Header Ads

  • Breaking News

    Saundarya Lahari. सौन्दर्यलहरी ।। आनन्दलहरी ।। Astro Classes.

    सौन्दर्यलहरी ।। आनन्दलहरी ।। Astro Classes, Silvassa.

    सौन्दर्यलहरी ।। आनन्दलहरी (१-४०) ।।

    शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
       न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।
    अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
       प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १॥

    तनीयांसं पांसुं तव चरणपङ्केरुहभवं
       विरिञ्चिस्सञ्चिन्वन् विरचयति लोकानविकलम् ।
    वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
       हरस्सङ्क्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ २॥

    अविद्यानामन्त-स्तिमिर-मिहिरद्वीपनगरी
       जडानां चैतन्य-स्तबक-मकरन्द-स्रुतिझरी ।
    दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
       निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवति ॥ ३॥

    त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः
       त्वमेका नैवासि प्रकटितवराभीत्यभिनया ।
    भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं
       शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४॥

    हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
       पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् ।
    स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
       मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ ५॥

    धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः
       वसन्तः सामन्तो मलयमरुदायोधनरथः ।
    तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम्
       अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ॥ ६॥

    क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता
       परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।
    धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः
       पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७॥

    सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
       मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।
    शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां
       भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८॥

    महीं मूलाधारे कमपि मणिपूरे हुतवहं
       स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।
    मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
       सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ ९॥

    सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
       प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः ।
    अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
       स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १०॥

    चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
       प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ।
    चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-
       त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ ११॥

    त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
       कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः ।
    यदालोकौत्सुक्यादमरललना यान्ति मनसा
       तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥ १२॥

    नरं वर्षीयांसं नयनविरसं नर्मसु जडं
       तवापाङ्गालोके पतितमनुधावन्ति शतशः ।
    गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया
       हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥ १३॥

    क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके
       हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले ।
    दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये
       मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ १४॥

    शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां
       वरत्रासत्राणस्फटिकघटिकापुस्तककराम् ।
    सकृन्न त्वा नत्वा कथमिव सतां संन्निदधते
       मधुक्षीरद्राक्षामधुरिमधुरीणाः भणितयः ॥ १५॥  var  फणितयः

    कवीन्द्राणां चेतःकमलवनबालातपरुचिं
       भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।
    विरिञ्चिप्रेयस्यास्तरुणतरशृङ्गारलहरी-
       गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ १६॥

    सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः
       वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः ।
    स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः
       वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७॥

    तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः
       दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः ।
    भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः
       सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८॥

    मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो
       हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।
    स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु
       त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ १९॥

    किरन्तीमङ्गेभ्यः किरणनिकुरम्बामृतरसं
       हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।
    स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
       ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ २०॥

    तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
       निषण्णां षण्णामप्युपरि कमलानां तव कलाम् ।
    महापद्माटव्यां मृदितमलमायेन मनसा
       महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ २१॥

    भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-
       मिति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ।
    तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
       मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ २२॥

    त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
       शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत् ।
    यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
       कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ २३॥

    जगत्सूते धाता हरिरवति रुद्रः क्षपयते
       तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति ।
    सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-
       स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ २४॥

    त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
       भवेत् पूजा पूजा तव चरणयोर्या विरचिता ।
    तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे
       स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५॥

    विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं
       विनाशं कीनाशो भजति धनदो याति निधनम् ।
    वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा
       महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ ॥ २६॥

    जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
       गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।
    प्रणामस्संवेशस्सुखमखिलमात्मार्पणदृशा
       सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ २७॥

    सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं
       विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।
    करालं यत्क्ष्वेलं कबलितवतः कालकलना
       न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ २८॥

    किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः
       कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् ।
    प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
       भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ २९॥

    स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो
       निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।
    किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो
       महासंवर्ताग्निर्विरचयति निराजनविधिम् ॥ ३०॥

    चतुष्षष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं
       स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः ।
    पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना-
       स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ ३१॥

    शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः
       स्मरो हंसः शक्रस्तदनु च परामारहरयः ।
    अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
       भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३२॥

    स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-
       र्निधायैके नित्ये निरवधिमहाभोगरसिकाः ।
    भजन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः
       शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ ३३॥

    शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं
       तवात्मानं मन्ये भगवति नवात्मानमनघम् ।
    अतश्शेषश्शेषीत्ययमुभयसाधारणतया
       स्थितः सम्बन्धो वां समरसपरानन्दपरयोः ॥ ३४॥

    मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
       त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ।
    त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
       चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ ३५॥

    तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
       परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता ।
    यमाराध्यन् भक्त्या रविशशिशुचीनामविषये
       निरालोकेऽलोके निवसति हि भालोकभवने ॥ ३६॥

    विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं
       शिवं सेवे देवीमपि शिवसमानव्यवसिताम् ।
    ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-
       विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७॥

    समुन्मीलत् संवित् कमलमकरन्दैकरसिकं
       भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।
    यदालापादष्टादशगुणितविद्यापरिणति-
       र्यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव ॥ ३८॥

    तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
       तमीडे संवर्तं जननि महतीं तां च समयाम् ।
    यदालोके लोकान् दहति महति क्रोधकलिते
       दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९॥

    तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिफुरणया
       स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।
    तव श्यामं मेघं कमपि मणिपूरैकशरणं
       निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ ४०॥

    तवाधारे मूले सह समयया लास्यपरया
       नवात्मानं मन्ये नवरसमहाताण्डवनटम् ।
    उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
       सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१॥

                   सौन्दर्यलहरी

    गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं
       किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।
    स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं
       धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ ४२॥

    धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं
       घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ।
    यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो
       वसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम् ॥ ४३॥

    तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-
       परीवाहस्रोतःसरणिरिव सीमन्तसरणिः ।
    वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर-
       द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥ ४४॥

    अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
       परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।
    दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे
       सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ ४५॥

    ललाटं लावण्यद्युतिविमलमाभाति तव य-
       द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।
    विपर्यासन्यासादुभयमपि सम्भूय च मिथः
       सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६॥

    भ्रुवौ भुग्ने किञ्चिद्भुवनभयभङ्गव्यसनिनि
       त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।
    धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
       प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७॥

    अहः सूते सव्यं तव नयनमर्कात्मकतया
       त्रियामां वामं ते सृजति रजनीनायकतया ।
    तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः
       समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम् ॥ ४८॥

    विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः
       कृपाधाराधारा किमपि मधुराभोगवतिका ।
    अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया
       ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥ ४९॥

    कवीनां सन्दर्भस्तबकमकरन्दैकरसिकं
       कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् ।
    अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला-
       वसूयासंसर्गादलिकनयनं किञ्चिदरुणम् ॥ ५०॥

    शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा
       सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।
    हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी
       सखीषु स्मेरा ते मयि जननी दृष्टिः सकरुणा ॥ ५१॥

    गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
       पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।
    इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके
       तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ ५२॥

    विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया
       विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते ।
    पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्
       रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३॥

    पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
       दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः ।
    नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं
       त्रयाणां तीर्थानामुपनयसि सम्भेदमनघम् ॥ ५४॥

    निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
       तवेत्याहुः सन्तो धरणिधरराजन्यतनये ।
    त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
       परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥ ५५॥

    तवापर्णे कर्णेजपनयनपैशुन्यचकिता
       निलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।
    इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयम्
       जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६॥

    दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
       दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।
    अनेनायं धन्यो भवति न च ते हानिरियता
       वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७॥

    अरालं ते पालीयुगलमगराजन्यतनये
       न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् ।
    तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलस-
       न्नपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणाम् ॥ ५८॥

    स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
       चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ।
    यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं
       महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९॥

    सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः
       पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।
    चमत्कारश्लाघाचलितशिरसः कुण्डलगणो
       झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६०॥

    असौ नासावंशस्तुहिनगिरिवंशध्वजपटि
       त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।
    वहन्नन्तर्मुक्ताः शिशिरतरनिश्वासगलितं
       समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१॥

    प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचेः
       प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।
    न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितं
       तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ ६२॥

    स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
       चकोराणामासीदतिरसतया चञ्चुजडिमा ।
    अतस्ते शीतांशोरमृतलहरीमम्लरुचयः
       पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकधिया ॥ ६३॥

    अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा
       जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।
    यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी
       सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४॥

    रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभिर्-
       निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः ।
    विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला
       विलीयन्ते मातस्तव वदनताम्बूलकबलाः ॥ ६५॥

    विपञ्च्या गायन्ती विविधमपदानं पशुपतेः
       त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।
    तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां
       निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ ६६॥

    कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
       गिरीशेनोदस्तं मुहुरधरपानाकुलतया ।
    करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते
       कथङ्कारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥ ६७॥

    भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती
       तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् ।
    स्वतः श्वेता कालागुरुबहुलजम्बालमलिना
       मृणालीलालित्यम् वहति यदधो हारलतिका ॥ ६८॥

    गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे
       विवाहव्यानद्धप्रगुणगुणसङ्ख्याप्रतिभुवः ।
    विराजन्ते नानाविधमधुररागाकरभुवां
       त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ ६९॥

    मृणालीमृद्वीनां तव भुजलतानां चतसृणां
       चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः ।
    नखेभ्यः सन्त्रस्यन् प्रथममथनादन्धकरिपो-
       श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ ७०॥

    नखानामुद्द्योतैर्नवनलिनरागं विहसतां
       कराणां ते कान्तिं कथय कथयामः कथमुमे ।
    कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
       यदि क्रीडल्लक्ष्मीचरणतललाक्षारसछणम् ॥ ७१॥

    समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं
       तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् ।
    यदालोक्याशङ्काकुलितहृदयो हासजनकः
       स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥ ७२॥

    अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ
       न सन्देहस्पन्दो नगपतिपताके मनसि नः ।
    पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ
       कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ ७३॥

    वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः
       समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।
    कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां
       प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ ७४॥

    तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
       पयःपारावारः परिवहति सारस्वतमिव ।
    दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्
       कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ ७५॥

    हरक्रोधज्वालावलिभिरवलीढेन वपुषा
       गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।
    समुत्तस्थौ तस्मादचलतनये धूमलतिका
       जनस्तां जानीते तव जननि रोमावलिरिति ॥ ७६॥

    यदेतत् कालिन्दीतनुतरतरङ्गाकृति शिवे
       कृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियाम् ।
    विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतं
       तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ ७७॥

    स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता-
       कलावालं कुण्डं कुसुमशरतेजोहुतभुजः ।
    रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते
       बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥ ७८॥

    निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो
       नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव ।
    चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा
       समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ ७९॥

    कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ
       कषन्तौ दोर्मूले कनककलशाभौ कलयता ।
    तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा
       त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ ८०॥

    गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-
       न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे ।
    अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
       नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥ ८१॥

    करीन्द्राणां शुण्डान् कनककदलीकाण्डपटली-
       मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती ।
    सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
       विधिज्ञ्ये जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ ८२॥

    पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
       निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत ।
    यदग्रे दृश्यन्ते दशशरफलाः पादयुगली-
       नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ ८३॥

    श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
       ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।
    ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
       ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ ८४॥

    नमोवाकं ब्रूमो नयनरमणीयाय पदयो-
       स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते ।
    असूयत्यत्यन्तं यदभिहननाय स्पृहयते
       पशूनामीशानः प्रमदवनकङ्केलितरवे ॥ ८५॥

    मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
       ललाटे भर्तारं चरणकमले ताडयति ते ।
    चिरादन्तःशल्यं दहनकृतमुन्मूलितवता
       तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥ ८६॥

    हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ
       निशायां निद्राणं निशि चरमभागे च विशदौ ।
    वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
       सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥ ८७॥

    पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
       कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् ।
    कथं वा बाहुभ्यामुपयमनकाले पुरभिदा
       यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ ८८॥

    नखैर्नाकस्त्रीणां करकमलसङ्कोचशशिभि-
       स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ।
    फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां
       दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥ ८९॥

    ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी-
       ममन्दं सौन्दर्यप्रकरमकरन्दम् विकिरति ।
    तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे
       निमज्जन्मज्जीवः करणचरणः षट्चरणताम् ॥ ९०॥

    पदन्यासक्रीडापरिचयमिवारब्धुमनसः
       स्खलन्तस्ते खेलं भवनकलहंसा न जहति ।
    अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित-
       च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ ९१॥

    गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः
       शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः ।
    त्वदीयानां भासां प्रतिफलनरागारुणतया
       शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ ९२॥

    अराला केशेषु प्रकृतिसरला मन्दहसिते
       शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।
    भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये
      जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा ॥ ९३॥

    कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं
       कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् ।
    अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
       विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥ ९४॥

    पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः
       सपर्यामर्यादा तरलकरणानामसुलभा ।
    तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
       तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ ९५॥

    कलत्रं वैधात्रं कतिकति भजन्ते न कवयः
       श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।
    महादेवं हित्वा तव सति सतीनामचरमे
       कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥ ९६॥

    गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
       हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।
    तुरीया कापि त्वं दुरधिगमनिःसीममहिमा
       महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ ९७॥

    कदा काले मातः कथय कलितालक्तकरसं
       पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् ।
    प्रकृत्या मूकानामपि च कविताकारणतया
       कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥ ९८॥

    सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते
       रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा ।
    चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः
       परानन्दाभिख्यम् रसयति रसं त्वद्भजनवान् ॥ ९९॥

    प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः
       सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना ।
    स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
       त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥ १००॥

    समानीतः पद्भ्यां मणिमुकुरतामम्बरमणि-
       र्भयादन्तःस्तिमितकिरणश्रेणिमसृणः ।
    दधाति त्वद्वक्त्रम्प्रतिफलनमश्रान्तविकचं
       निरातङ्कं चन्द्रान्निजहृदयपङ्केरुहमिव ॥ १०१॥

    समुद्भूतस्थूलस्तनभरमुरश्चारु हसितं
       कटाक्षे कन्दर्पः कतिचन कदम्बद्युति वपुः ।
    हरस्य त्वद्भ्रान्तिं मनसि जनयाम् स्म विमला
       भवत्या ये भक्ताः परिणतिरमीषामियमुमे ॥ १०२॥

    निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे
       निराघातज्ञाने नियमपरचित्तैकनिलये ।
    नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतिपदे
       निरातङ्के नित्ये निगमय ममापि स्तुतिमिमाम् ॥ १०३॥

    इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ सौन्दर्यलहरी सम्पूर्णा ।।

                     ।। ॐ तत्सत् ।।

    No comments

    Post Top Ad

    Post Bottom Ad