Header Ads

  • Breaking News

    Phaladipika. फलदीपिका ।। Astro Classes.

    Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.

    पञ्चविंशोऽध्यायः ।। गुलिकादि उपग्रह ।।

    नमामि मान्दिं यमकण्टकाख्य-
    मर्द्धप्रहारं भुवि कालसंज्ञम् ।
    धूमव्यतीपातपरिध्यभिख्यान्-
    उपग्रहानिन्द्रधनुश्च केतून् ॥ १॥
    चरं रुद्रदास्यं घटं नित्यतानं
    खनिर्मान्दनाढ्यः कार्यौ
    अहर्मानवृद्धिक्षयौ तत्र कार्यौ
    निशायां तु वारेश्चरात्पञ्चमाद्याः ॥ २॥
    दिव्या घटी नित्यतनुः खनीनां
    चन्द्रे रुरुः स्याद्यमकण्टकस्य ।
    अर्द्धप्रहारस्य भटो नटेन
    स्तनौ खनी चन्द्रखरौ जयज्ञः ॥ ३॥
    कालस्य फेनं तनुरुद्रदिव्यं
    वन्द्यो नटस्तैरनुसूर्यवारात्
    एषां समं मान्दिवदेव तत्त
    न्नाड्या स्फुट लग्नवदत्र साध्यम् ॥ ४॥
    धूमो वेदगृहैस्त्रयोदशभिरप्यंशैः समेते रवौ
    स्यात्तस्मिन् व्यतिपातको विगलिते चक्रादथास्मि न्युते ।
    षड्भिभैः परिवेश इन्द्रधनुरित्यस्मिंश्च्युते मण्डला-
    दत्यष्टयंशयुतेऽत्र केतुरथ तत्रैकर्क्षयुक्तो रविः ॥ ५॥
    भावाध्याये पूर्वमेव मया प्रोक्तं समुच्चयम् ।
    मुक्तानां यत्तदेवात्र वाच्यं भावफलं दृढम् ॥ ६॥
    तथापि गुलिकादिनां विशेषोऽत्र निगद्यते ।
    पूर्वाचार्यैयर्दाख्यातं तत्सङ्गृह्य मयोदितम् ॥ ७॥
    चोरः क्रूरो विनयरहितो वेदशास्त्रार्थहीनो
    नातिस्थूलो नयनविकृतो नातिधीर्नार्तिपुत्रः ।
    नाल्पाहारी सुखविरहितो लम्पटो नातिजीवी
    शूरो न स्यादपि जडमतिः कोपनो मान्दिलग्ने ॥ ८॥
    न चाटुवाक्यं कलहायमानो
    न वित्तधान्यं परदेशवासी ।
    न वाङ्न सूक्ष्मार्थविवादवाक्यो
    दिनेशपौत्रे धनराशिसंस्थे ॥ ९॥
    विरहगर्वमदादिगुणैर्युतः
    प्रचुरकोपधनार्जनसम्भ्रमः ।
    विङ्गतशोकभयश्च विसोदरः
    सहजधामनि मन्दयुतो यदा ॥ १०॥
    सुहृदि शनिसुते स्याद्बन्धुयानार्थहीन-
    श्चलमतिरवबुद्धिस्त्वल्पजीवी च पुत्रे ।
    बहुरिपुगणहन्ता भूतविद्याविनोदी
    रिपुगतगुलिके सच्छेष्ठपुत्रः सशूरः ॥ ११॥
    कलत्रसंस्थे गुलिके कलही वहुभार्यकः ।
    लोकद्वेषी कृतघ्नश्च स्वल्पज्ञः स्वल्पकोपनः ॥ १२॥
    विकलनयनवक्त्रो ह्वस्वदेहोऽष्टमस्थे
    गुरुसुतवियुतोऽभूद्धर्मसंस्थेऽर्कपौत्रे
    न शुभफलदकर्मा कर्मसंस्थे विदानः
    सुखसुतमतितेजः कान्तिमांल्लाभसंस्थे ॥ १३॥
    विषयविरहितो दीनो बहुव्ययः स्याव्द्यये गुलिकसंस्थे ।
    गुलिकत्रिकोणभे वा जन्म क्रूयान्नवंशे वा ॥ १४॥
    रवियुक्ते पितृहन्ता मातृक्लेशी निशापसंयुक्ते ।
    भ्रातृवियोगः सकुजे बुधयुक्ते मन्दजे च सोन्मादी ॥ १५॥
    गुरुयुक्ते पाषण्दी शुक्रयुते नीचकामिनीसङ्गः ।
    शनियुक्ते शनिपुत्रे कुष्ठव्यार्ध्यदिन्तश्च सोऽपल्पायुः ॥ १६॥
    विषरोगी राहुयुते शिखियुक्ते वह्निपीदितो मान्दौ ।
    गुलिकस्त्याज्ययुतश्वेत्तस्मिञ्जातो नृपोऽपि भिक्षाशी ॥ १७॥
    गुलिकस्य तु संयोगे दोषान्सर्वत्र निर्दिशेत् ।
    यमकण्टकसंयोगे सर्वत्र कथयेच्छभम् ॥ १८॥
    दोशप्रदाने गुलिको बलीयान्
    शुभप्रदाने यमकण्टकः स्यात् ।
    अन्ये च सर्वे व्यसनप्रदाने
    मान्द्युक्तवीर्यर्द्धिबलान्विताः स्युः ॥ १९॥
    शनिवद्गुलिके प्रोक्तं गुरुवद्यमकण्टके ।
    अर्धप्रहारे बुधवत्फलं काले तु राहुवत् ॥ २०॥
    कालस्तु राहुर्गुलिकस्तु मृत्यु-
    र्जीवातुकः स्याद्यमकण्टकोपि ।
    अर्द्धप्रहारः शुभदः शुभाङ्क-
    युक्तोऽन्यथा चेदशुभं विदध्यात् ॥ २१॥
    आत्मादयोऽधिपैर्युक्ता धुंआदिग्रहसंयुत्तः
    ते भावा नाशतां यान्ति वदतीति पराशरः ॥ २२॥
    धूमे सन्ततमुष्णं स्यादग्निभीतिर्मनोव्यथा ।
    व्यतीपाते मृगभयं चतुष्पान्मरणं तु वा ॥ २३॥
    परिवेषे जले भीरुर्जलरोगश्च बन्धनम् ।
    इन्द्रचापे शिलाघातः क्षतं शस्त्रैरपि च्युतिः ॥ २४॥
    केतौ पतनघाताद्यं कार्यनाशोऽशनेर्भयम् ।
    एते यद्भावसहितास्तद्दशायां फलं वदेत् ॥ २५॥
    अल्पायुः कुमुखः पराक्रमगुणो दुःखी च नष्टात्मजः
    प्रत्यर्थिक्षुभितो विशीर्णमदनो दुर्मर्गिमृत्युं गतं ।
    धर्मादिप्रतिक्रूलताटनरुचिलार्भान्वितो दोषवा-
    नित्येवं क्रमशो विलग्नभवनात्केतोः फलं कीर्तयेत् ॥ २६॥
    अप्रकाशाः सचरन्ति धूमाद्याः पञ्च खेचराः ।
    क्वचित्कदाचिद्दृश्यन्ते लोकोपद्रवहेतवे ॥ २७॥
    धूमस्तु धूमपटलः पुच्छर्क्षमिति केचन ।
    उल्कापातो व्यतीपातः परिवेषस्तु दृश्यते ॥ २८॥
    लोके प्रसिद्धं यद्दृष्टं सदेवेन्द्रधनुः स्मृतम् ।
    केतुश्च धूमकेतुः स्याल्लोकोपद्रवकारकः ॥ २९॥
    गुलिकभवननाथे केन्द्रगे वा त्रिकोणे
    बलिनि निजगृहस्थे स्वोच्चमित्रस्थिते वा ।
    रथगजतुरगाणां नायको मारतुल्यो
    महितपृथुयशास्स्यान्मेदिनीमङ्डलेन्द्रः ॥ ३०॥

    No comments

    Post Top Ad

    Post Bottom Ad