सामवेद संहिता कौथुम शाखा । सप्तम प्रपाठकः । तृतीयोऽर्धः ।। Astro Classes, Silvassa.
सामवेद संहिता कौथुम शाखा । सप्तम प्रपाठकः । तृतीयोऽर्धः ।। Astro Classes, Silvassa.
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। सप्तम प्रपाठकः । तृतीयोऽर्धः ।।
४ ७ ३ ०१०१a अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।
४ ७ ३ ०१०१c समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥ १५७३
४ ७ ३ ०१०२a अस्येदिन्द्रो वावृधे वृष्ण्यँ शवो मदे सुतस्य विष्णवि ।
४ ७ ३ ०१०२c अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥ १५७४
४ ७ ३ ०२०१a प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
४ ७ ३ ०२०१c इन्द्राग्नी इष आ वृणे ॥ १५७५
४ ७ ३ ०२०२a इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् ।
४ ७ ३ ०२०२c साकमेकेन कर्मणा ॥ १५७६
४ ७ ३ ०२०३a इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः ।
४ ७ ३ ०२०३c ऋतस्य पथ्याऽऽ३ अनु ॥ १५७७
४ ७ ३ ०२०४a इन्द्राग्नी तविषाणी वाँ सधस्थानि प्रयाँसि च ।
४ ७ ३ ०२०४c युवोरप्तूर्यँ हितम् ॥ १५७८
४ ७ ३ ०३०१a शग्ध्यू३ षु शचीपत इन्द्र विश्वाभिरूतिभिः ।
४ ७ ३ ०३०१c भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥ १५७९
४ ७ ३ ०३०२a पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।
४ ७ ३ ०३०२c न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर ॥ १५८०
४ ७ ३ ०४०१a त्वँ ह्येहि चेरवे विदा भगं वसुत्तये ।
४ ७ ३ ०४०१c उद्वावृषस्व मधवन्गविष्टय उदिन्द्राश्वमिष्टये ॥ १५८१
४ ७ ३ ०४०२a त्वं पुरू सहस्राणि शतानि च यूथा दानाय मँहसे ।
४ ७ ३ ०४०२c आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥ १५८२
४ ७ ३ ०५०१a यो विश्वा दयते वसु होता मन्द्रो जनानाम् ।
४ ७ ३ ०५०१c मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥ १५८३
४ ७ ३ ०५०२a अश्व न गीर्भी रथ्यँ सुदानवो मर्मृज्यन्ते देवयवः ।
४ ७ ३ ०५०२c उभे तोके तनये दस्म विस्पते पर्षि राधो मघोनाम् ॥ १५८४
४ ७ ३ ०६०१a इमं मे वरुण श्रुधी हवमद्या च मृडय ।
४ ७ ३ ०६०१c त्वामवस्युरा चके ॥ १५८५
४ ७ ३ ०७०१a कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।
४ ७ ३ ०७०१c कया स्तोतृभ्य आ भर ॥ १५८६
४ ७ ३ ०८०१a इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।
४ ७ ३ ०८०१c इन्द्रँ समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥ १५८७
४ ७ ३ ०८०२a इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।
४ ७ ३ ०८०२c इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥ १५८८
४ ७ ३ ०९०१a विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्वा३ँ स्वा हि ते ।
४ ७ ३ ०९०१c मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥ १५८९
४ ७ ३ १००१a अया रुचा हरिण्या पुनानो विश्वा द्वेषाँसि तरति सयुग्वभिः सूरो न सयुग्वभिः ।
४ ७ ३ १००१c धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः ।
४ ७ ३ १००१e विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥ १५९०
४ ७ ३ १००२a प्राचीमनु प्रदिशं पाति चेकितत्सँ रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः ।
४ ७ ३ १००२c अग्मन्नुक्थानि पौँस्येन्द्रं जैत्राय हर्षयत ।
४ ७ ३ १००२e वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥ १५९१
४ ७ ३ १००३a त्वं ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे ।
४ ७ ३ १००३c परावतो न साम तद्यत्रा रणन्ति धीतयः ।
४ ७ ३ १००३e त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥ १५९२
४ ७ ३ ११०१a उत नो गोषणिं धियमश्वसां वाजसामुत ।
४ ७ ३ ११०१c नृवत्कृणुह्यूतये ॥ १५९३
४ ७ ३ १२०१a शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।
४ ७ ३ १२०१c विदा कामस्य वेनतः ॥ १५९४
४ ७ ३ १३०१a उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये ।
४ ७ ३ १३०१c सुमृडीका भवन्तु नः ॥ १५९५
४ ७ ३ १४०१a प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे ।
४ ७ ३ १४०१c शुची उप प्रशस्तये ॥ १५९६
४ ७ ३ १४०२a पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।
४ ७ ३ १४०२c ऊह्याथे सनादृतम् ॥ १५९७
४ ७ ३ १४०३a मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् ।
४ ७ ३ १४०३c परि यज्ञं नि षेदथुः ॥ १५९८
४ ७ ३ १५०१a अयमु ते समतसि कपोत इव गर्भधिम् ।
४ ७ ३ १५०१c वचस्तच्चिन्न ओहसे ॥ १५९९
४ ७ ३ १५०२a स्तोत्रँ राधानां पते गिर्वाहो वीर यस्य ते ।
४ ७ ३ १५०२c विभूतिरस्तु सूनृता ॥ १६००
४ ७ ३ १५०३a ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो ।
४ ७ ३ १५०३c समन्येषु ब्रवावहै ॥ १६०१
४ ७ ३ १६०१a गाव उप वदावटे महि यज्ञस्य रप्सुदा ।
४ ७ ३ १६०१c उभा कर्णा हिरण्यया ॥ १६०२
४ ७ ३ १६०२a अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु ।
४ ७ ३ १६०२c अवटस्य विसर्जने ॥ १६०३
४ ७ ३ १६०३a सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानम् ।
४ ७ ३ १६०३c नीचीनबारमक्षितम् ॥ १६०४
४ ७ ३ १७०१a मा भेम मा श्रमिष्मोग्रस्य सख्ये तव ।
४ ७ ३ १७०१c महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् ॥ १६०५
४ ७ ३ १७०२a सव्यामनु स्फिग्यं वावसे वृष्ना न दानो अस्य रोषति ।
४ ७ ३ १७०२c मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥ १६०६
४ ७ ३ १८०१a इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
४ ७ ३ १८०१c पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥ १६०७
४ ७ ३ १८०२a अयँ सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।
४ ७ ३ १८०२c सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ १६०८
४ ७ ३ १९०१a यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।
४ ७ ३ १९०१c तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥ १६०९
४ ७ ३ १९०२a तुरण्यवो मधुमन्तं घृतश्चतं विप्रासो अर्कमानृचुः ।
४ ७ ३ १९०२c अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे स्वानास इन्दवः ॥ १६१०
४ ७ ३ २००१a गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव ।
४ ७ ३ २००१c शुचिं च वर्णमधि गोषु धार्य ॥ १६११
४ ७ ३ २००२a स नो हरीणां पत इन्दो देवप्सरस्तमः ।
४ ७ ३ २००२c सखेव सख्ये नर्यो रुचे भव ॥ १६१२
४ ७ ३ २००३a सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम् ।
४ ७ ३ २००३c साह्वाँ इन्दो परि बाधो अप द्वयुम् ॥ १६१३
४ ७ ३ २१०१a अञ्जते व्यञ्जते समञ्जते क्रतुँ रिहन्ति मध्वाभ्यञ्जते ।
४ ७ ३ २१०१c सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणँ हिरण्यपावाः पशुमप्सु गृभ्णते ॥ १६१४
४ ७ ३ २१०२a विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति ।
४ ७ ३ २१०२c अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिः ॥ १६१५
४ ७ ३ २१०३a अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः ।
४ ७ ३ २१०३c हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥ १६१६
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। सप्तम प्रपाठकः । तृतीयोऽर्धः ।।
४ ७ ३ ०१०१a अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।
४ ७ ३ ०१०१c समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥ १५७३
४ ७ ३ ०१०२a अस्येदिन्द्रो वावृधे वृष्ण्यँ शवो मदे सुतस्य विष्णवि ।
४ ७ ३ ०१०२c अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥ १५७४
४ ७ ३ ०२०१a प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
४ ७ ३ ०२०१c इन्द्राग्नी इष आ वृणे ॥ १५७५
४ ७ ३ ०२०२a इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् ।
४ ७ ३ ०२०२c साकमेकेन कर्मणा ॥ १५७६
४ ७ ३ ०२०३a इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः ।
४ ७ ३ ०२०३c ऋतस्य पथ्याऽऽ३ अनु ॥ १५७७
४ ७ ३ ०२०४a इन्द्राग्नी तविषाणी वाँ सधस्थानि प्रयाँसि च ।
४ ७ ३ ०२०४c युवोरप्तूर्यँ हितम् ॥ १५७८
४ ७ ३ ०३०१a शग्ध्यू३ षु शचीपत इन्द्र विश्वाभिरूतिभिः ।
४ ७ ३ ०३०१c भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥ १५७९
४ ७ ३ ०३०२a पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।
४ ७ ३ ०३०२c न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर ॥ १५८०
४ ७ ३ ०४०१a त्वँ ह्येहि चेरवे विदा भगं वसुत्तये ।
४ ७ ३ ०४०१c उद्वावृषस्व मधवन्गविष्टय उदिन्द्राश्वमिष्टये ॥ १५८१
४ ७ ३ ०४०२a त्वं पुरू सहस्राणि शतानि च यूथा दानाय मँहसे ।
४ ७ ३ ०४०२c आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥ १५८२
४ ७ ३ ०५०१a यो विश्वा दयते वसु होता मन्द्रो जनानाम् ।
४ ७ ३ ०५०१c मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥ १५८३
४ ७ ३ ०५०२a अश्व न गीर्भी रथ्यँ सुदानवो मर्मृज्यन्ते देवयवः ।
४ ७ ३ ०५०२c उभे तोके तनये दस्म विस्पते पर्षि राधो मघोनाम् ॥ १५८४
४ ७ ३ ०६०१a इमं मे वरुण श्रुधी हवमद्या च मृडय ।
४ ७ ३ ०६०१c त्वामवस्युरा चके ॥ १५८५
४ ७ ३ ०७०१a कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।
४ ७ ३ ०७०१c कया स्तोतृभ्य आ भर ॥ १५८६
४ ७ ३ ०८०१a इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।
४ ७ ३ ०८०१c इन्द्रँ समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥ १५८७
४ ७ ३ ०८०२a इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।
४ ७ ३ ०८०२c इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥ १५८८
४ ७ ३ ०९०१a विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्वा३ँ स्वा हि ते ।
४ ७ ३ ०९०१c मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥ १५८९
४ ७ ३ १००१a अया रुचा हरिण्या पुनानो विश्वा द्वेषाँसि तरति सयुग्वभिः सूरो न सयुग्वभिः ।
४ ७ ३ १००१c धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः ।
४ ७ ३ १००१e विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥ १५९०
४ ७ ३ १००२a प्राचीमनु प्रदिशं पाति चेकितत्सँ रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः ।
४ ७ ३ १००२c अग्मन्नुक्थानि पौँस्येन्द्रं जैत्राय हर्षयत ।
४ ७ ३ १००२e वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥ १५९१
४ ७ ३ १००३a त्वं ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे ।
४ ७ ३ १००३c परावतो न साम तद्यत्रा रणन्ति धीतयः ।
४ ७ ३ १००३e त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥ १५९२
४ ७ ३ ११०१a उत नो गोषणिं धियमश्वसां वाजसामुत ।
४ ७ ३ ११०१c नृवत्कृणुह्यूतये ॥ १५९३
४ ७ ३ १२०१a शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।
४ ७ ३ १२०१c विदा कामस्य वेनतः ॥ १५९४
४ ७ ३ १३०१a उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये ।
४ ७ ३ १३०१c सुमृडीका भवन्तु नः ॥ १५९५
४ ७ ३ १४०१a प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे ।
४ ७ ३ १४०१c शुची उप प्रशस्तये ॥ १५९६
४ ७ ३ १४०२a पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।
४ ७ ३ १४०२c ऊह्याथे सनादृतम् ॥ १५९७
४ ७ ३ १४०३a मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् ।
४ ७ ३ १४०३c परि यज्ञं नि षेदथुः ॥ १५९८
४ ७ ३ १५०१a अयमु ते समतसि कपोत इव गर्भधिम् ।
४ ७ ३ १५०१c वचस्तच्चिन्न ओहसे ॥ १५९९
४ ७ ३ १५०२a स्तोत्रँ राधानां पते गिर्वाहो वीर यस्य ते ।
४ ७ ३ १५०२c विभूतिरस्तु सूनृता ॥ १६००
४ ७ ३ १५०३a ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो ।
४ ७ ३ १५०३c समन्येषु ब्रवावहै ॥ १६०१
४ ७ ३ १६०१a गाव उप वदावटे महि यज्ञस्य रप्सुदा ।
४ ७ ३ १६०१c उभा कर्णा हिरण्यया ॥ १६०२
४ ७ ३ १६०२a अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु ।
४ ७ ३ १६०२c अवटस्य विसर्जने ॥ १६०३
४ ७ ३ १६०३a सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानम् ।
४ ७ ३ १६०३c नीचीनबारमक्षितम् ॥ १६०४
४ ७ ३ १७०१a मा भेम मा श्रमिष्मोग्रस्य सख्ये तव ।
४ ७ ३ १७०१c महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् ॥ १६०५
४ ७ ३ १७०२a सव्यामनु स्फिग्यं वावसे वृष्ना न दानो अस्य रोषति ।
४ ७ ३ १७०२c मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥ १६०६
४ ७ ३ १८०१a इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
४ ७ ३ १८०१c पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥ १६०७
४ ७ ३ १८०२a अयँ सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।
४ ७ ३ १८०२c सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ १६०८
४ ७ ३ १९०१a यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।
४ ७ ३ १९०१c तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥ १६०९
४ ७ ३ १९०२a तुरण्यवो मधुमन्तं घृतश्चतं विप्रासो अर्कमानृचुः ।
४ ७ ३ १९०२c अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे स्वानास इन्दवः ॥ १६१०
४ ७ ३ २००१a गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव ।
४ ७ ३ २००१c शुचिं च वर्णमधि गोषु धार्य ॥ १६११
४ ७ ३ २००२a स नो हरीणां पत इन्दो देवप्सरस्तमः ।
४ ७ ३ २००२c सखेव सख्ये नर्यो रुचे भव ॥ १६१२
४ ७ ३ २००३a सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम् ।
४ ७ ३ २००३c साह्वाँ इन्दो परि बाधो अप द्वयुम् ॥ १६१३
४ ७ ३ २१०१a अञ्जते व्यञ्जते समञ्जते क्रतुँ रिहन्ति मध्वाभ्यञ्जते ।
४ ७ ३ २१०१c सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणँ हिरण्यपावाः पशुमप्सु गृभ्णते ॥ १६१४
४ ७ ३ २१०२a विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति ।
४ ७ ३ २१०२c अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिः ॥ १६१५
४ ७ ३ २१०३a अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः ।
४ ७ ३ २१०३c हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥ १६१६
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।

No comments