सामवेद संहिता कौथुम शाखा । अष्टम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.
सामवेद संहिता कौथुम शाखा । अष्टम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। अष्टम प्रपाठकः । द्वितीयोऽर्धः ।।
४ ८ २ ०१०१a पन्यम्पन्यमित्सोतार आ धावत मद्याय ।
४ ८ २ ०१०१c सोमं वीराय शूराय ॥ १६५७
४ ८ २ ०१०२a एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् ।
४ ८ २ ०१०२c इन्द्रं गीर्भिर्गिर्वणसम् ॥ १६५८
४ ८ २ ०१०३a पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् ।
४ ८ २ ०१०३c नि यमते शतमूतिः ॥ १६५९
४ ८ २ ०२०१a आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।
४ ८ २ ०२०१c न त्वामिन्द्राति रिच्यते ॥ १६६०
४ ८ २ ०२०२a विव्यक्थ महिना वृषन्भक्षँ सोमस्य जागृवे ।
४ ८ २ ०२०२c य इन्द्र जठरेषु ते ॥ १६६१
४ ८ २ ०२०३a अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् ।
४ ८ २ ०२०३c अरं धामभ्य इन्दवः ॥ १६६२
४ ८ २ ०३०१a जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।
४ ८ २ ०३०१c स्तोमँ रुद्राय दृशीकम् ॥ १६६३
४ ८ २ ०३०२a स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः ।
४ ८ २ ०३०२c धिये वाजाय हिन्वतु ॥ १६६४
४ ८ २ ०३०३a स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः ।
४ ८ २ ०३०३c उक्थैरग्निर्बृहद्भानुः ॥ १६६५
४ ८ २ ०४०१a तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
४ ८ २ ०४०१c शं यद्गवे न शाकिने ॥ १६६६
४ ८ २ ०४०२a न घा वसुर्नि यमते दानं वाजस्य गोमतः ।
४ ८ २ ०४०२c यत्सीमुपश्रवद्गिरः ॥ १६६७
४ ८ २ ०४०३a कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् ।
४ ८ २ ०४०३c शचीभिरप नो वरत् ॥ १६६८
४ ८ २ ०५०१a इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् ।
४ ८ २ ०५०१c समूढमस्य पाँसुले ॥ १६६९
४ ८ २ ०५०२a त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
४ ८ २ ०५०२c अतो धर्माणि धारयन् ॥ १६७०
४ ८ २ ०५०३a विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
४ ८ २ ०५०३c इन्द्रस्य युज्यः सखा ॥ १६७१
४ ८ २ ०५०४a तद्विष्णोः परमं पदँ सदा पश्यन्ति सूरयः ।
४ ८ २ ०५०४c दिवीव चक्षुराततम् ॥ १६७२
४ ८ २ ०५०५a तद्विप्रासो विपन्युवो जागृवाँसः समिन्धते ।
४ ८ २ ०५०५c विष्णोर्यत्परमं पदम् ॥ १६७३
४ ८ २ ०५०६a अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
४ ८ २ ०५०६c पृथिव्या अधि सानवि ॥ १६७४
४ ८ २ ०६०१a मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् ।
४ ८ २ ०६०१c आरात्ताद्व सधमादं न आ गहीह वा सन्नुप श्रुधि ॥ १६७५
४ ८ २ ०६०२a इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।
४ ८ २ ०६०२c इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥ १६७६
४ ८ २ ०७०१a अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।
४ ८ २ ०७०१c पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥ १६७७
४ ८ २ ०७०२a समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् ।
४ ८ २ ०७०२c सँ शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥ १६७८
४ ८ २ ०८०१a इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
४ ८ २ ०८०२c नरे च दक्षिणावते देवाय सदनासदे ॥ १६७९
४ ८ २ ०८०२a तँ सखायः पुरूरुचं यूयं वयं च सूरयः ।
४ ८ २ ०८०२c अश्याम वाजगन्ध्यँ सनेम वाजपस्त्यम् ॥ १६८०
४ ८ २ ०८०३a परि त्यँ हर्यतँ हरिं बभ्रुं पुनन्ति वारेण ।
४ ८ २ ०८०३c यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥ १६८१
४ ८ २ ०९०१a कस्तमिन्द्र त्वावसो मर्त्यो दधर्षति ।
४ ८ २ ०९०१c श्रद्धा इत्तेमघवन् पार्ये दिवि वाजी वाजं सिषासति ॥ १६८२
४ ८ २ ०९०२a मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु ।
४ ८ २ ०९०२c तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥ १६८३
४ ८ २ १००१a एदु मधोर्मदिन्तरँ सिञ्चाध्वर्यो अन्धसः ।
४ ८ २ १००१c एवा हि वीर स्तवते सदावृधः ॥ १६८४
४ ८ २ १००२a इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिम् ।
४ ८ २ १००२c उदानँश शवसा न भन्दना ॥ १६८५
४ ८ २ १००३a तं वो वाजानां पतिमहूमहि श्रवस्यवः ।
४ ८ २ १००३c अप्रायुभिर्ज्ञेभिर्वावृधेन्यम् ॥ १६८६
४ ८ २ ११०१a तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।
४ ८ २ ११०१c देवत्रा हव्यमूहिषे ॥ १६८७
४ ८ २ ११०२a विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम् ।
४ ८ २ ११०२c अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥ १६८८
४ ८ २ १२०१a आ सोम सवानो अद्रिभिस्तिरो वाराण्यव्यया ।
४ ८ २ १२०१c जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥ १६८९
४ ८ २ १२०२a स मामृजे तिरो अण्वानि मेष्यो मीड्वान्त्सप्तिर्न वाजयुः ।
४ ८ २ १२०२c अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥ १६९०
४ ८ २ १३०१a वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् ।
४ ८ २ १३०१c तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥ १६९१
४ ८ २ १३०२a वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।
४ ८ २ १३०२c सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥ १६९२
४ ८ २ १४०१a इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
४ ८ २ १४०१c तद्वां चेति प्र वीर्यम् ॥ १६९३
४ ८ २ १४०२a इन्द्राग्नी अपसस्परि उप प्र यन्ति धीतयः ।
४ ८ २ १४०२c ऋतस्य पथ्या अनु ॥ १६९४
४ ८ २ १४०३a इन्द्राग्नी तविषाणि वाम् सधस्थानि प्रयाँसि च ।
४ ८ २ १४०३c युवोरप्तूर्यं हितम् ॥ १६९५
४ ८ २ १५०१a क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
४ ८ २ १५०१c अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्रयन्धसः ॥ १६९६
४ ८ २ १५०२a दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
४ ८ २ १५०२c न किष्ट्वा नि यमदा सुते गमो महाँश्चरस्योजसा ॥ १६९७
४ ८ २ १५०३a य उग्रः सन्ननिष्टृतः स्थिरो रणाय सँस्कृतः ।
४ ८ २ १५०३c यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥ १६९८
४ ८ २ १६०१a पवमाना असृक्षत सोमाः शुक्रास इन्दवः ।
४ ८ २ १६०१c अभि विश्वानि काव्या ॥ १६९९
४ ८ २ १६०२a पवमाना दिवस्पर्यन्तरिक्षादसृक्षत ।
४ ८ २ १६०२c पृथिव्या अधि सानवि ॥ १७००
४ ८ २ १६०३a पवमानास आशवः शुभ्रा असृग्रमिन्दवः ।
४ ८ २ १६०३c घ्नन्तो विश्वा अप द्विषः ॥ १७०१
४ ८ २ १७०१a तोशा वृत्रहणा हुवे सजित्वानापराजिता ।
४ ८ २ १७०१c इन्द्राग्नी वाजसातमा ॥ १७०२
४ ८ २ १७०२a प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
४ ८ २ १७०२c इन्द्राग्नी इष आ वृणे ॥ १७०३
४ ८ २ १७०३a इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् ।
४ ८ २ १७०३c साकमेकेन कर्मणा ॥ १७०४
४ ८ २ १८०१a उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत ।
४ ८ २ १८०१c अग्ने ससृज्महे गिरः ॥ १७०५
४ ८ २ १८०२a उप च्छायामिव घृणेरगन्म शर्म ते वयम् ।
४ ८ २ १८०२c अग्ने हिरण्यसन्दृशः ॥ १७०६
४ ८ २ १८०३a य उग्र इव शर्यहा तिग्मशृङ्गो न वँसगः ।
४ ८ २ १८०३c अग्ने पुरो रुरोजिथ ॥ १७०७
४ ८ २ १९०१a ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् ।
४ ८ २ १९०१c अजस्रं घर्ममीमहे ॥ १७०८
४ ८ २ १९०२a य इदं प्रतिपप्रथे यज्ञस्य स्वरुत्तिरन् ।
४ ८ २ १९०२c ऋतूनुत्सृजते वशी ॥ १७०९
४ ८ २ १९०३a अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य ।
४ ८ २ १९०३c सभ्राडेको वि राजति ॥ १७१०
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। अष्टम प्रपाठकः । द्वितीयोऽर्धः ।।
४ ८ २ ०१०१a पन्यम्पन्यमित्सोतार आ धावत मद्याय ।
४ ८ २ ०१०१c सोमं वीराय शूराय ॥ १६५७
४ ८ २ ०१०२a एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् ।
४ ८ २ ०१०२c इन्द्रं गीर्भिर्गिर्वणसम् ॥ १६५८
४ ८ २ ०१०३a पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् ।
४ ८ २ ०१०३c नि यमते शतमूतिः ॥ १६५९
४ ८ २ ०२०१a आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।
४ ८ २ ०२०१c न त्वामिन्द्राति रिच्यते ॥ १६६०
४ ८ २ ०२०२a विव्यक्थ महिना वृषन्भक्षँ सोमस्य जागृवे ।
४ ८ २ ०२०२c य इन्द्र जठरेषु ते ॥ १६६१
४ ८ २ ०२०३a अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् ।
४ ८ २ ०२०३c अरं धामभ्य इन्दवः ॥ १६६२
४ ८ २ ०३०१a जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।
४ ८ २ ०३०१c स्तोमँ रुद्राय दृशीकम् ॥ १६६३
४ ८ २ ०३०२a स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः ।
४ ८ २ ०३०२c धिये वाजाय हिन्वतु ॥ १६६४
४ ८ २ ०३०३a स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः ।
४ ८ २ ०३०३c उक्थैरग्निर्बृहद्भानुः ॥ १६६५
४ ८ २ ०४०१a तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
४ ८ २ ०४०१c शं यद्गवे न शाकिने ॥ १६६६
४ ८ २ ०४०२a न घा वसुर्नि यमते दानं वाजस्य गोमतः ।
४ ८ २ ०४०२c यत्सीमुपश्रवद्गिरः ॥ १६६७
४ ८ २ ०४०३a कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् ।
४ ८ २ ०४०३c शचीभिरप नो वरत् ॥ १६६८
४ ८ २ ०५०१a इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् ।
४ ८ २ ०५०१c समूढमस्य पाँसुले ॥ १६६९
४ ८ २ ०५०२a त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
४ ८ २ ०५०२c अतो धर्माणि धारयन् ॥ १६७०
४ ८ २ ०५०३a विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
४ ८ २ ०५०३c इन्द्रस्य युज्यः सखा ॥ १६७१
४ ८ २ ०५०४a तद्विष्णोः परमं पदँ सदा पश्यन्ति सूरयः ।
४ ८ २ ०५०४c दिवीव चक्षुराततम् ॥ १६७२
४ ८ २ ०५०५a तद्विप्रासो विपन्युवो जागृवाँसः समिन्धते ।
४ ८ २ ०५०५c विष्णोर्यत्परमं पदम् ॥ १६७३
४ ८ २ ०५०६a अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
४ ८ २ ०५०६c पृथिव्या अधि सानवि ॥ १६७४
४ ८ २ ०६०१a मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् ।
४ ८ २ ०६०१c आरात्ताद्व सधमादं न आ गहीह वा सन्नुप श्रुधि ॥ १६७५
४ ८ २ ०६०२a इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।
४ ८ २ ०६०२c इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥ १६७६
४ ८ २ ०७०१a अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।
४ ८ २ ०७०१c पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥ १६७७
४ ८ २ ०७०२a समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् ।
४ ८ २ ०७०२c सँ शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥ १६७८
४ ८ २ ०८०१a इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
४ ८ २ ०८०२c नरे च दक्षिणावते देवाय सदनासदे ॥ १६७९
४ ८ २ ०८०२a तँ सखायः पुरूरुचं यूयं वयं च सूरयः ।
४ ८ २ ०८०२c अश्याम वाजगन्ध्यँ सनेम वाजपस्त्यम् ॥ १६८०
४ ८ २ ०८०३a परि त्यँ हर्यतँ हरिं बभ्रुं पुनन्ति वारेण ।
४ ८ २ ०८०३c यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥ १६८१
४ ८ २ ०९०१a कस्तमिन्द्र त्वावसो मर्त्यो दधर्षति ।
४ ८ २ ०९०१c श्रद्धा इत्तेमघवन् पार्ये दिवि वाजी वाजं सिषासति ॥ १६८२
४ ८ २ ०९०२a मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु ।
४ ८ २ ०९०२c तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥ १६८३
४ ८ २ १००१a एदु मधोर्मदिन्तरँ सिञ्चाध्वर्यो अन्धसः ।
४ ८ २ १००१c एवा हि वीर स्तवते सदावृधः ॥ १६८४
४ ८ २ १००२a इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिम् ।
४ ८ २ १००२c उदानँश शवसा न भन्दना ॥ १६८५
४ ८ २ १००३a तं वो वाजानां पतिमहूमहि श्रवस्यवः ।
४ ८ २ १००३c अप्रायुभिर्ज्ञेभिर्वावृधेन्यम् ॥ १६८६
४ ८ २ ११०१a तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।
४ ८ २ ११०१c देवत्रा हव्यमूहिषे ॥ १६८७
४ ८ २ ११०२a विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम् ।
४ ८ २ ११०२c अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥ १६८८
४ ८ २ १२०१a आ सोम सवानो अद्रिभिस्तिरो वाराण्यव्यया ।
४ ८ २ १२०१c जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥ १६८९
४ ८ २ १२०२a स मामृजे तिरो अण्वानि मेष्यो मीड्वान्त्सप्तिर्न वाजयुः ।
४ ८ २ १२०२c अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥ १६९०
४ ८ २ १३०१a वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् ।
४ ८ २ १३०१c तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥ १६९१
४ ८ २ १३०२a वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।
४ ८ २ १३०२c सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥ १६९२
४ ८ २ १४०१a इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
४ ८ २ १४०१c तद्वां चेति प्र वीर्यम् ॥ १६९३
४ ८ २ १४०२a इन्द्राग्नी अपसस्परि उप प्र यन्ति धीतयः ।
४ ८ २ १४०२c ऋतस्य पथ्या अनु ॥ १६९४
४ ८ २ १४०३a इन्द्राग्नी तविषाणि वाम् सधस्थानि प्रयाँसि च ।
४ ८ २ १४०३c युवोरप्तूर्यं हितम् ॥ १६९५
४ ८ २ १५०१a क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
४ ८ २ १५०१c अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्रयन्धसः ॥ १६९६
४ ८ २ १५०२a दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
४ ८ २ १५०२c न किष्ट्वा नि यमदा सुते गमो महाँश्चरस्योजसा ॥ १६९७
४ ८ २ १५०३a य उग्रः सन्ननिष्टृतः स्थिरो रणाय सँस्कृतः ।
४ ८ २ १५०३c यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥ १६९८
४ ८ २ १६०१a पवमाना असृक्षत सोमाः शुक्रास इन्दवः ।
४ ८ २ १६०१c अभि विश्वानि काव्या ॥ १६९९
४ ८ २ १६०२a पवमाना दिवस्पर्यन्तरिक्षादसृक्षत ।
४ ८ २ १६०२c पृथिव्या अधि सानवि ॥ १७००
४ ८ २ १६०३a पवमानास आशवः शुभ्रा असृग्रमिन्दवः ।
४ ८ २ १६०३c घ्नन्तो विश्वा अप द्विषः ॥ १७०१
४ ८ २ १७०१a तोशा वृत्रहणा हुवे सजित्वानापराजिता ।
४ ८ २ १७०१c इन्द्राग्नी वाजसातमा ॥ १७०२
४ ८ २ १७०२a प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
४ ८ २ १७०२c इन्द्राग्नी इष आ वृणे ॥ १७०३
४ ८ २ १७०३a इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् ।
४ ८ २ १७०३c साकमेकेन कर्मणा ॥ १७०४
४ ८ २ १८०१a उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत ।
४ ८ २ १८०१c अग्ने ससृज्महे गिरः ॥ १७०५
४ ८ २ १८०२a उप च्छायामिव घृणेरगन्म शर्म ते वयम् ।
४ ८ २ १८०२c अग्ने हिरण्यसन्दृशः ॥ १७०६
४ ८ २ १८०३a य उग्र इव शर्यहा तिग्मशृङ्गो न वँसगः ।
४ ८ २ १८०३c अग्ने पुरो रुरोजिथ ॥ १७०७
४ ८ २ १९०१a ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् ।
४ ८ २ १९०१c अजस्रं घर्ममीमहे ॥ १७०८
४ ८ २ १९०२a य इदं प्रतिपप्रथे यज्ञस्य स्वरुत्तिरन् ।
४ ८ २ १९०२c ऋतूनुत्सृजते वशी ॥ १७०९
४ ८ २ १९०३a अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य ।
४ ८ २ १९०३c सभ्राडेको वि राजति ॥ १७१०
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।
No comments