Header Ads

  • Breaking News

    Shri Ganapatyatharvashirsham ( Saswara). Astro Classes.

    अथ श्रीगणपत्यथर्वशीर्षोपनिषत् ।। (सस्वरा:) Astro Classes, Silvassa.

    ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।  भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
    स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳ स॑स्त॒नूभिः॑ ।  व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।
    ॐ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।  स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
    स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।  स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

    ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

    ॐ नम॑स्ते ग॒णप॑तये । त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि ।
    त्वमे॒व के॒वलं॒ कर्ता॑ऽसि । त्वमे॒व के॒वलं॒ धर्ता॑ऽसि ।  त्वमे॒व के॒वलं॒ हर्ता॑ऽसि ।
    त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि ।  त्वं साक्षादात्मा॑ऽसि नि॒त्यम् ॥ १॥

    ऋ॒तं व॑च्मि । स॒त्यं व॑च्मि ॥ २॥

    अव॑ त्वं॒ माम् ।  अव॑ व॒क्तारम्᳚ । अव॑ श्रो॒तारम्᳚ । अव॑ दा॒तारम्᳚ ।  अव॑ धा॒तारम्᳚ ।
    अवानूचानम॑व शि॒ष्यम् । अव॑ प॒श्चात्ता᳚त् ।  अव॑ पु॒रस्ता᳚त् । अवोत्त॒रात्ता᳚त् ।
    अव॑ दक्षि॒णात्ता᳚त् । अव॑ चो॒र्ध्वात्ता᳚त् ।  अवाध॒रात्ता᳚त् ।
    सर्वतो मां पाहि पाहि॑ सम॒न्तात् ॥ ३॥

    त्वं वाङ्मयस्त्वं॑ चिन्म॒यः । त्वमानन्दमयस्त्वं॑ ब्रह्म॒मयः ।  त्वं सच्चिदानन्दाद्वि॑तीयो॒ऽसि ।
    त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि ।  त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि ॥ ४॥

    सर्वं जगदिदं त्व॑त्तो जा॒यते । सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति ।
    सर्वं जगदिदं त्वयि ल॑यमे॒ष्यति । सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति ।
    त्वं भूमिरापोऽनलोऽनि॑लो न॒भः ।  त्वं चत्वारि वा᳚क्पदा॒नि ॥ ५॥

    त्वं गुणत्र॑याती॒तः ।  त्वं अवस्थात्र॑याती॒तः । त्वं देहत्र॑याती॒तः ।
    त्वं कालत्र॑याती॒तः । त्वं मूलाधारस्थितो॑ऽसि नि॒त्यम् । त्वं शक्तित्र॑यात्म॒कः ।
    त्वां योगिनो ध्याय॑न्ति नि॒त्यम् ।  त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं
    वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भु॑वः स्व॒रोम् ॥ ६॥

    ग॒णादिं᳚ पूर्व॑मुच्चा॒र्य॒ व॒र्णादिं᳚स्तद॒नन्त॑रम् ।  अनुस्वारः प॑रत॒रः ।  अर्धेन्दु॑लसि॒तम् ।
    तारे॑ण ऋ॒द्धम् ।  एतत्तव मनु॑स्वरू॒पम् । गकारः पू‍᳚र्वरू॒पम् ।  अकारो मध्य॑मरू॒पम् ।
    अनुस्वारश्चा᳚न्त्यरू॒पम् ।  बिन्दुरुत्त॑ररू॒पम् । नादः॑ सन्धा॒नम् ।  संहि॑ता स॒न्धिः ।
    सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः । निचृद्गाय॑त्री छ॒न्दः ।
    श्रीमहागणपति॑र्देव॒ता । ॐ गं गणप॑तये॒ नमः॑ ॥ ७॥

    ए॒क॒द॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि ।  तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥ ८॥

    ए॒क॒द॒न्तं च॑तुर्ह॒स्तं॒ पा॒शम॑ङ्कुश॒धारि॑णम् ।  रदं॑ च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम् ।
    रक्तं॑ ल॒म्बोद॑रं शू॒र्प॒क॒र्णकं॑ रक्त॒वास॑सम् ।  रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम् ।
    भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम् ।  आ॒विर्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृतेः᳚ पुरु॒षात्प॑रम् ।
    एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः ॥ ९॥

    नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदराय
    एकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमू‍᳚र्तये॒ नमः॑ ॥ १०॥

    एतदथर्वशीर्षं॑ योऽधी॒ते । स ब्रह्मभूया॑य क॒ल्पते ।  स सर्वविघ्नै‍᳚र्न बा॒ध्यते ।
    स सर्वतः सुख॑मेध॒ते ।  स पञ्चमहापापा᳚त् प्रमु॒च्यते ।
    सा॒यम॑धीया॒नो॒ दि॒वस॑कृतं पा॒पं ना॑शयति ।  प्रा॒तर॑धीया॒नो॒ रात्रि॑कृतं पा॒पं ना॑शयति ।
    सा॒यं प्रा॒तः प्र॑युञ्जा॒नः॒ पा॒पोऽपा॑पो भ॒वति ।  धर्मार्थकाममोक्षं॑ च वि॒न्दति ।
    इदमथर्वशीर्षमशिष्याय॑ न दे॒यम् ।  यो यदि मोहा᳚द् दास्य॒ति । स पापी॑यान् भ॒वति ।
    सहस्रावर्तनाद्यं यं काम॑मधी॒ते । तं तमने॑न सा॒धयेत् ॥ ११॥

    अनेन गणपतिमभि॑षिञ्च॒ति । स वा᳚ग्मी भ॒वति ।  चतुर्थ्यामन॑श्नन् ज॒पति ।
    स विद्या॑वान् भ॒वति ।  इत्यथर्व॑णवा॒क्यम् । ब्रह्माद्याचर॑णं वि॒द्यान्न बिभेति कदा॑चने॒ति ॥ १२॥

    यो दूर्वाङ्कु॑रैर्य॒जति । स वैश्रवणोप॑मो भ॒वति । यो ला॑जैर्य॒जति ।
    स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति । यो मोदकसहस्रे॑ण य॒जति ।
    स वाञ्छितफलम॑वाप्नो॒ति । यः साज्य समि॑द्भिर्य॒जति ।
    स सर्वं लभते स स‍॑र्वं ल॒भते ॥ १३॥

    अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा । सूर्यवर्च॑स्वी भ॒वति ।
    सू॒र्य॒ग्र॒हे म॑हान॒द्यां॒ प्र॒तिमासन्निधौ॑ वा ज॒प्त्वा ।  सिद्धम॑न्त्रो भ॒वति ।
    म॒हा॒वि॒घ्ना᳚त् प्रमु॒च्यते ।  म॒हा॒दो॒षा᳚त् प्रमु॒च्यते । म॒हा॒पा॒पा᳚त् प्रमु॒च्यते ।
    म॒हा॒प्र॒त्यवाया᳚त् प्रमु॒च्यते । स सर्वविद्भवति स सर्व॑विद्भ॒वति ।
    य ए॒वं वेद॑ ।  इत्यु॑प॒निष॑त् ॥ १४॥

    ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

    ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।  भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
    स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳ स॑स्त॒नूभिः॑ ।  व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।
    स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।  स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
    स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।  स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

    ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

    No comments

    Post Top Ad

    Post Bottom Ad