Header Ads

  • Breaking News

    Phaladipika. फलदीपिका ।। Astro Classes.

    Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.

    विंशोऽध्यायः ।। अन्तर्दशाफल ।।

    भावेश्वरेण प्रबलेन येन यद्यत्फलं हीनबलेन येन ।
    यदानुभोक्तव्यमनन्यसम्यक्संसूचयिष्यत्यथ सङ्ग्रहेण ॥ १॥
    लग्ने बलिष्ठे जगति प्रभुत्वं सुखस्थिति देहबलं सुवर्चः ।
    उपर्युपर्यभ्युदयाभिवृद्धिं प्राप्नोति बालेन्दुवदेष जातः ॥ २॥
    पाकेऽर्थनाथस्य कुटुम्बसिद्धिं
    सत्पुत्रिकाप्तिं सुखभोजनं च ।
    प्राप्नोति वाग्जीविकया धनानि
    वक्ता सदुक्तिं सदसि प्रशस्ताम् ॥ ३॥
    शौर्ये सवीर्ये सहजानुकूल्यं
    सण्तोषवातश्रिवणं च शौर्यं ।
    सेनापतित्वं लभतेऽभिमानं
    जनाश्रयं सद्गुणभाजनत्वम् ॥ ४॥
    बन्धूपकारं कृषकर्मसिद्धिं स्त्रीसङ्घमं वाहनलाभमेति ।
    क्षेत्रं गृहं नूतनुमर्थसिद्धिं स्थानम्प्रशस्तं च सुखेश्दाये ॥ ५॥
    पुत्रप्राप्तिं बन्धुविलासं नृपतीनां
    साचिव्यं वा धीशदशायां बहुमानम् ।
    प्राज्यैर्भोज्यैर्मृष्टमिहाश्नाति ददाति
    श्रेयस्कार्यं सज्जनशस्तं स विदध्यात् ॥ ६॥
    रिपून्निहन्ति साहसैररीश्वरस्य वत्सरे ।
    अरोगतानुदारतामधृष्यतामतिश्रियम् ॥ ७॥
    सम्पाद्य वस्त्राभरणानि शय्यां
    प्रीतो रमण्या रमतेऽतिवीर्यः ।
    करोति कल्याणमहोत्सवादीन्
    सन्तोषयात्रां च मदेशदाये ॥ ८॥
    ऋणविमोचनमुच्छ्रतिमात्मनः
    कलहकृत्यनिवृत्तिमुपैति सः ।
    महिषपश्वजभृत्यजनागमं
    वयसि रन्ध्रपतेर्बलशालिनः ॥ ९॥
    स्त्रीपुत्रपौत्रैः सहबन्धुवर्गै-
    र्भाग्यंश्रियं चानुभवत्यजस्त्रम् ।
    श्रेयांसि कार्याण्यवनीशपूजां
    भाग्येशदाये विजदेवभक्तिम् ॥ १०॥
    यत्कार्यमारब्धमुपैत्यनेन
    तस्यैव सिद्धिं सुखजीवनं च ।
    कीर्तिं प्रतिष्ठां कुशलप्रवृत्तिं
    मानोन्नतिं कर्मपतेर्दशायाम् ॥ ११॥
    एश्वर्यमव्याहतमिष्टबन्धु-
    समागमं भृत्यजनांश्च दासान् ।
    संसारसौभाग्यमहोदयं च
    लभेत लाभाधिपतेर्दाशायाम् ॥ १२॥
    व्ययेशितुर्वयस्यतिव्ययं करोति सज्जने ।
    अघौघनाशिनीं शुभक्रियां महीशमान्यताम् ॥ १३॥
    वक्रगस्य निजतुङ्गसुहृत्-
    सुस्थानगस्य दशाफलमेवम् ।
    शत्रुनीचगृहमौढ्यषडन्त्य-
    छिद्रगस्य तु फलान्यपि वक्ष्ये ॥ १४॥
    दुःस्थेलग्नपतौ निरोधनमुपैत्यज्ञातवासं भयं
    व्याध्याधीनपरक्रियाभिगमनं स्थानच्युतिं चापदम् ।
    जाड्यं संसदि वाक्कुटुम्बचलनं दुष्पत्रिकां दृग्रुजं
    वाग्दोषं द्रविणव्ययं नृपभयं दुःस्थे द्वितीयाधिपे ॥ १५॥
    दुश्चिक्याधिपतौ सहोदरमृतिं कार्ये दुरालोचना-
    मन्तःशत्रु निपीडनं परिभवं तद्गर्वभङ्ग वदेत् ।
    मातृक्लेशमरिष्टमिष्ठसुहृदां क्षेत्रगृहोपप्लुतिं
    पश्वश्वादिविनाशनं जलभयं पातालनाथेऽबले ॥ १६॥
    वीर्योने प्रतिभापतौ सुतमृतिर्बुद्धिभ्रमं पञ्चना-
    मध्वानं ह्युदरामयं नरपतेः कोपं स्वशक्तिक्षयम् ।
    चोराद्भीतिमनर्थतां च दमनं रोगान् बहून्दुष्कृतिं
    भृत्यत्वं लभतेऽवमानमयशः षष्ठेशदाये व्रणम् ॥ १७॥
    जामातुर्व्यसनं कलत्रविरहं स्त्रीहेत्वनर्थागमं
    द्यूनेशे विबलिन्यसत्यभिरतिं गुह्यामयं चाटनम् ।
    रन्ध्रेशायुषि शोकमोहमदमात्सर्यादिमूर्च्छोच्छ्रितिं
    दारिद्र्यं भ्रमणं वदेदपयशोव्याधीनवज्ञां मृतिम् ॥ १८॥
    पूर्वोपासितदेवकोपमशुभं जायातनूजापदं
    दौष्कृत्यं स्वगुरोः पितुश्च निधनं दैन्यं शुभे दुर्बले ।
    यद्यत्कर्म करोति तत्तदफलं स्यान्मानभङ्गो नभो-
    भावे दुर्गुणतां प्रवासमशुभं दुर्वृत्तमापन्नताम् ॥ १९॥
    श्रवणमशुभवाचां भ्रतृकष्टं सुतातिं
    भवपवयसि दैन्यं वञ्चनं कर्णरोगम् ।
    बहुरुजमपमानं बन्धनं सर्वसम्पत्-
    क्षयमपरशशीवाऽयाति रिःफेशदाये ॥ २०॥
    मंज्ञायां यदगाच्च कारकविधिश्लोकेषु यज्जल्पितं
    कर्माजीवनिरूपितं फलमिदं यद्रोगचिरताविधौ ।
    यद्यस्योक्षणयोगसम्भवफलं भावेशयोगोद्भवं
    भावेशैरपि भावगैरपि फलं वाच्यं दशायामिह ॥ २१॥
    वर्गोत्तमांशस्थदशा शुभप्रदा
    मिश्रैव सा चास्तमिते च नीचगे ।
    मृत्युव्ययारीशदशापहारयो-
    स्तत्र स्थितस्याप्यशुभं फलं भवेत् ॥ २२॥
    क्रूरग्रहस्यैव दशापहारे
    त्रिपञ्चसप्तर्क्षपतेविपाके ।
    तथैव जन्माष्टमनाथभुक्तौ
    चोरारिपीडां लभतेऽतिदुःखम् ॥ २३॥
    शनेश्चतुर्थी च गुरोस्तु षष्ठी
    दशा कुजाह्योर्यदि पऽचमी सा ।
    कष्ट भवेद्राश्यवसानभाग-
    स्थितस्य दुःस्थानपतेस्तथैव ॥ २४॥
    उर्ध्वास्यतुङ्गभवनस्थितभूमिजस्य
    कर्मायगस्य हि दशा विदधाति राज्यम् ।
    जित्वा रिपून्विपुलवाहनसैन्ययुक्तां
    राज्यश्रियं वितनुतेऽधिकमन्नदानम् ॥ २५॥
    स्वोच्चस्थितो भृगुसुतो व्ययकर्मगो वा
    लाभेऽपि वाऽस्तरहितो न च पापयुक्तः ।
    तस्याब्दपाकसमये बहुरत्नपूर्णो
    धीमान्विशालविभवो जयति प्रशस्तः ॥ २६॥
    नीचारिषष्ठव्ययसंश्रिता हि
    शुभाः प्रयच्छन्त्यशुभानि सर्वे ।
    शुभेतरास्त्वेषु गताः प्रयच्छ-
    न्त्यमोघदुःखानि दशासु तेषम् ॥ २७॥
    दशेशत्रोररिगेहभाजो
    लग्नेशशत्रोरपि वाऽथ भुक्तौ ।
    शत्रोर्भयं स्थानलयः तदास्य
    स्निग्धोपि शत्रुत्वमुपैति नूनम् ॥ २८॥
    यद्भावगः पाकपतिर्दशेशात्-
    तद्भावजातानि फलानि कुर्यात् ।
    विपक्षरिःफाष्टमभावगश्चेद्-
    दुःखं विदध्यादितरत्र सौख्यम् ॥ २९॥
    स्वोच्चत्रिकोणस्वहितारिनीचे
    पूर्णं त्रिपादार्द्धपदाल्पशून्यम् ।
    क्रमाच्छुभं चेदशुभं विलोमाट्
    मूढे ग्रहे नीचसमं फलं स्यात् ॥ ३०॥
    मन्दमान्द्यगुखरेशरन्ध्रपाः-
    तन्नवांशपतयोऽपि ये ग्रहाः ।
    तेषु दुर्बलदशा मृतिप्रदा
    कष्टभे चरति सूर्यनन्दने ॥ ३१॥
    मृतीशनाथस्थितभांशकेशयोः
    खरत्रिभागेश्वरयोर्बलीयसः ।
    दशागमे मृत्युयुक्तभांशक-
    त्रिकोणगे देवगुरौ तनुक्षयः ॥ ३२॥
    चतुष्टयस्था गुरुजन्मलग्नपा
    भवन्ति मध्ये वयसः सुखप्रदाः ।
    क्रमेण पृष्ठोभयमस्तकोदय-
    स्थितोऽन्त्यमध्यप्रथमेषु पाकदः ॥ ३३॥
    यद्भावगो गोचरतो विलग्नात्-
    दशेश्वरः स्वोच्चसुहृद्गृहस्थः ।
    तद्भावपुष्टिं कुरुते तदानीं
    बलान्वितश्चेज्जननेऽपि तस्य ॥ ३४॥
    बलोनितो जन्मनि पाकनाथो
    मौढ्यं स्वनीचं रिपुमन्दिरं वा ।
    प्राप्तश्च यद्भावमुपैति चारात्-
    तद्भावनाशं कुरुते तदानीम् ॥ ३५॥
    दशेशस्य तुङ्गे सुहृद्भे दशेशात्
    त्रिषत्कर्मलाभत्रिकोणास्तभेषु ।
    यदा चारगत्या समायाति चन्द्रः
    हुभं संविधत्तेऽन्यथा चेदरिष्टम् ॥ ३६॥
    पाकप्रभुर्गोचरतः स्वनीचं
    मौढ्यं यदायाति विपक्षभं वा ।
    कष्टं विदध्यात्स्वगृहं स्वतुङ्गं
    वक्रं गतः सौख्यफलं तदानीम् ॥ ३७॥
    पाकेशस्य शुभप्रदस्य भवनं तुङ्गं प्रपन्ने यदा
    सूर्ये तत्फलसिद्धिमेति गुरुणाप्येवं फलं चिन्तयेत् ।
    नीचं कष्टफलप्रदस्य च दशानाथस्य वैरिस्थलं
    प्राप्ते भास्वति गोचरेण लभते तस्यैव कष्टं फलम् ॥ ३८॥
    येन ग्रहेण सहितो भुजगाधिनाथ-
    स्तत्खेटजातगुणदोषफलानि कुर्यात् ।
    सर्पान्वितः स तु खगः शुभदोऽपि कष्टं
    दुःखं दशान्त्यसमये कुरुते विशेषात् ॥ ३९॥
    द्वावर्थकामाविह मारकाख्यौ
    तदीश्वरस्तत्र गतो बलाढ्यः ।
    हन्ति स्वपाके निधनेश्वरो वा
    व्ययेश्वरो वऽप्यतिदुर्बलश्चेत् ॥ ४०॥
    केन्द्रेशस्य सतोऽसतो।शुभशुभौ कुर्याद्दशा कोणपाः
    सर्वे शोभनदास्त्रिवैरिभवपा यद्यप्यनर्थप्रदाः ।
    रन्ध्रेशोऽपि विलग्नपो यदि शुभं कुर्याद्रविर्वा शशी
    यद्येवं शुभदः पराशरमतं तत्तद्दशायां फलम् ॥ ४१॥
    कोणाधीशः केन्द्रगः केन्द्रपो वा
    कोणस्थश्चेद् द्वौ च योगप्रदौ स्तः ।
    द्वावप्येतौ भुक्तिकाले दशाया-
    मन्योन्यं तौ योगदौ सोपकारौ ॥ ४२॥
    न दिशेयुर्ग्रहाः सर्वे स्वदशासु स्वभुक्तिषु ।
    भवाशुभफलं नॄणामात्मभावानुरूपतः ॥ ४३॥
    आत्मसम्बन्धिनो ये च ये ये निजसर्धामिणः ।
    तेषामन्तर्दास्वेव दिशन्ति स्वदशाफलम् ॥ ४४॥
    केन्द्रत्रिकोणनेतारौ दोषयुक्तावपि स्वयम् ।
    सम्बन्धुमात्राद्बलिनौ भवेतां योगकारको ॥ ४५॥
    त्रिकोणाधिपयोर्मध्ये सम्बन्धो येन केनचित् ।
    केन्द्रनाथस्य बलिनो भवेद्यदि स योगकृत् ॥ ४६॥
    केन्द्रत्रिकोणाधिपयोरैक्ये तौ योगकारकौ ।
    अन्यत्रिकोणपतिना सम्बन्धो यदि किं पुनः ॥ ४७॥
    योगकारकसम्बन्धात्पापिनोऽपि ग्रहाः स्वतः ।
    तत्तद्भुक्त्यानुसारेण दिशेयुर्यौगिकं फलम् ॥ ४८॥
    स्वदशायां त्रिकोणेशो शुक्तौ केन्द्रपतेः शुभम् ।
    दिशेत्सोऽपि तथा नो चेदसम्बन्धेऽपि पापकृत् ॥ ४९॥
    केन्द्राधिपत्यदोषस्तु बलवान् गुरुशुक्रयोः ।
    मारकत्वेऽपि च तयोर्मारकस्थानसंस्थितिः ॥ ५०॥
    बुधस्तदनु चन्द्रोऽपि भवेत्त्दनु तद्विधः ।
    पापाश्चेत्केन्द्रपतयः शुभदाश्चोत्तरोत्तरम् ॥ ५१॥
    यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ ।
    नाथेनान्यतरस्यैव सम्बन्धाद्योगकारकौ ॥ ५२॥
    तमोग्रहौ शुभारूढौऽसम्बद्धौ येन केनचित् ।
    अन्तर्दशानुरूपेण भवेतां योगकारकौ ॥ ५३॥
    आरम्भो राजयोगस्य भवेन्मारकभुक्तिषु ।
    प्रथयन्ति तमारभ्य क्रमशः पापभुक्तयः ॥ ५४॥
    रन्ध्रस्थरन्ध्रेक्षकरन्ध्रनाथ-
    रन्ध्रत्रिभागाधिपमान्दिभेशाः ।
    दुःखप्रदास्तेष्वपि दुर्बलो यः
    स नाशकारी स्वदशापहारे ॥ ५५॥
    भ्रष्ठस्य तुङ्गादवरोहिसंज्ञा
    मध्या भवेत्सा सुहृदुच्चभागे ।
    आरोहिणी निम्नपरिच्युतस्य
    नीचारिभांशेष्वधमा भवेत्सा ॥ ५६॥
    शस्तगृहे शस्तांशे नीचे रिपुभेऽस्तसंस्थिते वाऽपि ।
    तस्य दशा मिश्रफला दशापरार्धे फलप्रदा ज्ञेया ॥ ५७॥
    तत्तद्भावात्व्ययथस्य तद्भावव्ययपस्य च ।
    वीर्यहीनस्य खेटस्य पाके मृत्युमवाप्नुयात् ॥ ५८॥
    दशापतिर्लग्नगतो यदि स्यात्
    त्रिषट्दशैकादशगश्च लग्नात् ।
    तत्सप्तवर्गेऽप्यथ तत्सुहृद्वा
    लग्ने शुभो वा शुभदा दशा स्यात् ॥ ५९॥
    यावन्ति वर्षणि दशा च सा स्यात्-
    चारक्रमात्तत्र दशापतिः सः ।
    यत्र स्थितस्तद्भवनाद्विधोस्तु
    स्थितेः प्रकल्प्यं सदसत्फलं हि ॥ ६०॥
    दशाधिनाथस्य सुहृद्गृहस्थ-
    स्तदुच्चगो वाऽथ दशाधिनाथात् ।
    स्मरत्रिकोणोपचयोपगश्च
    ददाति चन्द्रः खलु सत्फलानि ॥ ६१॥
    उक्तेषु राशिषु गतस्य विधोः स राशिः
    स्याज्जन्मकालभवमूर्तिधनादिभावः ।
    तत्तद्विवृधिकृदसौ कथितो नराणां
    तद्भावहानिकृदथेतरराशिसंस्थः ॥ ६२॥
    सारावलीमुडुदशां च वराहहोरा-
    मालोक्य जातकफलं प्रवदेन्नराणाम् ।
    प्रश्नोदयग्रहवशादथ वा स्वजन्म-
    राश्यादिना वदतु नास्त्यनयोर्विशेषः ॥ ६३॥

    No comments

    Post Top Ad

    Post Bottom Ad