।

    अभि वाजमुत श्रवः॥ ९.००६.०३

    अनु द्रप्सास इन्दव आपो न प्रवतासरन्।

    पुनाना इन्द्रमाशत॥ ९.००६.०४

    यमत्यमिव वाजिनं मृजन्ति योषणो दश।

    वने क्रीळन्तमत्यविम्॥ ९.००६.०५

    तं गोभिर्वृषणं रसं मदाय देववीतये।

    सुतं भराय सं सृज॥ ९.००६.०६

    देवो देवाय धारयेन्द्राय पवते सुतः।

    पयो यदस्य पीपयत्॥ ९.००६.०७

    आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः।

    प्रत्नं नि पाति काव्यम्॥ ९.००६.०८

    एवा पुनान इन्द्रयुर्मदं मदिष्ठ वीतये।

    गुहा चिद्दधिषे गिरः॥ ९.००६.०९

    Rig Veda, Mandala - 09, Sukta - 07.

    असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः।

    विदाना अस्य योजनम्॥ ९.००७.०१

    प्र धारा मध्वो अग्रियो महीरपो वि गाहते।

    हविर्हविष्षु वन्द्यः॥ ९.००७.०२

    प्र युजो वाचो अग्रियो वृषाव चक्रदद्वने।

    सद्माभि सत्यो अध्वरः॥ ९.००७.०३

    परि यत्काव्या कविर्नृम्णा वसानो अर्षति।

    स्वर्वाजी सिषासति॥ ९.००७.०४

    पवमानो अभि स्पृधो विशो राजेव सीदति।

    यदीमृण्वन्ति वेधसः॥ ९.००७.०५

    अव्यो वारे परि प्रियो हरिर्वनेषु सीदति।

    रेभो वनुष्यते मती॥ ९.००७.०६

    स वायुमिन्द्रमश्विना साकं मदेन गच्छति।

    रणा यो अस्य धर्मभिः॥ ९.००७.०७

    आ मित्रावरुणा भगं मध्वः पवन्त ऊर्मयः।

    विदाना अस्य शक्मभिः॥ ९.००७.०८

    अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये।

    श्रवो वसूनि सं जितम्॥ ९.००७.०९

    Rig Veda, Mandala - 09, Sukta - 08.

    एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन्।

    वर्धन्तो अस्य वीर्यम्॥ ९.००८.०१

    पुनानासश्चमूषदो गच्छन्तो वायुमश्विना।

    ते नो धान्तु सुवीर्यम्॥ ९.००८.०२

    इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय।

    ऋतस्य योनिमासदम्॥ ९.००८.०३

    मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः।

    अनु विप्रा अमादिषुः॥ ९.००८.०४

    देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः।

    सं गोभिर्वासयामसि॥ ९.००८.०५

    पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः।

    परि गव्यान्यव्यत॥ ९.००८.०६

    मघोन आ पवस्व नो जहि विश्वा अप द्विषः।

    इन्दो सखायमा विश॥ ९.००८.०७

    वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि।

    सहो नः सोम पृत्सु धाः॥ ९.००८.०८

    नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदम्।

    भक्षीमहि प्रजामिषम्॥ ९.००८.०९
    Rig Veda, Mandala - 09, Sukta - 09.
    परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः।

    सुवानो याति कविक्रतुः॥ ९.००९.०१

    प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे।

    वीत्यर्ष चनिष्ठया॥ ९.००९.०२

    स सूनुर्मातरा शुचिर्जातो जाते अरोचयत्।

    महान्मही ऋतावृधा॥ ९.००९.०३

    स सप्त धीतिभिर्हितो नद्यो अजिन्वदद्रुहः।

    या एकमक्षि वावृधुः॥ ९.००९.०४

    ता अभि सन्तमस्तृतं महे युवानमा दधुः।

    इन्दुमिन्द्र तव व्रते॥ ९.००९.०५

    अभि वह्निरमर्त्यः सप्त पश्यति वावहिः।

    क्रिविर्देवीरतर्पयत्॥ ९.००९.०६

    अवा कल्पेषु नः पुमस्तमांसि सोम योध्या।

    तानि पुनान जङ्घनः॥ ९.००९.०७

    नू नव्यसे नवीयसे सूक्ताय साधया पथः।

    प्रत्नवद्रोचया रुचः॥ ९.००९.०८

    पवमान महि श्रवो गामश्वं रासि वीरवत्।

    सना मेधां सना स्वः॥ ९.००९.०९

    Rig Veda, Mandala - 09, Sukta - 10.

    प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः।

    सोमासो राये अक्रमुः॥ ९.०१०.०१

    हिन्वानासो रथा इव दधन्विरे गभस्त्योः।

    भरासः कारिणामिव॥ ९.०१०.०२

    राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते।

    यज्ञो न सप्त धातृभिः॥ ९.०१०.०३

    परि सुवानास इन्दवो मदाय बर्हणा गिरा।

    सुता अर्षन्ति धारया॥ ९.०१०.०४

    आपानासो विवस्वतो जनन्त उषसो भगम्।

    सूरा अण्वं वि तन्वते॥ ९.०१०.०५

    अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः।

    वृष्णो हरस आयवः॥ ९.०१०.०६

    समीचीनास आसते होतारः सप्तजामयः।

    पदमेकस्य पिप्रतः॥ ९.०१०.०७

    नाभा नाभिं न आ ददे चक्षुश्चित्सूर्ये सचा।

    कवेरपत्यमा दुहे॥ ९.०१०.०८

    अभि प्रिया दिवस्पदमध्वर्युभिर्गुहा हितम्।

    सूरः पश्यति चक्षसा॥ ९.०१०.०९

    No comments

    Post Top Ad

    Post Bottom Ad