Header Ads

  • Breaking News

    Phaladipika. फलदीपिका ।। Astro Classes.

    Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.

    द्वाविंशोऽध्यायः ।। कालचक्र दशा ।।

    दस्रादितः पादवशेन मेषान्न्-
    मीनाम्शकान्तं क्रमशोऽपसव्यम् ।
    कीटाद्धयान्तं गणयेच्च सव्य-
    मार्गेण पादक्रमशोऽजतारात् ॥ १॥
    एवं भूयाच्चापसव्यं च सव्यं
    भानि त्रीणि त्रीणि विद्यात्क्रमेण ।
    तद्राशीशप्रोक्तवर्षैर्दशास्य
    देवं प्राहुः कालचक्रे महान्तः ॥ २॥
    मनुः परः सनिर्धनिर्नृपस्तपो वने क्रमात् ।
    दिवाकरदिवत्सराः शुभाशुभाप्तिहेतवः ॥ ३॥
    दस्ःअपहारादिककालचक्रे
    वाक्यानि दस्रादिपदादिजानि ।
    दक्ष्यामि वर्णैर्नवभिर्भमानै
    राशीशवर्षैः परमायुरत्र ॥ ४॥
    पौरं गावो मित सन्दिग्धं
    नक्षत्रेन्दुः स तु भूशूलम् ।
    रूपेत्रक्षन्निधयोरङ्गे
    वाणी चस्थं दधि नक्षत्रम् ॥ ५॥
    दासत्वेशो गौरीपुत्रं
    क्षन्निधिकारो गोभूशेषम् ।
    सौदधिनक्षत्रेहासन्तो
    भौमगुरुः पुत्राक्षोनाधिः ॥ ६॥
    वाक्यान्येतान्यश्वियाम्यर्क्षयोर्या-
    न्यश्विन्याद्यन्यग्निभस्यापसव्ये ।
    सव्येऽजेन्द्वोर्वक्ष्यमाणेषु वाक्ये-
    ष्विन्दोर्वक्यान्येव रौद्रस्य भूयः ॥ ७॥
    धेनुः क्षेत्रे पुरगो शम्भु-
    स्तासां जत्रु क्षन्निधि दासी ।
    चर्माभोगी रायधिनाक्ष-
    स्त्रीपौराङ्गी शिवतीर्थाब्जे ॥ ८॥
    त्रक्षनिधिर्दा सूचिशम्भो
    सौरयधी नक्षत्रं पारम् ।
    गोशिवतीर्थे दात्रिक्ष्न्नो
    धीहसितांशुभोर्गी रम्या ॥ ९॥
    नक्षत्रपादैष्यघटी समुत्था
    पूर्वा दशा तत्पतिवर्षजाता ।
    पूर्वोक्तपादक्रमशोऽत्र विद्यात्-
    केषाञ्चिदेवं मतमाहुरार्या ॥ १०॥
    दस्रादिपादप्रभृतीनि भानां
    वाक्यानि यान्यक्षरपङ्क्तिजानि ।
    तेषां क्रमेणैव दशा प्रकल्प्या
    वाक्यक्रमं साध्विति केचिदाहुः ॥ ११॥
    वाक्यक्रमे कर्क्यलिमीनसन्धौ
    मण्डूकगत्यश्वरप्लुतिश्च ।
    सिंहावलोकस्त्रिविधा तदानीं
    दशान्तरं दुःखफलप्रदं स्यात् ॥ १२॥
    तद्वाक्यवर्णक्रमशोपहार-
    वर्षाहते तत्परमायुराप्ते ।
    तदा दशायामपहारवर्ष-
    सङ्ख्याश्च मासान्दिवसान्वदेयुः ॥ १३॥
    वाक्येषु यावच्छरदां प्रमाणं
    वदन्ति तावत्परमायुरत्र ।
    मेषादनीकं मदनं गजेन
    तुन्दः पुनश्चैवमुदीरितं तत् ॥ १४॥
    उत्पन्न आधान आउर क्षेम महादशा
    महादशासु यत्फलं प्रकीर्तितं मया पुरा ।
    तदेव योजयेद् बुधो दशासु चैवमादिषु ॥ १५॥
    जन्मर्क्षात्परतस्तु पञ्चमभवाऽथोत्पन्नसंज्ञा दशा
    स्यादाधानदशाऽप्यतोऽष्टमभवात् क्षेमान्महाख्या दशा ।
    आसामेव दशावसानसमये मृत्युप्रदा स्यान्नृणां
    स्वल्पानल्पसमायुषां त्रिवधपञ्चर्क्षेशदायान्तिमे ॥ १६॥

    निसर्गदशा
    एकं द्वे नव विंशतिर्धृतिकृतिः पञ्चाशदेषां क्रमात्
    चन्द्रारेन्दुजशुक्रजीवदिनकृद्दैवाकरीणां समाः ।
    स्वै स्वैः पुष्टफला निसर्गजनितैः पक्तिर्दशाया क्रमा-
    दन्ते लग्नदशा हुभेति यवना नेच्छन्ति केचित्तथा ॥ १७॥
    अंशदशा
    लिप्तीकृत्य भजेद्र्ग्रहं खखजिनैस्तच्छिष्टमायुष्कला
    आशाखाश्विहृताब्दमदिवसाः सत्योदितेऽम्शायुषी ।
    वक्रिण्युच्चगते त्रिसङ्गुणमिदं स्वांशत्रिभागोत्तमे
    द्विघ्नं नीचगतेऽर्धमप्यथ दलं मौढ्ये सितार्की विना ॥ १८॥
    सर्वार्द्धत्रिकृतेषुषण्मितलवह्लासोऽसतामुत्क्रमा-
    द्रिःफात्सत्सु दलं तदा हरति बल्येको बहुष्वेकभे ।
    त्र्यंशोनं रिपुभे विना क्षितिसुतं सत्योपदेशे दशा
    लग्नस्यांशसमा बलिन्युदयभेऽस्यात्रापि तुल्यापि च ॥ १९॥
    तस्योपदेशो वरमत्र किन्तु
    कुर्वन्त्ययोग्यं बहुवर्गणभिः ।
    आचार्यकं त्वत्र बहुघ्नतायाम्
    एको तु यद्भुरि तदेव कार्यम् ॥ २०॥
    पिण्डायुर्दशा
    धेयं शूर शके श्रियं स्मय परे निद्राः समा भास्करात्
    पिण्डाख्ययुषि पूर्वच्च हरणं सर्व विदध्यादिह ।
    लग्ने पापिनि भं विनोदयलवैर्निघ्नं नताङ्गैर्हृतं
    त्याज्यं सौम्यनिरीक्षितेऽर्धमृणमत्रायुष्यभिज्ञा विदुः ॥ २१॥
    लग्नदशामंशसमां बलवत्यंशे वदन्ति पैण्डाख्ये ।
    बलयुक्तं यदि लग्नं राशिसमैवात्र नांशोत्वा ॥ २२॥
    हरणं नीचेऽर्द्धमृणं स्यात्पूर्णं प्रोक्तवर्षमुच्चगृहे ।
    पैण्डादौ व्द्यन्तरगे प्राज्ञैस्त्रैराशिकं चिन्त्यम् ॥ २३॥
    पैण्डाख्यमायुर्ब्रुर्वते प्रधानं
    मणित्थचाणक्यमयादयश्च ।
    एतन्न साध्वित्यवदद्भदन्तो
    वराहसूर्यस्य तथैव वाक्यम् ॥ २४॥
    सूर्यादिकानां स्वमतेन जीव-
    शर्म स्वरांशं परमायुषोऽत्र ।
    अस्यापि सर्व हरणं विधेयं
    पूर्वोक्तिवल्लग्नदशामपीह ॥ २५॥
    नॄणां द्वादशवत्सरा दशहता ह्यायुःप्रमाणं परै-
    राख्यातं परमं शनेस्त्रिभगणं यावत्परैरीरितम् ।
    कैश्चिच्चन्द्रसहस्रदर्शनमिह प्रोक्तं कलौ किन्तु यत्
    वेदोक्तं शरदः शतं हि परमायुर्दायमाचक्ष्महे ॥ २६॥
    लग्नादित्येन्दुकानामधिकबलवतः स्याद्दशादौ ततोऽन्या
    तत्केन्द्रादिस्थितानामिह बहुषु पुनर्वीर्यतो वीर्यसाम्ये ।
    बह्वायुर्वर्षदातुः प्रथममिनवशाच्चोदितस्याब्दसाम्ये
    वीर्यं किन्त्वत्र सन्धिग्रहविवरहतं भावसन्ध्यन्तराप्तम् ॥ २७॥
    अंशोद्भवं लग्नबलात्प्रसाध्य-
    मायुश्च पिण्डोद्भवमर्कवीर्यात् ।
    नैसर्गिकं चन्द्रबलात्प्रसाध्यं
    ब्रूमस्रयाणामपि वीर्यसाम्ये ॥ २८॥
    तेषां त्रयाणामिह संयुतिस्तु
    त्रिभिर्हृता सैव दशा प्रकल्प्या ।
    वीर्ये द्वयोरैक्यदलं तयोः स्यात्
    चेज्जीवशर्मायुरमी बलोनाः ॥ २९॥
    कालचक्रदशा ज्ञेया चन्द्रांशेशे बलान्विते ।
    सदा नक्षत्रमार्गेण दशा बलवती स्मृता ॥ ३०॥
    समाः षष्टिद्विघ्ना मनुजकरिणां पञ्च च निशा
    हयानां द्वत्रिंशत्खरकरभयोः पञ्चककृतिः ।
    विरूपा साप्यायुर्वृषमहिषयोद्वदिश शुनां
    स्मृतं छागादीनां दशकसहिताः षट् च परमम् ॥ ३१॥
    ये धर्मकर्मनिरता विजितेन्द्रिया ये
    ये पथ्यभोजनजुषो द्विजदेवभक्ताः ।
    लोके नरा दधति ये कुलशीललिलां
    तेषामिदं कथितमायुरुदारधीभिः ॥ ३२॥

    No comments

    Post Top Ad

    Post Bottom Ad