Header Ads

  • Breaking News

    Phaladipika. फलदीपिका ।। Astro Classes.

    Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.
    त्रयोविंशोऽध्यायः ।। प्रष्टकवर्ग ।।

    गोचरग्रहवशान्मनुजानां यच्छुभाशुभफलाम्युपलब्ध्यै ।
    अष्टवर्ग इति यो महदुक्तस्तत्प्रसाधनमिहाभिदधेऽहम् ॥ १॥
    आलिख्य सम्यग्भुवि राशिचक्रं ग्रहस्थितिं तज्जननप्रवृत्तम् ।
    तत्तद्ग्रहर्क्षात्क्रमशोऽष्तवर्गं प्रोक्तं करोत्यक्षविधानमत्र ॥ २॥
    पुत्रीवंसाहिधनिकेऽर्ककुजार्कजेभ्यो
    मुक्ताव्वके सुरगुरोर्भृगुजात्तथाश्रीः ।
    ज्ञाद्गोमतीधनपरा रविरिष्टदोब्जात्-
    गीतोन्नयेप्युदयभाल्लघुतान्नपात्रे ॥ ३॥
    गीतासौ जनके रवेः कलितसान्निष्के तुषारद्युतेः
    भौमाछ्रीगुणिते धनस्य युगवन्मासाब्दनित्ये बुधात् ।
    नीवात्कौरवसज्जनस्य भृगुजाद्गूढात्मसिद्धाज्ञया
    मन्दाद्वाणचये तनीर्गतिनये चन्द्रः शुभो गोचरे ॥ ४॥
    तीक्ष्णांशोर्गणितानके शिशिरगोर्लाक्षाय भूमेः सुतात्
    पुत्रीवासजनाय चन्द्रतनयाद्गोमेतके गीष्पतेः ।
    तन्नाकारि सितात्तदा कुरुशनेः कोवासदाधेनुको
    लग्नात्स्वात्कलितं नयेत् क्षितिसुतः क्षेमप्रदो गोचरे ॥ ५॥
    सौम्याद्योगशतं धनैः कुरुरवेर्मोषाधिकश्रीर्गुरोः
    तेजो यत्र यमारयोः पुरवसन्दिग्धेनये भार्गवात् ।
    पुत्रो गर्भमहान्धके परभृतां दानाय लग्नात्सुधा-
    मूर्तेः प्रावृषि जानकी शशिसुतस्त्वत्र स्थितश्चेच्छुभः ॥ ६॥
    मार्तान्डात्करलाभसज्जधनिके चन्द्राद्रुमेसालिके
    भौमात्किं प्रभुसूदनाय कुरवः शिक्षाधनाढ्ये बुधात् ।
    पुत्री गर्भसदानके सुरगुरोः स्वल्लक्ष्मिचन्द्रे शनेः
    श्रीमन्तो धनिकाः सितात्करिविशेषे सिद्धिनित्यं तनोः ॥ ७॥
    जात्यां श्रीस्तु रवेर्विधोः पुरगवामन्दोल्लिपुत्रे तनोः
    पौरे लाभमदालिके कुरुलवं मोहे धनेढ्ये भृगोः ।
    लोभस्ताल्लिपरे कुजाद्रविसुतान्गर्भं महाब्धौ नये
    ज्ञालक्ष्मीचुल्लके गुरोर्मदधताढ्योऽसौ भृगुः सौख्यदः ॥ ८॥
    रवेर्यात्रावीथीजनय शशिनो लक्षय शनेः
    गुणेस्तुत्यो भौमाद्गणितनिकरोऽसौ शुभकरः ।
    शताकारे जीवात्तदधनपरे ज्ञादुदयभात्
    कलाभूतानम्ये भृगुज चयखे सूर्यतनयः ॥ ९॥
    इति निगदितमिष्टं नेष्टमन्यद्विशेषा-
    दलिकफलविपाकं जन्मिनां तत्र दद्युः ।
    उपचयगृहमित्रस्वोच्चगैः पुष्टमिष्टं
    त्वपचयगृहनीचारातिगैर्नेष्टसम्पत् ॥ १०॥
    कृवाष्टवर्ग द्युसदां क्रियादि-
    ष्वक्षैर्विंहीने मृतिरेकबिन्दोः ।
    नाशो व्ययो भीतिभयार्थनारी-
    श्रीराज्यसिद्धिः क्रमशः फलानि ॥ ११॥
    तत्तद्ग्रहाधिष्ठितसर्वराशीं-
    स्तत्संज्ञितं लग्नमिति प्रकल्प्य ।
    तेभ्यः फलान्यष्टविधान्यभूवं-
    स्तत्तद्गृहाद्भा ववशाद्वदन्तु ॥ १२॥
    तत्तद्ग्रहर्क्षाशकतुल्यभांश
    स्थिता ग्रहाश्चारवशादिदानीम् ।
    तथैव तद्भावसमुत्थितानि
    फलानि कुर्वन्ति शुभाशुभानि ॥ १३॥
    कृतेऽष्तवर्गे सति कारकर्क्षात्-
    यद्भावमुक्ताङ्कमुपैति खेटः ।
    तद्भावपुष्टिं सशुभोऽशुभो वा
    करोत्यनुक्ते विपरीतमेव ॥ १४॥
    एकत्र भावे बहवो यदानी-
    मुक्ताङ्कगाश्चारवशाद्व्रजन्ति ।
    पुष्णन्ति तद्भावफलानि सम्यक्
    तत्कारकात्तत्तनृपूर्वभावे ॥ १५॥
    बिन्दौ स्थिते तत्फलसिद्धिकाल
    विनिर्णयाय प्रहितेऽष्टवर्गे ।
    भान्यष्टधा तत्र विभज्य कक्षा
    क्रमेण तेषां फलमाहुरन्ये ॥ १६॥
    प्रस्ताराष्टकवर्गः
    आलिख्य चक्रं नव पूर्वरेखा
    याम्योत्तरस्था दश च त्रिरेखाः ।
    प्रस्तारकं षण्णवतिप्रकोष्ठं
    पङ्क्त्यष्टकं चाष्टकवर्गजं स्यात् ॥ १७॥
    होराशशीबोधनशुक्रसूर्य-
    भौमामरेन्द्राचिन्तभानुपुत्राः ।
    याम्यादिपङ्क्त्यष्टकराशिनाथाः
    क्रमेण तत्बिन्दुफलप्रदाः स्युः ॥ १८॥
    राश्य्ष्टभागप्रथमांशकाले
    शनिर्द्वितीये त्य् गुरुः फलाय ।
    कक्षाक्रमेणैवमिहान्त्यभाग-
    काले विलग्नं फलदं प्रदिष्टम् ॥ १९॥
    सर्वग्रहाणां प्रहितेऽष्टवर्गे
    तत्कालराशिस्थितबिन्दुयोगे ।
    अष्टाक्षसङ्ख्याधिकविन्दवश्वेत्
    शुभं तदुने व्यसनं क्रमेण ॥ २०॥
    यावन्तस्तुहिनरुचेः शुभाङ्कसंस्था
    यावन्तः शुभभवने हिमद्युतेर्वा ।
    इत्थं तद्विदितमिहाधिके च तेभ्यः
    स्वस्त्यूने विपदिति सूचितं परेषाम् ॥ २१॥
    कर्तुः स्वजन्मसमयावसथग्रहाणां
    कृत्वाष्टवर्गकथिताक्षविधानमत्र ।
    बह्वक्षयोगवशतः शुभराशिमास-
    भावग्रहस्थितिषु कर्मशुभं विदध्यात् ॥ २२॥
    पापोऽपि स्वगृहस्थश्चेद्भाववृद्धिं करोत्यलम्।
    नीचारातिगृहस्थश्चेत्कुर्याद्भावक्षयं ध्रुवम् ॥ २३॥
    स्वोच्चस्थोऽपि शुभो भावहानिं दुःस्थानपो यदि ।
    सुस्थानपश्चेत् स्वोच्चस्थः पापी भावानुकूल्यकृत् ॥ २४॥

    No comments

    Post Top Ad

    Post Bottom Ad