Header Ads

  • Breaking News

    common shlokas. श्लोक संग्रह १. ।। Astro Classes.

    अथ श्री श्लोक संग्रह १. ।। Astro Classes, Silvassa.

                         ॐ
    वक्रतुंड महाकाय कोटिसूर्यसमप्रभ ।
    निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

        या कुन्देन्दु तुषार् हार धवला या शुभ्रवस्त्रावृता ।
        या वीणावरदंड मंडितकरा या श्वेतपद्मासना ।
        या ब्रह्माच्युतशंकरप्रभ्रुतिभिर्देवै सदा वंदिता ।
        सा मां पातु सरस्वती भगवती निःशेष जाड्या पहा ॥

    गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
    गुरुः साक्षात्परब्रह्म तस्मै श्री गुरवेनमः ॥

        कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
        करमूले तु गोविन्दः प्रभाते करदर्शनं ॥

    समुद्रवसने देवि पर्वतस्तनमण्डले ।
    विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥

        शांताकारं भुजगशयनं पद्मनाभं सुरेशं ।
        विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गं ।
        लक्ष्मीकांतं कमलनयनं योगिभिर्ध्यानगम्यं ।
        वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

    सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः ।
    सर्वे भद्राणि पश्यन्तु मा कश्चित्दुःखभाग्भवेत् ॥

        या देवी सर्वभूतेषु मातृरुपेण संस्थितः ।
        या देवी सर्वभूतेषु शक्तिरुपेण संस्थितः ।
        या देवी सर्वभूतेषु शान्तिरुपेण संस्थितः ।
        नमस्तस्यैः नमस्तस्यैः नमस्तस्यैः नमो नमः ॥

    सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।
    शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते ॥

        वसुदेव सुतं देवं कंस चाणूरमर्दनं ।
        देवकी परमानंदं कृष्णं वंदे जगद्गुरुं ॥

    ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् ।
    ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥

        राम रामेति रामेति रमे रामे मनोरमे ।
        सहस्रनाम तत्तुल्यं रामनाम वरानने ॥

    शुभं करोति कल्याणं आरोग्यं धनसम्पदा ।
    शत्रुबुध्दिविनाशाय दीपज्योति नमोऽस्तुते ॥

        कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
        मा कर्मफलहेतुर्भिः मा ते सङ्गोस्त्व कर्मणि ॥

    करचरण कृतं वाक्कायजं कर्मजं वा ।
    श्रवणनयनजं वा मानसं वापराधं ।
    विहितमविहितं वा सर्वमेतत्क्षमस्व ।
    जय जय करुणाब्धे श्रीमहादेव शम्भो ॥

        ॐ सह नाववतु । सह नौभुनक्तु ।
        सह वीर्यं करवावहै ।
        तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥

    त्वमेव माता च पिता त्वमेव ।
    त्वमेव बन्धुश्च सखा त्वमेव ।
    त्वमेव विद्या द्रविणं त्वमेव ।
    त्वमेव सर्वं मम देवदेव ॥

        ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय ।
        मृत्योर्मा अमृतं गमय ॥

        ॐ शांतिः शांतिः शांतिः ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

         ॐ शांतिः शांतिः शांतिः ॥

    No comments

    Post Top Ad

    Post Bottom Ad