Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 01 to 05. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 01.
    स्वादिष्ठया मदिष्ठया पवस्व सोम धारया।

    इन्द्राय पातवे सुतः॥ ९.००१.०१

    रक्षोहा विश्वचर्षणिरभि योनिमयोहतम्।

    द्रुणा सधस्थमासदत्॥ ९.००१.०२

    वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः।

    पर्षि राधो मघोनाम्॥ ९.००१.०३

    अभ्यर्ष महानां देवानां वीतिमन्धसा।

    अभि वाजमुत श्रवः॥ ९.००१.०४

    त्वामच्छा चरामसि तदिदर्थं दिवेदिवे।

    इन्दो त्वे न आशसः॥ ९.००१.०५

    पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता।

    वारेण शश्वता तना॥ ९.००१.०६

    तमीमण्वीः समर्य आ गृभ्णन्ति योषणो दश।

    स्वसारः पार्ये दिवि॥ ९.००१.०७

    तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दृतिम्।

    त्रिधातु वारणं मधु॥ ९.००१.०८

    अभीममघ्न्या उत श्रीणन्ति धेनवः शिशुम्।

    सोममिन्द्राय पातवे॥ ९.००१.०९

    अस्येदिन्द्रो मदेष्वा विश्वा वृत्राणि जिघ्नते।

    शूरो मघा च मंहते॥ ९.००१.१०
    Rig Veda, Mandala - 09, Sukta - 02.

    पवस्व देववीरति पवित्रं सोम रंह्या।

    इन्द्रमिन्दो वृषा विश॥ ९.००२.०१

    आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः।

    आ योनिं धर्णसिः सदः॥ ९.००२.०२

    अधुक्षत प्रियं मधु धारा सुतस्य वेधसः।

    अपो वसिष्ट सुक्रतुः॥ ९.००२.०३

    महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः।

    यद्गोभिर्वासयिष्यसे॥ ९.००२.०४

    समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः।

    सोमः पवित्रे अस्मयुः॥ ९.००२.०५

    अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः।

    सं सूर्येण रोचते॥ ९.००२.०६

    गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः।

    याभिर्मदाय शुम्भसे॥ ९.००२.०७

    तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे।

    तव प्रशस्तयो महीः॥ ९.००२.०८

    अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया।

    पर्जन्यो वृष्टिमाँ इव॥ ९.००२.०९

    गोषा इन्दो नृषा अस्यश्वसा वाजसा उत।

    आत्मा यज्ञस्य पूर्व्यः॥ ९.००२.१०

    Rig Veda, Mandala - 09, Sukta - 03.

    एष देवो अमर्त्यः पर्णवीरिव दीयति।

    अभि द्रोणान्यासदम्॥ ९.००३.०१

    एष देवो विपा कृतोऽति ह्वरांसि धावति।

    पवमानो अदाभ्यः॥ ९.००३.०२

    एष देवो विपन्युभिः पवमान ऋतायुभिः।

    हरिर्वाजाय मृज्यते॥ ९.००३.०३

    एष विश्वानि वार्या शूरो यन्निव सत्वभिः।

    पवमानः सिषासति॥ ९.००३.०४

    एष देवो रथर्यति पवमानो दशस्यति।

    आविष्कृणोति वग्वनुम्॥ ९.००३.०५

    एष विप्रैरभिष्टुतोऽपो देवो वि गाहते।

    दधद्रत्नानि दाशुषे॥ ९.००३.०६

    एष दिवं वि धावति तिरो रजांसि धारया।

    पवमानः कनिक्रदत्॥ ९.००३.०७

    एष दिवं व्यासरत्तिरो रजांस्यस्पृतः।

    पवमानः स्वध्वरः॥ ९.००३.०८

    एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः।

    हरिः पवित्रे अर्षति॥ ९.००३.०९

    एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः।

    धारया पवते सुतः॥ ९.००३.१०

    Rig Veda, Mandala - 09, Sukta - 04.

    सना च सोम जेषि च पवमान महि श्रवः।

    अथा नो वस्यसस्कृधि॥ ९.००४.०१

    सना ज्योतिः सना स्वर्विश्वा च सोम सौभगा।

    अथा नो वस्यसस्कृधि॥ ९.००४.०२

    सना दक्षमुत क्रतुमप सोम मृधो जहि।

    अथा नो वस्यसस्कृधि॥ ९.००४.०३

    पवीतारः पुनीतन सोममिन्द्राय पातवे।

    अथा नो वस्यसस्कृधि॥ ९.००४.०४

    त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः।

    अथा नो वस्यसस्कृधि॥ ९.००४.०५

    तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम्।

    अथा नो वस्यसस्कृधि॥ ९.००४.०६

    अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम्।

    अथा नो वस्यसस्कृधि॥ ९.००४.०७

    अभ्यर्षानपच्युतो रयिं समत्सु सासहिः।

    अथा नो वस्यसस्कृधि॥ ९.००४.०८

    त्वां यज्ञैरवीवृधन्पवमान विधर्मणि।

    अथा नो वस्यसस्कृधि॥ ९.००४.०९

    रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर।

    अथा नो वस्यसस्कृधि॥ ९.००४.१०
    Rig Veda, Mandala - 09, Sukta - 05.
    समिद्धो विश्वतस्पतिः पवमानो वि राजति।

    प्रीणन्वृषा कनिक्रदत्॥ ९.००५.०१

    तनूनपात्पवमानः शृङ्गे शिशानो अर्षति।

    अन्तरिक्षेण रारजत्॥ ९.००५.०२

    ईळेन्यः पवमानो रयिर्वि राजति द्युमान्।

    मधोर्धाराभिरोजसा॥ ९.००५.०३

    बर्हिः प्राचीनमोजसा पवमानः स्तृणन्हरिः।

    देवेषु देव ईयते॥ ९.००५.०४

    उदातैर्जिहते बृहद्द्वारो देवीर्हिरण्ययीः।

    पवमानेन सुष्टुताः॥ ९.००५.०५

    सुशिल्पे बृहती मही पवमानो वृषण्यति।

    नक्तोषासा न दर्शते॥ ९.००५.०६

    उभा देवा नृचक्षसा होतारा दैव्या हुवे।

    पवमान इन्द्रो वृषा॥ ९.००५.०७

    भारती पवमानस्य सरस्वतीळा मही।

    इमं नो यज्ञमा गमन्तिस्रो देवीः सुपेशसः॥ ९.००५.०८

    त्वष्टारमग्रजां गोपां पुरोयावानमा हुवे।

    इन्दुरिन्द्रो वृषा हरिः पवमानः प्रजापतिः॥ ९.००५.०९

    वनस्पतिं पवमान मध्वा समङ्ग्धि धारया।

    सहस्रवल्शं हरितं भ्राजमानं हिरण्ययम्॥ ९.००५.१०

    विश्वे देवाः स्वाहाकृतिं पवमानस्या गत।

    वायुर्बृहस्पतिः सूर्योऽग्निरिन्द्रः सजोषसः॥ ९.००५.११

    No comments

    Post Top Ad

    Post Bottom Ad