सामवेद संहिता कौथुम शाखा । षष्ठ प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.
सामवेद संहिता कौथुम शाखा । षष्ठ प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। षष्ठ प्रपाठकः । द्वितीयोऽर्धः ।।
४ ६ २ ०१ ०१a उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये ।
४ ६ २ ०१ ०१c आरे अस्मे च शृण्वते ॥ १३७९
४ ६ २ ०१ ०२a यः स्नीहितीषु पूर्व्यः सञ्जग्मानासु कृष्टिषु ।
४ ६ २ ०१ ०२c अरक्षद्दाशुषे गयम् ॥ १३८०
४ ६ २ ०१ ०३a स नो वेदो अमात्यमग्नी रक्षतु शन्तमः ।
४ ६ २ ०१ ०३c उतास्मान्पात्वँहसः ॥ १३८१
४ ६ २ ०१ ०४a उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि ।
४ ६ २ ०१ ०४c धनञ्जयो रणेरणे ॥ १३८२
४ ६ २ ०२ ०१a अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः ।
४ ६ २ ०२ ०१c अरं वहन्त्याशवः ॥ १३८३
४ ६ २ ०२ ०२a अच्छा नो याह्या वहाभि प्रयाँसि वीतये ।
४ ६ २ ०२ ०२c आ देवान्त्सोमपीतये ॥ १३८४
४ ६ २ ०२ ०३a उदग्ने भारत द्युमदजस्रेण दविद्युतत् ।
४ ६ २ ०२ ०३c शोचा वि भाह्यजर ॥ १३८५
४ ६ २ ०३०१a प्र सुन्वानायान्धसो मर्त्तो न वष्ट तद्वचः ।
४ ६ २ ०३०१c अप श्वानमराधसँ हता मखं न भृगवः ॥ १३८६
४ ६ २ ०३०२a आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः ।
४ ६ २ ०३०२c सरज्जारो न योषणां वरो न योनिमासदम् ॥ १३८७
४ ६ २ ०३०३a स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी ।
४ ६ २ ०३०३c हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥ १३८८
४ ६ २ ०४०१a अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि ।
४ ६ २ ०४०१c युधेदापित्वमिच्छसे ॥ १३८९
४ ६ २ ०४०२a न की रेवन्तँ सख्याय विन्दसे पीयन्ति ते सुराश्वः ।
४ ६ २ ०४०२c यदा कृणोषि नदनुँ समूहस्यादित्पितेव हूयसे ॥ १३९०
४ ६ २ ०५०१a आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ।
४ ६ २ ०५०१c ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥ १३९१
४ ६ २ ०५०२a आ त्वा रथे हिरण्यये हरी मयूरशेप्या ।
४ ६ २ ०५०२c शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥ १३९२
४ ६ २ ०५०३a पिबा त्वा३स्य गिर्वणः सुतस्य पूर्वपा इव ।
४ ६ २ ०५०३c परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥ १३९३
४ ६ २ ०६०१a आ सोता परि षिञ्चताश्वं न स्तोममप्तुरँ रजस्तुरम् ।
४ ६ २ ०६०१c वनप्रक्षमुदप्रुतम् ॥ १३९४
४ ६ २ ०६०२a सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने ।
४ ६ २ ०६०२c ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ॥ १३९५
४ ६ २ ०७०१a अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया ।
४ ६ २ ०७०१c समिद्धः शुक्र आहुतः ॥ १३९६
४ ६ २ ०७०२a गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे ।
४ ६ २ ०७०२c सीदन्नृतस्य योनिमा ॥ १३९७
४ ६ २ ०७०३a ब्रह्म प्रजावदा भर जातवेदो विचर्षणे ।
४ ६ २ ०७०३c अग्ने यद्दीदयद्दिवि ॥ १३९८
४ ६ २ ०८०१a अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् ।
४ ६ २ ०८०१c सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ॥ १३९९
४ ६ २ ०८०२a भद्रा वस्त्रा समन्याऽऽ३ वसानो महान्कविर्निवचनानि शँसन् ।
४ ६ २ ०८०२c आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥ १४००
४ ६ २ ०८०३a समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे ।
४ ६ २ ०८०३c अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥ १४०१
४ ६ २ ०९०१a एतो न्विन्द्रँ स्तवाम शुद्धँ शुद्धेन साम्ना ।
४ ६ २ ०९०१c शुद्धैरुक्थैर्वावृध्वाँसँ शुद्धैराशीर्वान्ममत्तु ॥ १४०२
४ ६ २ ०९०२a इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः ।
४ ६ २ ०९०२c शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्य ॥ १४०३
४ ६ २ ०९०३a इन्द्र शुद्धो हि नो रयिँ शुद्धो रत्नानि दाशुषे ।
४ ६ २ ०९०३c शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजँ सिषाससि ॥ १४०४
४ ६ २ १००१a अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः ।
४ ६ २ १००१c देवस्य द्रविणस्यवः ॥ १४०५
४ ६ २ १००२a अग्निर्जुषत नो गिरो होता यो मानुषेष्वा ।
४ ६ २ १००२c स यक्षद्दैव्यं जनम् ॥ १४०६
४ ६ २ १००३a त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः ।
४ ६ २ १००३c त्वया यज्ञं वि तन्वते ॥ १४०७
४ ६ २ ११०१a अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशन्त वाणीः ।
४ ६ २ ११०१c वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि ॥ १४०८
४ ६ २ ११०२a शूरग्रामः सर्ववीरः सहावान्जेता पवस्व सनिता धनानि ।
४ ६ २ ११०२c तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून् ॥ १४०९
४ ६ २ ११०३a उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी ।
४ ६ २ ११०३c अपः सिषासन्नुषसः स्वा३र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥ १४१०
४ ६ २ १२०१a त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः ।
४ ६ २ १२०१c त्वं वृत्राणि हँस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥ १४११
४ ६ २ १२०२a तमु त्वा नूनमसुर प्रचेतसँ राधो भागमिवेमहे ।
४ ६ २ १२०२c महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥ १४१२
४ ६ २ १३०१a यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् ।
४ ६ २ १३०१c अस्य यज्ञस्य सुक्रतुम् ॥ १४१३
४ ६ २ १३०२a अपां नपातँ सुभगँ सुदीदितिमग्निमु श्रेष्ठशोचिषम् ।
४ ६ २ १३०२c स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥ १४१४
४ ६ २ १४०१a यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः ।
४ ६ २ १४०१c स यन्ता शश्वतीरिषः ॥ १४१५
४ ६ २ १४०२a न किरस्य सहन्त्य पर्येता कयस्य चित् ।
४ ६ २ १४०२c वाजो अस्ति श्रवाय्यः ॥ १४१६
४ ६ २ १४०३a स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता ।
४ ६ २ १४०३c विप्रेभिरस्तु सनिता ॥ १४१७
४ ६ २ १५०१a साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः ।
४ ६ २ १५०१c हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥ १४१८
४ ६ २ १५०२a सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः ।
४ ६ २ १५०२c मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥ १४१९
४ ६ २ १५०३a उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः ।
४ ६ २ १५०३c मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ॥ १४२०
४ ६ २ १६००a पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।
४ ६ २ १६००c आपिर्नो बोधि सधमाद्ये वृधे३ऽस्माँ अवन्तु ते धियः ॥ १४२१
४ ६ २ १६००a भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये ।
४ ६ २ १६००c अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥ १४२२
४ ६ २ १७०१a त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि ।
४ ६ २ १७०१c चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥ १४२३
४ ६ २ १७०२a स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे ।
४ ६ २ १७०२c तेजिष्ठा अपो मँहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥ १४२४
४ ६ २ १७०३a ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु ।
४ ६ २ १७०३c येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥ १४२५
४ ६ २ १८०१a अभि वायुं वीत्यर्षा गृणानो३ऽभि मित्रावरुणा पूयमानः ।
४ ६ २ १८०१c अभी नरं धीजवनँ रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥ १४२६
४ ६ २ १८०२a अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः ।
४ ६ २ १८०२c अभि चन्द्रा भर्त्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥ १४२७
४ ६ २ १८०३a अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः ।
४ ६ २ १८०३c अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥ १४२८
४ ६ २ १९०१a यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।
४ ६ २ १९०१c तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् ॥ १४२९
४ ६ २ १९०२a तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः ।
४ ६ २ १९०२c तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥ १४३०
४ ६ २ १९०३a आमासु पक्वमैरय आ सूर्यँ रोहयो दिवि ।
४ ६ २ १९०३c घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥ १४३१
४ ६ २ २००१a मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।
४ ६ २ २००१c वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥ १४३२
४ ६ २ २००२a आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः ।
४ ६ २ २००२c सहावाँ इन्द्र सानसिः पृतनषाडमर्त्यः ॥ १४३३
४ ६ २ २००३a त्वँ हि शूरः सनिता चोदयो मनुषो रथम् ।
४ ६ २ २००३c सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥ १४३४
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। षष्ठ प्रपाठकः । द्वितीयोऽर्धः ।।
४ ६ २ ०१ ०१a उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये ।
४ ६ २ ०१ ०१c आरे अस्मे च शृण्वते ॥ १३७९
४ ६ २ ०१ ०२a यः स्नीहितीषु पूर्व्यः सञ्जग्मानासु कृष्टिषु ।
४ ६ २ ०१ ०२c अरक्षद्दाशुषे गयम् ॥ १३८०
४ ६ २ ०१ ०३a स नो वेदो अमात्यमग्नी रक्षतु शन्तमः ।
४ ६ २ ०१ ०३c उतास्मान्पात्वँहसः ॥ १३८१
४ ६ २ ०१ ०४a उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि ।
४ ६ २ ०१ ०४c धनञ्जयो रणेरणे ॥ १३८२
४ ६ २ ०२ ०१a अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः ।
४ ६ २ ०२ ०१c अरं वहन्त्याशवः ॥ १३८३
४ ६ २ ०२ ०२a अच्छा नो याह्या वहाभि प्रयाँसि वीतये ।
४ ६ २ ०२ ०२c आ देवान्त्सोमपीतये ॥ १३८४
४ ६ २ ०२ ०३a उदग्ने भारत द्युमदजस्रेण दविद्युतत् ।
४ ६ २ ०२ ०३c शोचा वि भाह्यजर ॥ १३८५
४ ६ २ ०३०१a प्र सुन्वानायान्धसो मर्त्तो न वष्ट तद्वचः ।
४ ६ २ ०३०१c अप श्वानमराधसँ हता मखं न भृगवः ॥ १३८६
४ ६ २ ०३०२a आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः ।
४ ६ २ ०३०२c सरज्जारो न योषणां वरो न योनिमासदम् ॥ १३८७
४ ६ २ ०३०३a स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी ।
४ ६ २ ०३०३c हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥ १३८८
४ ६ २ ०४०१a अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि ।
४ ६ २ ०४०१c युधेदापित्वमिच्छसे ॥ १३८९
४ ६ २ ०४०२a न की रेवन्तँ सख्याय विन्दसे पीयन्ति ते सुराश्वः ।
४ ६ २ ०४०२c यदा कृणोषि नदनुँ समूहस्यादित्पितेव हूयसे ॥ १३९०
४ ६ २ ०५०१a आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ।
४ ६ २ ०५०१c ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥ १३९१
४ ६ २ ०५०२a आ त्वा रथे हिरण्यये हरी मयूरशेप्या ।
४ ६ २ ०५०२c शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥ १३९२
४ ६ २ ०५०३a पिबा त्वा३स्य गिर्वणः सुतस्य पूर्वपा इव ।
४ ६ २ ०५०३c परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥ १३९३
४ ६ २ ०६०१a आ सोता परि षिञ्चताश्वं न स्तोममप्तुरँ रजस्तुरम् ।
४ ६ २ ०६०१c वनप्रक्षमुदप्रुतम् ॥ १३९४
४ ६ २ ०६०२a सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने ।
४ ६ २ ०६०२c ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ॥ १३९५
४ ६ २ ०७०१a अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया ।
४ ६ २ ०७०१c समिद्धः शुक्र आहुतः ॥ १३९६
४ ६ २ ०७०२a गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे ।
४ ६ २ ०७०२c सीदन्नृतस्य योनिमा ॥ १३९७
४ ६ २ ०७०३a ब्रह्म प्रजावदा भर जातवेदो विचर्षणे ।
४ ६ २ ०७०३c अग्ने यद्दीदयद्दिवि ॥ १३९८
४ ६ २ ०८०१a अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् ।
४ ६ २ ०८०१c सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ॥ १३९९
४ ६ २ ०८०२a भद्रा वस्त्रा समन्याऽऽ३ वसानो महान्कविर्निवचनानि शँसन् ।
४ ६ २ ०८०२c आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥ १४००
४ ६ २ ०८०३a समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे ।
४ ६ २ ०८०३c अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥ १४०१
४ ६ २ ०९०१a एतो न्विन्द्रँ स्तवाम शुद्धँ शुद्धेन साम्ना ।
४ ६ २ ०९०१c शुद्धैरुक्थैर्वावृध्वाँसँ शुद्धैराशीर्वान्ममत्तु ॥ १४०२
४ ६ २ ०९०२a इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः ।
४ ६ २ ०९०२c शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्य ॥ १४०३
४ ६ २ ०९०३a इन्द्र शुद्धो हि नो रयिँ शुद्धो रत्नानि दाशुषे ।
४ ६ २ ०९०३c शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजँ सिषाससि ॥ १४०४
४ ६ २ १००१a अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः ।
४ ६ २ १००१c देवस्य द्रविणस्यवः ॥ १४०५
४ ६ २ १००२a अग्निर्जुषत नो गिरो होता यो मानुषेष्वा ।
४ ६ २ १००२c स यक्षद्दैव्यं जनम् ॥ १४०६
४ ६ २ १००३a त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः ।
४ ६ २ १००३c त्वया यज्ञं वि तन्वते ॥ १४०७
४ ६ २ ११०१a अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशन्त वाणीः ।
४ ६ २ ११०१c वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि ॥ १४०८
४ ६ २ ११०२a शूरग्रामः सर्ववीरः सहावान्जेता पवस्व सनिता धनानि ।
४ ६ २ ११०२c तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून् ॥ १४०९
४ ६ २ ११०३a उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी ।
४ ६ २ ११०३c अपः सिषासन्नुषसः स्वा३र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥ १४१०
४ ६ २ १२०१a त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः ।
४ ६ २ १२०१c त्वं वृत्राणि हँस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥ १४११
४ ६ २ १२०२a तमु त्वा नूनमसुर प्रचेतसँ राधो भागमिवेमहे ।
४ ६ २ १२०२c महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥ १४१२
४ ६ २ १३०१a यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् ।
४ ६ २ १३०१c अस्य यज्ञस्य सुक्रतुम् ॥ १४१३
४ ६ २ १३०२a अपां नपातँ सुभगँ सुदीदितिमग्निमु श्रेष्ठशोचिषम् ।
४ ६ २ १३०२c स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥ १४१४
४ ६ २ १४०१a यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः ।
४ ६ २ १४०१c स यन्ता शश्वतीरिषः ॥ १४१५
४ ६ २ १४०२a न किरस्य सहन्त्य पर्येता कयस्य चित् ।
४ ६ २ १४०२c वाजो अस्ति श्रवाय्यः ॥ १४१६
४ ६ २ १४०३a स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता ।
४ ६ २ १४०३c विप्रेभिरस्तु सनिता ॥ १४१७
४ ६ २ १५०१a साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः ।
४ ६ २ १५०१c हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥ १४१८
४ ६ २ १५०२a सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः ।
४ ६ २ १५०२c मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥ १४१९
४ ६ २ १५०३a उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः ।
४ ६ २ १५०३c मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ॥ १४२०
४ ६ २ १६००a पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।
४ ६ २ १६००c आपिर्नो बोधि सधमाद्ये वृधे३ऽस्माँ अवन्तु ते धियः ॥ १४२१
४ ६ २ १६००a भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये ।
४ ६ २ १६००c अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥ १४२२
४ ६ २ १७०१a त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि ।
४ ६ २ १७०१c चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥ १४२३
४ ६ २ १७०२a स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे ।
४ ६ २ १७०२c तेजिष्ठा अपो मँहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥ १४२४
४ ६ २ १७०३a ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु ।
४ ६ २ १७०३c येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥ १४२५
४ ६ २ १८०१a अभि वायुं वीत्यर्षा गृणानो३ऽभि मित्रावरुणा पूयमानः ।
४ ६ २ १८०१c अभी नरं धीजवनँ रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥ १४२६
४ ६ २ १८०२a अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः ।
४ ६ २ १८०२c अभि चन्द्रा भर्त्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥ १४२७
४ ६ २ १८०३a अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः ।
४ ६ २ १८०३c अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥ १४२८
४ ६ २ १९०१a यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।
४ ६ २ १९०१c तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् ॥ १४२९
४ ६ २ १९०२a तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः ।
४ ६ २ १९०२c तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥ १४३०
४ ६ २ १९०३a आमासु पक्वमैरय आ सूर्यँ रोहयो दिवि ।
४ ६ २ १९०३c घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥ १४३१
४ ६ २ २००१a मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।
४ ६ २ २००१c वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥ १४३२
४ ६ २ २००२a आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः ।
४ ६ २ २००२c सहावाँ इन्द्र सानसिः पृतनषाडमर्त्यः ॥ १४३३
४ ६ २ २००३a त्वँ हि शूरः सनिता चोदयो मनुषो रथम् ।
४ ६ २ २००३c सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥ १४३४
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।
No comments