Header Ads

  • Breaking News

    सामवेद संहिता कौथुम शाखा । अष्टम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.

    सामवेद संहिता कौथुम शाखा । अष्टम प्रपाठकः ।  द्वितीयोऽर्धः ।। Astro Classes, Silvassa.

                 ।।  पूर्वार्चिकः      ।।      छन्द आर्चिकः  ।।

                          ।।  आग्नेयं काण्डम् ।।

                     ।। अष्टम प्रपाठकः ।   द्वितीयोऽर्धः ।।

       ४ ८ २ ०१०१a  पन्यम्पन्यमित्सोतार आ धावत मद्याय ।
       ४ ८ २ ०१०१c  सोमं वीराय शूराय ॥ १६५७
       ४ ८ २ ०१०२a  एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् ।
       ४ ८ २ ०१०२c  इन्द्रं गीर्भिर्गिर्वणसम् ॥ १६५८
       ४ ८ २ ०१०३a  पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् ।
       ४ ८ २ ०१०३c  नि यमते शतमूतिः ॥ १६५९

       ४ ८ २ ०२०१a  आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।
       ४ ८ २ ०२०१c  न त्वामिन्द्राति रिच्यते ॥ १६६०
       ४ ८ २ ०२०२a  विव्यक्थ महिना वृषन्भक्षँ सोमस्य जागृवे ।
       ४ ८ २ ०२०२c  य इन्द्र जठरेषु ते ॥ १६६१
       ४ ८ २ ०२०३a  अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् ।
       ४ ८ २ ०२०३c  अरं धामभ्य इन्दवः ॥ १६६२

       ४ ८ २ ०३०१a  जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।
       ४ ८ २ ०३०१c  स्तोमँ रुद्राय दृशीकम् ॥ १६६३
       ४ ८ २ ०३०२a  स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः ।
       ४ ८ २ ०३०२c  धिये वाजाय हिन्वतु ॥ १६६४
       ४ ८ २ ०३०३a  स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः ।
       ४ ८ २ ०३०३c  उक्थैरग्निर्बृहद्भानुः ॥ १६६५

       ४ ८ २ ०४०१a  तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
       ४ ८ २ ०४०१c  शं यद्गवे न शाकिने ॥ १६६६
       ४ ८ २ ०४०२a  न घा वसुर्नि यमते दानं वाजस्य गोमतः ।
       ४ ८ २ ०४०२c  यत्सीमुपश्रवद्गिरः ॥ १६६७
       ४ ८ २ ०४०३a  कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् ।
       ४ ८ २ ०४०३c  शचीभिरप नो वरत् ॥ १६६८

       ४ ८ २ ०५०१a  इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् ।
       ४ ८ २ ०५०१c  समूढमस्य पाँसुले ॥ १६६९
       ४ ८ २ ०५०२a  त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
       ४ ८ २ ०५०२c  अतो धर्माणि धारयन् ॥ १६७०
       ४ ८ २ ०५०३a  विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
       ४ ८ २ ०५०३c  इन्द्रस्य युज्यः सखा ॥ १६७१
       ४ ८ २ ०५०४a  तद्विष्णोः परमं पदँ सदा पश्यन्ति सूरयः ।
       ४ ८ २ ०५०४c  दिवीव चक्षुराततम् ॥ १६७२
       ४ ८ २ ०५०५a  तद्विप्रासो विपन्युवो जागृवाँसः समिन्धते ।
       ४ ८ २ ०५०५c  विष्णोर्यत्परमं पदम् ॥ १६७३
       ४ ८ २ ०५०६a  अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
       ४ ८ २ ०५०६c  पृथिव्या अधि सानवि ॥ १६७४

       ४ ८ २ ०६०१a  मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् ।
       ४ ८ २ ०६०१c  आरात्ताद्व सधमादं न आ गहीह वा सन्नुप श्रुधि ॥ १६७५
       ४ ८ २ ०६०२a  इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।
       ४ ८ २ ०६०२c  इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥ १६७६

       ४ ८ २ ०७०१a  अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।
       ४ ८ २ ०७०१c  पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥ १६७७
       ४ ८ २ ०७०२a  समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् ।
       ४ ८ २ ०७०२c  सँ शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥ १६७८

       ४ ८ २ ०८०१a  इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
       ४ ८ २ ०८०२c  नरे च दक्षिणावते देवाय सदनासदे ॥ १६७९
       ४ ८ २ ०८०२a  तँ सखायः पुरूरुचं यूयं वयं च सूरयः ।
       ४ ८ २ ०८०२c  अश्याम वाजगन्ध्यँ सनेम वाजपस्त्यम् ॥ १६८०
       ४ ८ २ ०८०३a  परि त्यँ हर्यतँ हरिं बभ्रुं पुनन्ति वारेण ।
       ४ ८ २ ०८०३c  यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥ १६८१

       ४ ८ २ ०९०१a  कस्तमिन्द्र त्वावसो मर्त्यो दधर्षति ।
       ४ ८ २ ०९०१c  श्रद्धा इत्तेमघवन् पार्ये दिवि वाजी वाजं सिषासति ॥ १६८२
       ४ ८ २ ०९०२a  मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु ।
       ४ ८ २ ०९०२c  तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥ १६८३

       ४ ८ २ १००१a  एदु मधोर्मदिन्तरँ सिञ्चाध्वर्यो अन्धसः ।
       ४ ८ २ १००१c  एवा हि वीर स्तवते सदावृधः ॥ १६८४
       ४ ८ २ १००२a  इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिम् ।
       ४ ८ २ १००२c  उदानँश शवसा न भन्दना ॥ १६८५
       ४ ८ २ १००३a  तं वो वाजानां पतिमहूमहि श्रवस्यवः ।
       ४ ८ २ १००३c  अप्रायुभिर्ज्ञेभिर्वावृधेन्यम् ॥ १६८६

       ४ ८ २ ११०१a  तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।
       ४ ८ २ ११०१c  देवत्रा हव्यमूहिषे ॥ १६८७
       ४ ८ २ ११०२a  विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम् ।
       ४ ८ २ ११०२c  अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥ १६८८

       ४ ८ २ १२०१a  आ सोम सवानो अद्रिभिस्तिरो वाराण्यव्यया ।
       ४ ८ २ १२०१c  जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥ १६८९
       ४ ८ २ १२०२a  स मामृजे तिरो अण्वानि मेष्यो मीड्वान्त्सप्तिर्न वाजयुः ।
       ४ ८ २ १२०२c  अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥ १६९०

       ४ ८ २ १३०१a  वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् ।
       ४ ८ २ १३०१c  तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥ १६९१
       ४ ८ २ १३०२a  वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।
       ४ ८ २ १३०२c  सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥ १६९२

       ४ ८ २ १४०१a  इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
       ४ ८ २ १४०१c  तद्वां चेति प्र वीर्यम् ॥ १६९३
       ४ ८ २ १४०२a  इन्द्राग्नी अपसस्परि उप प्र यन्ति धीतयः ।
       ४ ८ २ १४०२c  ऋतस्य पथ्या अनु ॥ १६९४
       ४ ८ २ १४०३a  इन्द्राग्नी तविषाणि वाम् सधस्थानि प्रयाँसि च ।
       ४ ८ २ १४०३c  युवोरप्तूर्यं हितम् ॥ १६९५

       ४ ८ २ १५०१a  क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
       ४ ८ २ १५०१c  अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्रयन्धसः ॥ १६९६
       ४ ८ २ १५०२a  दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
       ४ ८ २ १५०२c  न किष्ट्वा नि यमदा सुते गमो महाँश्चरस्योजसा ॥ १६९७
       ४ ८ २ १५०३a  य उग्रः सन्ननिष्टृतः स्थिरो रणाय सँस्कृतः ।
       ४ ८ २ १५०३c  यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥ १६९८

       ४ ८ २ १६०१a  पवमाना असृक्षत सोमाः शुक्रास इन्दवः ।
       ४ ८ २ १६०१c  अभि विश्वानि काव्या ॥ १६९९
       ४ ८ २ १६०२a  पवमाना दिवस्पर्यन्तरिक्षादसृक्षत ।
       ४ ८ २ १६०२c  पृथिव्या अधि सानवि ॥ १७००
       ४ ८ २ १६०३a  पवमानास आशवः शुभ्रा असृग्रमिन्दवः ।
       ४ ८ २ १६०३c  घ्नन्तो विश्वा अप द्विषः ॥ १७०१

       ४ ८ २ १७०१a  तोशा वृत्रहणा हुवे सजित्वानापराजिता ।
       ४ ८ २ १७०१c  इन्द्राग्नी वाजसातमा ॥ १७०२
       ४ ८ २ १७०२a  प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
       ४ ८ २ १७०२c  इन्द्राग्नी इष आ वृणे ॥ १७०३
       ४ ८ २ १७०३a  इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् ।
       ४ ८ २ १७०३c  साकमेकेन कर्मणा ॥ १७०४

       ४ ८ २ १८०१a  उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत ।
       ४ ८ २ १८०१c  अग्ने ससृज्महे गिरः ॥ १७०५
       ४ ८ २ १८०२a  उप च्छायामिव घृणेरगन्म शर्म ते वयम् ।
       ४ ८ २ १८०२c  अग्ने हिरण्यसन्दृशः ॥ १७०६
       ४ ८ २ १८०३a  य उग्र इव शर्यहा तिग्मशृङ्गो न वँसगः ।
       ४ ८ २ १८०३c  अग्ने पुरो रुरोजिथ ॥ १७०७

       ४ ८ २ १९०१a  ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् ।
       ४ ८ २ १९०१c  अजस्रं घर्ममीमहे ॥ १७०८
       ४ ८ २ १९०२a  य इदं प्रतिपप्रथे यज्ञस्य स्वरुत्तिरन् ।
       ४ ८ २ १९०२c  ऋतूनुत्सृजते वशी ॥ १७०९
       ४ ८ २ १९०३a  अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य ।
       ४ ८ २ १९०३c  सभ्राडेको वि राजति ॥ १७१०

                               ।। इत्युत्तरार्चिकः ।।

                          ।। इति सामवेदसंहिता समाप्ता ।।

    No comments

    Post Top Ad

    Post Bottom Ad