अथ श्री गर्भ रक्षणस्तोत्रम् ॥ Astro Classes.
अथ श्री गर्भ रक्षणस्तोत्रम् ॥ Astro Classes, Silvassa.
गर्भवती माताएँ-बहनें इस स्तोत्र का पाठ करके अगर गर्भ न ठहरता हो तो उसको स्थायित्व दे सकती हैं ।।
एह्यहि भगवन् ब्रह्मन् प्रजाकर्ता प्रजापते ।
प्रगृह्णीश्व बलिं सैमां सापत्यं रक्ष गर्भिणीम् ॥ १॥
अश्विनौ देवदेवेसौ प्रगृह्णीधन् बलिं द्विमाम् ।
सापत्यं गर्भिणीं सैमां स रक्षतां पूजयानया ॥ २॥
रुद्रेश एकादश प्रोक्तः प्रगृह्णन्तु बलिं द्विमाम् ।
यक्षागमप्रीतये वृत्तं नित्यं रक्षन्तु गर्भिणीम् ॥ ३॥
आदित्य द्वादश प्रोक्तः प्रगृह्णीत्वं बलिं द्विमाम् ।
यस्माकं तेजसां वृद्ध्य नित्यं रक्षतु गर्भिणीम् ॥ ४॥
विनायक गणाध्यक्ष शिवपुत्र महाबल ।
प्रगृह्णीश्व बलिं सैमां सापत्यं रक्ष गर्भिणीम् ॥ ५ ॥
स्कन्द षण्मुख देवेश पुत्रप्रीति विवर्धन ।
प्रगृह्णीश्व बलिं सैमां सापत्यं रक्ष गर्भिणीम् ॥ ६॥
प्रभासः प्रभवश्यमः प्रत्यासौ मारुतोऽनलः ।
ध्रुवाधर धराशैव वसवेष्टौ प्रकीर्तितः ।
प्रगृह्णीत्वं बलिं सैमां नित्यं रक्षतु गर्भिणीम् ॥ ७॥
पितृदेवि पितृश्रेष्ठे बहुपुत्री महाबले ।
बुधश्रेष्ठे निशावासे निवृत्ते शौनकप्रिये ।
प्रगृह्णीत्वं बलिं सैमां सापत्यं रक्ष गर्भिणीम् ॥ ८॥
रक्ष रक्ष महादेव भक्तानुग्रहकारक ।
पक्षिवाहन गोविन्द सापत्यं रक्ष गर्भिणीम् ॥ ९॥
गर्भवती माताएँ-बहनें इस स्तोत्र का पाठ करके अगर गर्भ न ठहरता हो तो उसको स्थायित्व दे सकती हैं ।।
एह्यहि भगवन् ब्रह्मन् प्रजाकर्ता प्रजापते ।
प्रगृह्णीश्व बलिं सैमां सापत्यं रक्ष गर्भिणीम् ॥ १॥
अश्विनौ देवदेवेसौ प्रगृह्णीधन् बलिं द्विमाम् ।
सापत्यं गर्भिणीं सैमां स रक्षतां पूजयानया ॥ २॥
रुद्रेश एकादश प्रोक्तः प्रगृह्णन्तु बलिं द्विमाम् ।
यक्षागमप्रीतये वृत्तं नित्यं रक्षन्तु गर्भिणीम् ॥ ३॥
आदित्य द्वादश प्रोक्तः प्रगृह्णीत्वं बलिं द्विमाम् ।
यस्माकं तेजसां वृद्ध्य नित्यं रक्षतु गर्भिणीम् ॥ ४॥
विनायक गणाध्यक्ष शिवपुत्र महाबल ।
प्रगृह्णीश्व बलिं सैमां सापत्यं रक्ष गर्भिणीम् ॥ ५ ॥
स्कन्द षण्मुख देवेश पुत्रप्रीति विवर्धन ।
प्रगृह्णीश्व बलिं सैमां सापत्यं रक्ष गर्भिणीम् ॥ ६॥
प्रभासः प्रभवश्यमः प्रत्यासौ मारुतोऽनलः ।
ध्रुवाधर धराशैव वसवेष्टौ प्रकीर्तितः ।
प्रगृह्णीत्वं बलिं सैमां नित्यं रक्षतु गर्भिणीम् ॥ ७॥
पितृदेवि पितृश्रेष्ठे बहुपुत्री महाबले ।
बुधश्रेष्ठे निशावासे निवृत्ते शौनकप्रिये ।
प्रगृह्णीत्वं बलिं सैमां सापत्यं रक्ष गर्भिणीम् ॥ ८॥
रक्ष रक्ष महादेव भक्तानुग्रहकारक ।
पक्षिवाहन गोविन्द सापत्यं रक्ष गर्भिणीम् ॥ ९॥
No comments