Header Ads

  • Breaking News

    Phaladipika. फलदीपिका ।। Astro Classes.

    Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.

    सप्तविंशोऽध्यायः ।। प्रव्रज्या योग ।।

    ग्रहैश्चतुर्भिः सहिते खनोथे
    त्रिकोणगैः केन्द्रगतैस्तु मुक्तः ।
    लग्ने गृहान्ते सति सौम्यभागे
    केन्द्रे गुरौ कोणगते च मुक्तः ॥ १॥
    एकर्क्षसंस्थैश्चतुरादिकैस्तु
    ग्रहैर्वदेत्तत्र बलान्वितेन ।
    प्रव्रज्यकां तत्र वदन्ति केचित्
    कर्मेशतुल्यां सहिते खनाथे ॥ २॥
    शशी दृगाणे रविजस्य संस्थितः
    कुजार्किदृष्टः प्रकरोति तापसम् ।
    कुजांशके वा रविजेन दृष्तो
    नवांशतुल्यां कथयन्ति तां पुनः ॥ ३॥
    जन्माधिपः सूर्यसुतेन दृष्टः
    शेषैरदृष्तः पुरुषस्य सूतौ ।
    आत्मीयदीक्षां कुरुते ह्यवश्यं
    पूर्वोक्तमत्रापि विचारणीयम् ॥ ४॥
    योगीशं दीक्षित वा कलयति तरणिस्तीर्थपान्थं हिमांशु-
    र्दुर्मन्त्रज्ञं च बौधाश्र्यमवनीसुतो ज्ञो मतान्यप्रविष्टम् ।
    वेदान्तज्ञानिनं वा यतिवरममरेड्यो भृगुलिङ्गवृत्त
    व्रात्य शैलूषवृत्तिं शनिरिह पतितं वाऽथ पाषण्डिनं वा ॥ ५॥
    अतिशयबलयुक्तः शीतगुः शुक्लपक्षे
    बलविरहितमेन प्रेक्षते लग्ननाथः ।
    यदि भवति तपस्वी दुःखितः शोकतप्तो
    धनजनपरिहीनः कृच्छ्रलब्धान्नपानः ॥ ६॥
    प्रकथितमुनियोगे राजयोगो यदि स्या-
    दशुभफलविपाकं सर्वमुन्मूल्य पश्चात् ।
    जनयति पृथिवीशं दीक्षितं साधुशीलं
    प्रणतनृपहिरोभिः स्पृष्टपादाब्जयुग्मम् ॥ ७॥
    चत्वारो द्युचराः खनाथसहिताः केन्द्रे त्रिकोणेऽथवा
    सुस्थाने बलिनस्त्रयो यदि तदा सन्याससिद्धिर्भवेत्
    सब्द्बाहुल्यवशाच्च तत्र सुशुभस्थानस्थितैस्तैर्वदेत्
    प्रव्रज्यां महितां सताम्भिमतां चेदन्यथा निन्दिताम् ॥ ८॥

    No comments

    Post Top Ad

    Post Bottom Ad