Header Ads

  • Breaking News

    Phaladipika. फलदीपिका ।। Astro Classes.

    Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.

    अष्टाविंशोऽध्यायः ।। उपसंहाराध्याय ।।

    संज्ञाध्यायः कारको वर्गसंज्ञो
    वीर्याध्यायः कर्मजिवाऽथ योगः ।
    योगो राज्ञां राशिशीलो ग्रहाणां
    मेषादिनां लग्नसम्प्राप्तशीलः ॥ १॥
    भार्याभावो जातक कमिनीना
    सूनुर्बालारिष्टयोगोऽथ रोगः ।
    भावस्तस्माद्द्वादशावाप्तभावा
    निर्याणं स्याद् द्विग्रहाद्याश्च तस्मात् ॥ २॥
    सूर्यादीनां यत्फलं तदृशाप्तं
    भावादीनामीश्वराङ्का दशा च ।
    सूर्यादीनामन्तराख्या दशाऽथ
    सव्यासव्या कालचक्रोऽष्टवर्गः ॥ ३॥
    होरासारावाप्तयद्यष्टवर्गो
    मान्द्यध्यायो गोचर स्यात्प्रव्रज्यः ।
    अध्यायानां विंशतिः सप्तयुक्तान्
    जन्मन्येतद्गोलजं संवदामि ॥ ४॥
    श्रीशालिवाटिजातेन मया मन्त्रेश्वरेण वै ।
    दैवज्ञेन द्विजाग्रेण सतां ज्योतिर्विदां मुदे ॥ ५॥
    सुकुन्तलाम्बां सम्पूज्य सर्वभीष्टप्रदायिनीम् ।
    तत्कटाक्षविशेषेण कृता या फलदीपिका ॥ ६॥

    No comments

    Post Top Ad

    Post Bottom Ad