Header Ads

  • Breaking News

    सामवेद संहिता कौथुम शाखा । सप्तम प्रपाठकः । तृतीयोऽर्धः ।। Astro Classes, Silvassa.

    सामवेद संहिता कौथुम शाखा । सप्तम प्रपाठकः ।  तृतीयोऽर्धः ।। Astro Classes, Silvassa.

                 ।।  पूर्वार्चिकः      ।।      छन्द आर्चिकः  ।।

                                 ।।  आग्नेयं काण्डम् ।।

                        ।।   सप्तम प्रपाठकः ।  तृतीयोऽर्धः ।।

       ४ ७ ३ ०१०१a  अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।
       ४ ७ ३ ०१०१c  समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥ १५७३
       ४ ७ ३ ०१०२a  अस्येदिन्द्रो वावृधे वृष्ण्यँ शवो मदे सुतस्य विष्णवि ।
       ४ ७ ३ ०१०२c  अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥ १५७४

       ४ ७ ३ ०२०१a  प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
       ४ ७ ३ ०२०१c  इन्द्राग्नी इष आ वृणे ॥ १५७५
       ४ ७ ३ ०२०२a  इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् ।
       ४ ७ ३ ०२०२c  साकमेकेन कर्मणा ॥ १५७६
       ४ ७ ३ ०२०३a  इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः ।
       ४ ७ ३ ०२०३c  ऋतस्य पथ्याऽऽ३ अनु ॥ १५७७
       ४ ७ ३ ०२०४a  इन्द्राग्नी तविषाणी वाँ सधस्थानि प्रयाँसि च ।
       ४ ७ ३ ०२०४c  युवोरप्तूर्यँ हितम् ॥ १५७८

       ४ ७ ३ ०३०१a  शग्ध्यू३ षु शचीपत इन्द्र विश्वाभिरूतिभिः ।
       ४ ७ ३ ०३०१c  भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥ १५७९
       ४ ७ ३ ०३०२a  पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।
       ४ ७ ३ ०३०२c  न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर ॥ १५८०

       ४ ७ ३ ०४०१a  त्वँ ह्येहि चेरवे विदा भगं वसुत्तये ।
       ४ ७ ३ ०४०१c  उद्वावृषस्व मधवन्गविष्टय उदिन्द्राश्वमिष्टये ॥ १५८१
       ४ ७ ३ ०४०२a  त्वं पुरू सहस्राणि शतानि च यूथा दानाय मँहसे ।
       ४ ७ ३ ०४०२c  आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥ १५८२

       ४ ७ ३ ०५०१a  यो विश्वा दयते वसु होता मन्द्रो जनानाम् ।
       ४ ७ ३ ०५०१c  मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥ १५८३
       ४ ७ ३ ०५०२a  अश्व न गीर्भी रथ्यँ सुदानवो मर्मृज्यन्ते देवयवः ।
       ४ ७ ३ ०५०२c  उभे तोके तनये दस्म विस्पते पर्षि राधो मघोनाम् ॥ १५८४

       ४ ७ ३ ०६०१a  इमं मे वरुण श्रुधी हवमद्या च मृडय ।
       ४ ७ ३ ०६०१c  त्वामवस्युरा चके ॥ १५८५

       ४ ७ ३ ०७०१a  कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।
       ४ ७ ३ ०७०१c  कया स्तोतृभ्य आ भर ॥ १५८६

       ४ ७ ३ ०८०१a  इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।
       ४ ७ ३ ०८०१c  इन्द्रँ समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥ १५८७
       ४ ७ ३ ०८०२a  इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।
       ४ ७ ३ ०८०२c  इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥ १५८८

       ४ ७ ३ ०९०१a  विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्वा३ँ स्वा हि ते ।
       ४ ७ ३ ०९०१c  मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥ १५८९

       ४ ७ ३ १००१a  अया रुचा हरिण्या पुनानो विश्वा द्वेषाँसि तरति सयुग्वभिः सूरो न सयुग्वभिः ।
       ४ ७ ३ १००१c  धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः ।
       ४ ७ ३ १००१e  विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥ १५९०
       ४ ७ ३ १००२a  प्राचीमनु प्रदिशं पाति चेकितत्सँ रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः ।
       ४ ७ ३ १००२c  अग्मन्नुक्थानि पौँस्येन्द्रं जैत्राय हर्षयत ।
       ४ ७ ३ १००२e  वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥ १५९१
       ४ ७ ३ १००३a  त्वं ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे ।
       ४ ७ ३ १००३c  परावतो न साम तद्यत्रा रणन्ति धीतयः ।
       ४ ७ ३ १००३e  त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥ १५९२

       ४ ७ ३ ११०१a  उत नो गोषणिं धियमश्वसां वाजसामुत ।
       ४ ७ ३ ११०१c  नृवत्कृणुह्यूतये ॥ १५९३

       ४ ७ ३ १२०१a  शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।
       ४ ७ ३ १२०१c  विदा कामस्य वेनतः ॥ १५९४

       ४ ७ ३ १३०१a  उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये ।
       ४ ७ ३ १३०१c  सुमृडीका भवन्तु नः ॥ १५९५

       ४ ७ ३ १४०१a  प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे ।
       ४ ७ ३ १४०१c  शुची उप प्रशस्तये ॥ १५९६
       ४ ७ ३ १४०२a  पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।
       ४ ७ ३ १४०२c  ऊह्याथे सनादृतम् ॥ १५९७
       ४ ७ ३ १४०३a  मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् ।
       ४ ७ ३ १४०३c  परि यज्ञं नि षेदथुः ॥ १५९८

       ४ ७ ३ १५०१a  अयमु ते समतसि कपोत इव गर्भधिम् ।
       ४ ७ ३ १५०१c  वचस्तच्चिन्न ओहसे ॥ १५९९
       ४ ७ ३ १५०२a  स्तोत्रँ राधानां पते गिर्वाहो वीर यस्य ते ।
       ४ ७ ३ १५०२c  विभूतिरस्तु सूनृता ॥ १६००
       ४ ७ ३ १५०३a  ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो ।
       ४ ७ ३ १५०३c  समन्येषु ब्रवावहै ॥ १६०१

       ४ ७ ३ १६०१a  गाव उप वदावटे महि यज्ञस्य रप्सुदा ।
       ४ ७ ३ १६०१c  उभा कर्णा हिरण्यया ॥ १६०२
       ४ ७ ३ १६०२a  अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु ।
       ४ ७ ३ १६०२c  अवटस्य विसर्जने ॥ १६०३
       ४ ७ ३ १६०३a  सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानम् ।
       ४ ७ ३ १६०३c  नीचीनबारमक्षितम् ॥ १६०४

       ४ ७ ३ १७०१a  मा भेम मा श्रमिष्मोग्रस्य सख्ये तव ।
       ४ ७ ३ १७०१c  महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् ॥ १६०५
       ४ ७ ३ १७०२a  सव्यामनु स्फिग्यं वावसे वृष्ना न दानो अस्य रोषति ।
       ४ ७ ३ १७०२c  मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥ १६०६

       ४ ७ ३ १८०१a  इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
       ४ ७ ३ १८०१c  पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥ १६०७
       ४ ७ ३ १८०२a  अयँ सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।
       ४ ७ ३ १८०२c  सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ १६०८

       ४ ७ ३ १९०१a  यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।
       ४ ७ ३ १९०१c  तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥ १६०९
       ४ ७ ३ १९०२a  तुरण्यवो मधुमन्तं घृतश्चतं विप्रासो अर्कमानृचुः ।
       ४ ७ ३ १९०२c  अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे स्वानास इन्दवः ॥ १६१०

       ४ ७ ३ २००१a  गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव ।
       ४ ७ ३ २००१c  शुचिं च वर्णमधि गोषु धार्य ॥ १६११
       ४ ७ ३ २००२a  स नो हरीणां पत इन्दो देवप्सरस्तमः ।
       ४ ७ ३ २००२c  सखेव सख्ये नर्यो रुचे भव ॥ १६१२
       ४ ७ ३ २००३a  सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम् ।
       ४ ७ ३ २००३c  साह्वाँ इन्दो परि बाधो अप द्वयुम् ॥ १६१३

       ४ ७ ३ २१०१a  अञ्जते व्यञ्जते समञ्जते क्रतुँ रिहन्ति मध्वाभ्यञ्जते ।
       ४ ७ ३ २१०१c  सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणँ हिरण्यपावाः पशुमप्सु गृभ्णते ॥ १६१४
       ४ ७ ३ २१०२a  विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति ।
       ४ ७ ३ २१०२c  अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिः ॥ १६१५
       ४ ७ ३ २१०३a  अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः ।
       ४ ७ ३ २१०३c  हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥ १६१६

                               ।। इत्युत्तरार्चिकः ।।

                          ।। इति सामवेदसंहिता समाप्ता ।।

    No comments

    Post Top Ad

    Post Bottom Ad