सामवेद संहिता कौथुम शाखा । अष्टम प्रपाठकः । प्रथमोऽर्धः ।। Astro Classes, Silvassa.
सामवेद संहिता कौथुम शाखा । अष्टम प्रपाठकः । प्रथमोऽर्धः ।। Astro Classes, Silvassa.
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। अष्टम प्रपाठकः । प्रथमोऽर्धः ।।
४ ८ १ ०१०१a विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः ।
४ ८ १ ०१०१c चनो घाः सहसा यहो ॥ १६१७
४ ८ १ ०१०२a यच्चिद्धि शश्वा तना देवन्देवं यजामहे ।
४ ८ १ ०१०२c त्वे इद्धूयते हविः ॥ १६१८
४ ८ १ ०१०३a प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः ।
४ ८ १ ०१०३c प्रियाः स्वग्नयो वयम् ॥ १६१९
४ ८ १ ०२०१a इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
४ ८ १ ०२०१c अस्माकमस्तु केवलः ॥ १६२०
४ ८ १ ०२०२a स नो वृषन्नमुं चरुँ सत्रादावन्नपा वृधि ।
४ ८ १ ०२०२c अस्मभ्यमप्रतिष्कुतः ॥ १६२१
४ ८ १ ०२०३a बृषा यूथेव वँसगः कृष्टीरियर्त्योजसा ।
४ ८ १ ०२०३c ईशानो अप्रतिष्कुतः ॥ १६२२
४ ८ १ ०३०१a त्वं नश्चित्र ऊत्या वसो राधाँसि चोदय ।
४ ८ १ ०३०१c अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥ १६२३
४ ८ १ ०३०२a पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः ।
४ ८ १ ०३०२c अग्ने हेडाँसि दैव्या युयोधि नोऽदेवानि हराँसि च ॥ १६२४
४ ८ १ ०४०१a किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि ।
४ ८ १ ०४०१c मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥ १६२५
४ ८ १ ०४०२a प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शँसामि वयुनानि विद्वान् ।
४ ८ १ ०४०२c तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥ १६२६
४ ८ १ ०४०३a वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।
४ ८ १ ०४०३c वर्धन्तु त्वा सुष्टुतयो गिरि मे यूयं पात स्वस्तभिः सदा नः ॥ १६२७
४ ८ १ ०५०१a वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु ।
४ ८ १ ०५०१c आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥ १६२८
४ ८ १ ०५०२a इन्द्रश्च वायवेषाँ सोमानां पीतिमर्हथः ।
४ ८ १ ०५०२c युवाँ हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥ १६२९
४ ८ १ ०५०३a वायविन्द्रश्च शुष्मिणा सरथँ शवसस्पती ।
४ ८ १ ०५०३c नियुत्वन्ता न ऊतय आ यातँ सोमपीतये ॥ १६३०
४ ८ १ ०६०१a अध क्षपा परिष्कृतो वाजाँ अभि प्र गाहते ।
४ ८ १ ०६०१c यदी विवस्वतो धियो हरिँ हिन्वन्ति यातवे ॥ १६३१
४ ८ १ ०६०२a तमस्य मर्जयामसि मदो य इन्द्रपातमः ।
४ ८ १ ०६०२c यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ॥ १६३२
४ ८ १ ०६०३a तं गाथया पुराण्या पुनानमभ्यनूषत ।
४ ८ १ ०६०३c उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥ १६३३
४ ८ १ ०७०१a अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।
४ ८ १ ०७०१c सम्राजन्तमध्वराणाम् ॥ १६३४
४ ८ १ ०७०२a स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः ।
४ ८ १ ०७०२c मीढ्वाँ अस्माकं बभूयात् ॥ १६३५
४ ८ १ ०७०३a स नो दूराच्चासाच्च नि मर्त्यादघायोः ।
४ ८ १ ०७०३c पाहि सदमिद्विश्वायुः ॥ १६३६
४ ८ १ ०८०१a त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः ।
४ ८ १ ०८०१c अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ॥ १६३७
४ ८ १ ०८०२a अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा ।
४ ८ १ ०८०२c विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥ १६३८
४ ८ १ ०९०१a यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् ।
४ ८ १ ०९०१c चक्राण ओपशं दिवि ॥ १६३९
४ ८ १ ०९०२a व्या३न्तरिक्षमतिरन्मदे सोमस्य रोचना ।
४ ८ १ ०९०२c इन्द्रो यदभिनद्वलम् ॥ १६४०
४ ८ १ ०९०३a उदगा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः ।
४ ८ १ ०९०३c अर्वाञ्चं नुनुदे वलम् ॥ १६४१
४ ८ १ १००१a त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् ।
४ ८ १ १००१c आ च्यावयस्यूतये ॥ १६४२
४ ८ १ १००२a युध्मँ सन्तमनर्वाणँ सोमपामनपच्युतम् ।
४ ८ १ १००२c नरमवार्यक्रतुम् ॥ १६४३
४ ८ १ १००३a शिक्षा ण इन्द्र राय आ पुरु विद्वाँ ऋचीषम ।
४ ८ १ १००३c अवा नः पार्ये धने ॥ १६४४
४ ८ १ ११०१a तव त्यदिन्द्रियं बृहत्तव दक्ष्ममुत क्रतुम् ।
४ ८ १ ११०१c वज्रँ शिशाति धिषणा वरेण्यम् ॥ १६४५
४ ८ १ ११०२a तव द्यौरिन्द्र पौँस्यं पृथिवी वर्धति श्रवः ।
४ ८ १ ११०२c त्वामापः पर्वतासश्च हिन्विरे ॥ १६४६
४ ८ १ ११०३a त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः ।
४ ८ १ ११०३c त्वाँ शर्धो मदत्यनु मारुतम् ॥ १६४७
४ ८ १ १२०१a नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः ।
४ ८ १ १२०१c अमैरमित्रमर्दय ॥ १६४८
४ ८ १ १२०२a कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम् ।
४ ८ १ १२०२c उरुकृदुरु णस्कृधि ॥ १६४९
४ ८ १ १२०३a मा नो अग्ने महाधने परा वर्ग्भारभृद्यथा ।
४ ८ १ १२०३c संवर्गँ सँ रयिं जय ॥ १६५०
४ ८ १ १३०१a समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः ।
४ ८ १ १३०१c समुद्रायेव सिन्धवः ॥ १६५१
४ ८ १ १३०२a वि चिद्वृत्रस्य दोधतः शिरो बिभेद वृष्णिना ।
४ ८ १ १३०२c वज्रेण शतपर्वणा ॥ १६५२
४ ८ १ १३०३a ओजस्तदस्य तित्विष उभे यत्समवर्त्तयत् ।
४ ८ १ १३०३c इन्द्रश्चर्मेव रोदसी ॥ १६५३
४ ८ १ १४०१a सुमन्मा वस्वी रन्ती सूनरी ॥ १६५४
४ ८ १ १४०२a सरूप वृषन्ना गहीमौ भद्रौ धुर्यावभि ।
४ ८ १ १४०२c ताविमा उप सर्पतः ॥ १६५५
४ ८ १ १४०३a नीव शीर्षाणि मृढ्वं मध्य आपस्य तिष्ठति ।
४ ८ १ १४०३c शृङ्गेभिर्दशभिर्दिशन् ॥ १६५६
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। अष्टम प्रपाठकः । प्रथमोऽर्धः ।।
४ ८ १ ०१०१a विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः ।
४ ८ १ ०१०१c चनो घाः सहसा यहो ॥ १६१७
४ ८ १ ०१०२a यच्चिद्धि शश्वा तना देवन्देवं यजामहे ।
४ ८ १ ०१०२c त्वे इद्धूयते हविः ॥ १६१८
४ ८ १ ०१०३a प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः ।
४ ८ १ ०१०३c प्रियाः स्वग्नयो वयम् ॥ १६१९
४ ८ १ ०२०१a इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
४ ८ १ ०२०१c अस्माकमस्तु केवलः ॥ १६२०
४ ८ १ ०२०२a स नो वृषन्नमुं चरुँ सत्रादावन्नपा वृधि ।
४ ८ १ ०२०२c अस्मभ्यमप्रतिष्कुतः ॥ १६२१
४ ८ १ ०२०३a बृषा यूथेव वँसगः कृष्टीरियर्त्योजसा ।
४ ८ १ ०२०३c ईशानो अप्रतिष्कुतः ॥ १६२२
४ ८ १ ०३०१a त्वं नश्चित्र ऊत्या वसो राधाँसि चोदय ।
४ ८ १ ०३०१c अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥ १६२३
४ ८ १ ०३०२a पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः ।
४ ८ १ ०३०२c अग्ने हेडाँसि दैव्या युयोधि नोऽदेवानि हराँसि च ॥ १६२४
४ ८ १ ०४०१a किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि ।
४ ८ १ ०४०१c मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥ १६२५
४ ८ १ ०४०२a प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शँसामि वयुनानि विद्वान् ।
४ ८ १ ०४०२c तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥ १६२६
४ ८ १ ०४०३a वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।
४ ८ १ ०४०३c वर्धन्तु त्वा सुष्टुतयो गिरि मे यूयं पात स्वस्तभिः सदा नः ॥ १६२७
४ ८ १ ०५०१a वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु ।
४ ८ १ ०५०१c आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥ १६२८
४ ८ १ ०५०२a इन्द्रश्च वायवेषाँ सोमानां पीतिमर्हथः ।
४ ८ १ ०५०२c युवाँ हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥ १६२९
४ ८ १ ०५०३a वायविन्द्रश्च शुष्मिणा सरथँ शवसस्पती ।
४ ८ १ ०५०३c नियुत्वन्ता न ऊतय आ यातँ सोमपीतये ॥ १६३०
४ ८ १ ०६०१a अध क्षपा परिष्कृतो वाजाँ अभि प्र गाहते ।
४ ८ १ ०६०१c यदी विवस्वतो धियो हरिँ हिन्वन्ति यातवे ॥ १६३१
४ ८ १ ०६०२a तमस्य मर्जयामसि मदो य इन्द्रपातमः ।
४ ८ १ ०६०२c यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ॥ १६३२
४ ८ १ ०६०३a तं गाथया पुराण्या पुनानमभ्यनूषत ।
४ ८ १ ०६०३c उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥ १६३३
४ ८ १ ०७०१a अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।
४ ८ १ ०७०१c सम्राजन्तमध्वराणाम् ॥ १६३४
४ ८ १ ०७०२a स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः ।
४ ८ १ ०७०२c मीढ्वाँ अस्माकं बभूयात् ॥ १६३५
४ ८ १ ०७०३a स नो दूराच्चासाच्च नि मर्त्यादघायोः ।
४ ८ १ ०७०३c पाहि सदमिद्विश्वायुः ॥ १६३६
४ ८ १ ०८०१a त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः ।
४ ८ १ ०८०१c अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ॥ १६३७
४ ८ १ ०८०२a अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा ।
४ ८ १ ०८०२c विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥ १६३८
४ ८ १ ०९०१a यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् ।
४ ८ १ ०९०१c चक्राण ओपशं दिवि ॥ १६३९
४ ८ १ ०९०२a व्या३न्तरिक्षमतिरन्मदे सोमस्य रोचना ।
४ ८ १ ०९०२c इन्द्रो यदभिनद्वलम् ॥ १६४०
४ ८ १ ०९०३a उदगा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः ।
४ ८ १ ०९०३c अर्वाञ्चं नुनुदे वलम् ॥ १६४१
४ ८ १ १००१a त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् ।
४ ८ १ १००१c आ च्यावयस्यूतये ॥ १६४२
४ ८ १ १००२a युध्मँ सन्तमनर्वाणँ सोमपामनपच्युतम् ।
४ ८ १ १००२c नरमवार्यक्रतुम् ॥ १६४३
४ ८ १ १००३a शिक्षा ण इन्द्र राय आ पुरु विद्वाँ ऋचीषम ।
४ ८ १ १००३c अवा नः पार्ये धने ॥ १६४४
४ ८ १ ११०१a तव त्यदिन्द्रियं बृहत्तव दक्ष्ममुत क्रतुम् ।
४ ८ १ ११०१c वज्रँ शिशाति धिषणा वरेण्यम् ॥ १६४५
४ ८ १ ११०२a तव द्यौरिन्द्र पौँस्यं पृथिवी वर्धति श्रवः ।
४ ८ १ ११०२c त्वामापः पर्वतासश्च हिन्विरे ॥ १६४६
४ ८ १ ११०३a त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः ।
४ ८ १ ११०३c त्वाँ शर्धो मदत्यनु मारुतम् ॥ १६४७
४ ८ १ १२०१a नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः ।
४ ८ १ १२०१c अमैरमित्रमर्दय ॥ १६४८
४ ८ १ १२०२a कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम् ।
४ ८ १ १२०२c उरुकृदुरु णस्कृधि ॥ १६४९
४ ८ १ १२०३a मा नो अग्ने महाधने परा वर्ग्भारभृद्यथा ।
४ ८ १ १२०३c संवर्गँ सँ रयिं जय ॥ १६५०
४ ८ १ १३०१a समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः ।
४ ८ १ १३०१c समुद्रायेव सिन्धवः ॥ १६५१
४ ८ १ १३०२a वि चिद्वृत्रस्य दोधतः शिरो बिभेद वृष्णिना ।
४ ८ १ १३०२c वज्रेण शतपर्वणा ॥ १६५२
४ ८ १ १३०३a ओजस्तदस्य तित्विष उभे यत्समवर्त्तयत् ।
४ ८ १ १३०३c इन्द्रश्चर्मेव रोदसी ॥ १६५३
४ ८ १ १४०१a सुमन्मा वस्वी रन्ती सूनरी ॥ १६५४
४ ८ १ १४०२a सरूप वृषन्ना गहीमौ भद्रौ धुर्यावभि ।
४ ८ १ १४०२c ताविमा उप सर्पतः ॥ १६५५
४ ८ १ १४०३a नीव शीर्षाणि मृढ्वं मध्य आपस्य तिष्ठति ।
४ ८ १ १४०३c शृङ्गेभिर्दशभिर्दिशन् ॥ १६५६
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।
No comments