Header Ads

  • Breaking News

    Phaladipika. फलदीपिका ।। Astro Classes.

    Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.

    षड्विंशोऽध्यायः ।। गोचरफल ।।
    सर्वेषु लग्नेष्वपि सत्सु चन्द्र-
    लग्नं प्रधानं खलु गोचरेषु ।
    तस्मात्तदृक्षादपि वर्तमान्-
    ग्रहेन्द्रचारैः कथयेत्फलानि ॥ १॥
    सूर्यः षट्त्रिदशस्थितस्त्रिदशषट्सप्ताद्यगश्चन्द्रमाः
    जीवस्त्वस्ततपोद्विपञ्चमगतो वक्रार्कजौ षट्त्रिगौ ।
    सौम्यः षट्स्वचतुर्दशाष्टमगतः सर्वेऽप्युपान्तस्थिताः
    शुक्रः खास्तरिपून्विहाय शुभदस्तिग्मांशुवद्भोगिनौ ॥ २॥
    लाभविक्रमखशत्रषु स्थितः
    शोभनो निगदितो दिवाकरः ।
    खेचरैः सुततपोजलान्त्यगैः
    व्यार्किभिर्यदि न विद्ध्यते तदा ॥ ३॥
    द्यूनजन्मरिपुलाभखत्रिगः
    चन्द्रमाः शुभफलप्रदः सदा ।
    स्वात्मजान्त्यमृतिबन्धुधर्मगै
    विध्द्यते न विबुधैर्यदि ग्रहैह् ॥ ४॥
    विक्रमायरिपुगः कुजः शुभः
    स्यात्तदान्त्यसुतधर्मगैः खगैः ।
    चेन्न विद्ध इनसूनुरप्यसौ
    किन्तु धर्मधृणना न विध्द्यते ॥ ५॥
    स्वाम्बुशत्रुमृतिखायगः शुभो
    ज्ञस्तदा न खलु विध्द्यते सदा ।
    स्वाल्मजत्रितप आद्यनैधन
    प्राप्तिगैविबुधुभिर्यदि ग्रहैः ॥ ६॥
    स्वायधर्मतनयास्तसंस्थितो नाकनायकपुरोहितः शुभः ।
    रिःफरन्ध्रखजलत्रिगैर्यदा विध्द्यते गगनचारिभिर्न हि ॥ ७॥
    आसुताष्टमतपोव्ययायगो विद्ध आस्फुजिदशोभनः स्मृतः ।
    नैधनास्ततनुकर्मधर्मधीलाभवरिसहजस्थखेचरैः ॥ ८॥
    जन्मन्यायासदाता क्षपयति विभवान् क्रोधरोगाध्वदाता
    वित्तभ्रंशं द्वितीये दिशति न सुखदो पञ्चनामाग्रहं च ।
    स्थानप्राप्तिं तृतीये धननिचयमुदाकल्यकृच्चारिहन्ता
    रोगाण् दत्ते चतुर्थे जनयति च मुहुः स्रग्धराभोगविघ्नम् ॥ ९॥
    वित्तक्षोभं सुतस्थो वितरति बहुशो रोगमोहादिदाता
    षष्ठेऽर्को हन्ति रोगान् क्षपयति च रिपूञ्छोकमोहान्प्रमाष्टिं ।
    आध्वानं सप्तमस्थो जठरगुदभयं दैन्यभावं च तस्मै
    रुक्त्रासावष्टमस्थः कलयति कलहं राजभीतिं च तापम् ॥ १०॥
    आपद्दैन्यं तपसि विरहं चित्तचेष्टानिरोधं
    प्राप्तोन्युग्रां दशमगृहगे कर्मसिद्धिं दिनेशे ।
    स्थानं मानं विभवमपि चैकादशे रोगनाशं
    क्लेशं वित्तक्षयमपि सुहृद्वैरमन्त्ये ज्वरं च ॥ ११॥
    क्रमेण भाग्योदयमर्थहातिं जयं श्लोकमरोगतां च ।
    सुखान्यनिष्टं गदमिष्टसिद्धिं मोदं व्ययं च प्रददाति चन्द्रः ॥ १२॥
    अन्तः शोकं स्वजनविरहं रक्तपित्तोष्णरोगं
    लग्ने वित्ते भयमपि गिरां दोषमर्थक्षयं च ।
    धैरे भौमो जनयति जयं स्वर्णभूषम्प्रमोदं
    स्थानभ्रंशं रुजमुदरजां बन्धुदुःखं चतुर्थे ॥ १३॥
    ज्वरमनुचितचिन्तां पुत्रहेतुव्यथां वा
    कलयति कलहंस्वैः पञ्चमे भूमिपुत्रः ।
    रिपुकलहनिवृत्तिं रोगशान्तिं च षष्ठे
    विजयमथ धनाप्तिं सर्वकार्यानुकूल्यम् ॥ १४॥
    कलत्रकलहाक्षिरुग्जठररोगकृत्सप्तमे
    ज्वरक्षतजरूक्षितो विगतवित्तमानोऽष्टमे ।
    कुजे नवमसंस्थिते परिभवोऽर्थनाशादिभि-
    विलम्बितगतिर्भवत्यबलदेहधातुक्षयैः ॥ १५॥
    दुश्चेष्टा वा कर्मविघ्नः श्रमः खे
    द्रव्यारोग्यक्षेत्रवृद्धिश्च लाभे ।
    भौमः खेटो गोचरे द्वादशस्थो
    द्रव्यच्छेदस्ताप उष्णामयाद्यैः ॥ १६॥
    वित्तक्षयं श्रियमरातिभयं धनाप्तिं
    भार्याप्तनूजकलहं यिजयं विरोधम् ।
    पुत्रार्थलाभमथ विघ्नमशेषसौख्यं
    पुष्टिं पराभवभयं प्रकरोति चान्द्रिः ॥ १७॥
    जीवे जन्मनि देशनिर्गमनमप्यर्थच्युतिं शत्रुतां
    प्राप्नोति द्रविणं कुटुम्बसुखमप्यर्थे स्ववाचां फलम् ।
    दुश्चिक्ये स्थितिनाशमिष्टवियुतिं कार्यान्तरायं रुजं
    दुःखैर्बन्धुजनोद्भवैश्च हिबुके दैन्यं चतुष्पाद्भयम् ॥ १८॥
    पुत्रोत्पत्तिमुपैति सज्जनयुतिं राजामुकूल्यं सुते
    षष्ठे मन्त्रिणि पीडयन्ति रिपवः स्वज्ञातयो व्याधयः ।
    यात्रां शोभनहेतवे वनितया सौख्यं सुताप्तिं स्मरे
    मार्गक्लेशमरिष्टमष्टमगते नष्टं धनैः कष्टताम् ॥ १९॥
    भाग्ये जीवे सर्वसौभाग्यसिद्धिः
    कर्मण्यर्थास्थनपुत्रादिपिडा
    लाभे पुत्रस्थानमानदिलाभो
    रिःफे दुःखं साध्वसं द्रव्यहेतोः ॥ २०॥
    अखिलविषयभोगं वित्तसिद्धिं विभूतिं
    सुखसुहृदभिवृद्धिं पुत्रलब्धिं विपत्तिम् ।
    दिशति युवतिपीडां सम्पदं वा सुखाप्तिं
    कलहमभयमर्थप्राप्तिमिन्द्रारिमन्त्री ॥ २१॥
    रोगाशौचक्रियाप्तिं धनसुतविहतिं स्थानभृत्यार्थलाभं
    स्त्रीबन्ध्वर्थप्रणाशं द्रविणसुतमतिप्रच्युतिं सर्वसौख्यम् ।
    स्त्रीरोगाध्वावभीतिं स्वसुतपशुसुहृद्बित्तनाशामयातिं
    जन्मादेरष्टमान्तं दिशति पदवशेनार्कसूनुः क्रमेण ॥ २२॥
    दारिध्रं धर्मविघ्नं पितृसमविलयं नित्यदुःखं शुभस्थे
    दुर्व्यापारप्रवृत्तिं कलयति दशमे मानभङ्गं रुजं वा ।
    सौख्यान्येकादशस्थो बहुविधविभवप्राप्तिमुत्कृष्टकीर्तिं
    विश्रान्ति व्यर्थकार्याद्विसुहृतिमरिभिः स्त्रीसुतव्याधिमन्त्ये ॥ २३॥
    देहक्षयं वित्तविनाशसौख्ये
    दुःखार्थनाशौ सुखनाशमृत्यून् ।
    हानिं च लाभं सुभगं व्ययं च
    कुर्यत्तमो जन्मगृहात्क्रमेण ॥ २४॥
    क्षितितनयपतङ्गौ राशिपूर्वत्रिभागे
    सुरपतिगुरुशुक्रौ राशिमध्यत्रिभागे।
    तुहिनकिरणमन्दौ राशिपाश्चात्यभागे
    शशितनयभुजङ्गौ पाकदौ सार्वकालम् ॥ २५॥
    नक्षत्रगोचरम्
    रेखाह् सप्तसमालिखेदुपरिगास्तिर्यक्तथैव क्रमा-
    दीशादग्निभमादितोऽपि गणयेदादित्यभस्यावधि ।
    वेधा जन्मादिने मृतिर्भयमथाधानाख्यनक्षत्रके
    कर्मण्यर्थविनाशं खलु रविर्दद्यात्सपापो मृतिम् ॥ २६॥
    एवं विद्धे खचरैः क्रररन्यैर्मरणम् ।
    सौम्यैर्विद्धे न मृतिविद्यादेवं सकलं ॥ २७॥
    आधनकर्मर्क्षविपन्निजर्क्षे
    वैनाशिके प्रत्यरभे वधाख्ये
    पापग्रहो मृत्युभयं विदध्या
    द्वेधेतथा कार्यहरः शुभाख्ये ॥ २८॥
    आदित्यसङ्क्रान्तिदिने ग्रहाणं
    प्रवेशने वा ग्रहणे च युद्धे ।
    उल्कानिपाते च तथाद्भुते च
    जन्मत्रयं स्यान्मरणादिदुःखम् ॥ २९॥
    असत्फलः सौम्यनिरीक्षितो यः
    शुभप्रदश्चाप्यशुभेक्षितश्च ।
    द्वौ निष्फलौ द्वावपि खेचरेन्द्रौ
    यः शत्रुणा स्वेन विलोकितश्च ॥ ३०॥
    अनिष्टभावस्थितखेचरेन्द्रः
    स्वोच्चस्वगेहोपगतो यदि स्यात् ।
    न दोषकृच्चोत्तमभावगश्चेत्
    पूर्णं फलं यच्छति गोचरेषु ॥ ३१॥
    ग्रहेश्वरारुते शुभगोचरस्था
    नीचारिमौढ्यं समुपाश्रिताश्रेत् ।
    ते निष्फलाः किन्त्वशुभाङ्कसंस्थाः
    कष्टं फलं संविदधत्यनल्पम् ॥ ३२॥
    द्वादशाष्टमजन्मस्थाः शन्यर्काङ्गारका गुरुः ।
    कुर्वन्ति प्राणसन्देहं स्थानभ्रंशं धनक्षयम् ॥ ३३॥
    चद्राष्टमे च धरणीतनयः कलत्रे
    राहुः शुभे कविररौ च गुरुस्तृतीये ।
    अर्कः सुतेऽर्किरुदये च बुधश्चतुर्थे
    मानार्थहानिमरणानि वदेद्विशेषात् ॥ ३४॥
    अङ्गग्रहाः
    वक्त्रे क्ष्मा मूर्घ्नि चत्वार्युरसि च चतुरः सव्यहस्ते चतुष्कं
    पादे षड्वामहस्ते चतुरथ नयने द्वौ च गुह्ये द्वयं च ।
    भानुर्नाशं विभुतिं विजयमथ धनं निर्धनं देहपीडां
    लाभं मृत्युं च चक्रे जनयति विविधान् जन्मभाद्देहसंस्थः ॥ ३५॥
    शीतांशोर्वदने द्वयोरतिभयं क्षेमंशिरस्यम्बुधौ
    पृष्ठे शत्रुजयं द्वयोर्नयनयोर्नेत्रे धनं जन्मभात् ।
    पञ्चस्वात्मसुखं हृदि त्रिषु करे वामे विरोधं क्रमात्
    पादौ षट्सु विदेशतां जनयति त्रिष्वर्थलाभं करे ॥ ३६॥
    वक्त्रे द्वे मरणं करोत्यवनिजः षट् पादयोविग्रहं
    क्रोडे त्रीणि जयं चतुर्विधनतां वामे करे मस्तके ।
    द्वे लाभं चतुराननेऽधिकभयं क्षेमङ्करे दक्षिणे
    वार्द्धिर्द्वे नयने विदेशगमनं चक्रे स्वजन्मर्क्षतः ॥ ३७॥
    मूघ्निं त्रीणि मुखे त्रयं च करयोः षट् पञ्च कुक्षौ तथा
    लिङ्गे द्वे द्विचतुष्टयं चरणयोः प्राप्तेऽमरेन्द्राचिन्तः ।
    शोकं लाभमनर्थमर्थनिचयं नाशं प्रतिष्ठां तथा
    दद्यादात्मदिनात्तथैव भृगुजस्तद्वद्बुधोऽपि क्रमात् ॥ ३८॥
    भूवेदवह्निगुणवेदशराग्नेत्र-
    दस्त्रं च वक्त्रकरपादपदेषु हस्ते ।
    कुक्षौ च मूर्घ्नि नयनद्वयपृष्ठोभागे
    न्यस्य क्रमेण शनिसंयुतभान्निजर्क्षात् ॥ ३९॥
    दुःखं च सौख्यं गमनं च नाशं
    लाभं स्वभोगं सुखसौख्यमृत्यून् ।
    वक्त्रक्रमादाह फलानि मन्द-
    स्यैवं तमःखेचरयोर्वदन्तु ॥ ४०॥
    यत्राष्टवर्गेऽधिकबिन्दवः स्यु-
    स्तत्र स्थितो गोचरतो ग्रहेन्द्रः ।
    तद्वत्फलं प्राह शुभं व्ययारि-
    रन्ध्रस्थितो वाऽपि शुभं विद्धत्ते ॥ ४१॥
    रवेद्वदिशनक्षत्रं भूसुतस्य तृतीयकम् ।
    गुरोः षट्तारकं चैव शनेरष्टमतारकम् ॥ ४२॥
    एतेषां च पुरोलत्ता पृष्ठोलत्तः प्रकीर्त्तिताः ।
    शुक्रस्य पञ्चमं तारं चन्द्रजस्य तु सप्तमम् ॥ ४३॥
    राहोस्तु नवम चैव द्वाविंशं भं हिमद्युतेः ।
    ग्रहस्थितर्क्षाद्गणयेल्लत्तायां जन्मभे व्यथा ॥ ४४॥
    रवेः सर्वार्थहानिः स्यात्तमसोर्दुःखमुच्यते ।
    मरणं जीवलत्तायां बन्धुनाशो भयावहः ॥ ४५॥
    शुक्रस्य कलहो भ्रंश अनर्थः शशिजस्य तु ।
    चन्द्रस्य तु महाहानिर्लत्तामात्रफलं भवेत् ॥ ४६॥
    सर्वत्र लत्तासाङ्कर्ये द्विगुणत्रिगुणादिकम् ।
    वदेद्दोषफलं नॄणां ग्रहाल्लत्ताधिकक्रमात् ॥ ४७॥
    सर्वतो भद्र चक्रोक्त शुभवेधाः शुभावहाः ।
    पापवेधा दुःखतरा गोचरेताश्च चित्तयेत् ॥ ४८॥

    No comments

    Post Top Ad

    Post Bottom Ad