Header Ads

  • Breaking News

    सामवेद संहिता कौथुम शाखा । षष्ठ प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.

    सामवेद संहिता कौथुम शाखा । षष्ठ प्रपाठकः ।  द्वितीयोऽर्धः ।। Astro Classes, Silvassa.

                 ।।  पूर्वार्चिकः      ।।      छन्द आर्चिकः  ।।

                          ।।  आग्नेयं काण्डम् ।।

                             ।।  षष्ठ प्रपाठकः ।  द्वितीयोऽर्धः  ।।

       ४ ६ २ ०१ ०१a  उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये ।
       ४ ६ २ ०१ ०१c  आरे अस्मे च शृण्वते ॥ १३७९
       ४ ६ २ ०१ ०२a  यः स्नीहितीषु पूर्व्यः सञ्जग्मानासु कृष्टिषु ।
       ४ ६ २ ०१ ०२c  अरक्षद्दाशुषे गयम् ॥ १३८०
       ४ ६ २ ०१ ०३a  स नो वेदो अमात्यमग्नी रक्षतु शन्तमः ।
       ४ ६ २ ०१ ०३c  उतास्मान्पात्वँहसः ॥ १३८१
       ४ ६ २ ०१ ०४a  उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि ।
       ४ ६ २ ०१ ०४c  धनञ्जयो रणेरणे ॥ १३८२

       ४ ६ २ ०२ ०१a  अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः ।
       ४ ६ २ ०२ ०१c  अरं वहन्त्याशवः ॥ १३८३
       ४ ६ २ ०२ ०२a  अच्छा नो याह्या वहाभि प्रयाँसि वीतये ।
       ४ ६ २ ०२ ०२c  आ देवान्त्सोमपीतये ॥ १३८४
       ४ ६ २ ०२ ०३a  उदग्ने भारत द्युमदजस्रेण दविद्युतत् ।
       ४ ६ २ ०२ ०३c  शोचा वि भाह्यजर ॥ १३८५

       ४ ६ २ ०३०१a  प्र सुन्वानायान्धसो मर्त्तो न वष्ट तद्वचः ।
       ४ ६ २ ०३०१c  अप श्वानमराधसँ हता मखं न भृगवः ॥ १३८६
       ४ ६ २ ०३०२a  आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः ।
       ४ ६ २ ०३०२c  सरज्जारो न योषणां वरो न योनिमासदम् ॥ १३८७
       ४ ६ २ ०३०३a  स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी ।
       ४ ६ २ ०३०३c  हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥ १३८८

       ४ ६ २ ०४०१a  अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि ।
       ४ ६ २ ०४०१c  युधेदापित्वमिच्छसे ॥ १३८९
       ४ ६ २ ०४०२a  न की रेवन्तँ सख्याय विन्दसे पीयन्ति ते सुराश्वः ।
       ४ ६ २ ०४०२c  यदा कृणोषि नदनुँ समूहस्यादित्पितेव हूयसे ॥ १३९०

       ४ ६ २ ०५०१a  आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ।
       ४ ६ २ ०५०१c  ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥ १३९१
       ४ ६ २ ०५०२a  आ त्वा रथे हिरण्यये हरी मयूरशेप्या ।
       ४ ६ २ ०५०२c  शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥ १३९२
       ४ ६ २ ०५०३a  पिबा त्वा३स्य गिर्वणः सुतस्य पूर्वपा इव ।
       ४ ६ २ ०५०३c  परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥ १३९३

       ४ ६ २ ०६०१a  आ सोता परि षिञ्चताश्वं न स्तोममप्तुरँ रजस्तुरम् ।
       ४ ६ २ ०६०१c  वनप्रक्षमुदप्रुतम् ॥ १३९४
       ४ ६ २ ०६०२a  सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने ।
       ४ ६ २ ०६०२c  ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ॥ १३९५

       ४ ६ २ ०७०१a  अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया ।
       ४ ६ २ ०७०१c  समिद्धः शुक्र आहुतः ॥ १३९६
       ४ ६ २ ०७०२a  गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे ।
       ४ ६ २ ०७०२c  सीदन्नृतस्य योनिमा ॥ १३९७
       ४ ६ २ ०७०३a  ब्रह्म प्रजावदा भर जातवेदो विचर्षणे ।
       ४ ६ २ ०७०३c  अग्ने यद्दीदयद्दिवि ॥ १३९८

       ४ ६ २ ०८०१a  अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् ।
       ४ ६ २ ०८०१c  सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ॥ १३९९
       ४ ६ २ ०८०२a  भद्रा वस्त्रा समन्याऽऽ३ वसानो महान्कविर्निवचनानि शँसन् ।
       ४ ६ २ ०८०२c  आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥ १४००
       ४ ६ २ ०८०३a  समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे ।
       ४ ६ २ ०८०३c  अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥ १४०१

       ४ ६ २ ०९०१a  एतो न्विन्द्रँ स्तवाम शुद्धँ शुद्धेन साम्ना ।
       ४ ६ २ ०९०१c  शुद्धैरुक्थैर्वावृध्वाँसँ शुद्धैराशीर्वान्ममत्तु ॥ १४०२
       ४ ६ २ ०९०२a  इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः ।
       ४ ६ २ ०९०२c  शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्य ॥ १४०३
       ४ ६ २ ०९०३a  इन्द्र शुद्धो हि नो रयिँ शुद्धो रत्नानि दाशुषे ।
       ४ ६ २ ०९०३c  शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजँ सिषाससि ॥ १४०४

       ४ ६ २ १००१a  अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः ।
       ४ ६ २ १००१c  देवस्य द्रविणस्यवः ॥ १४०५
       ४ ६ २ १००२a  अग्निर्जुषत नो गिरो होता यो मानुषेष्वा ।
       ४ ६ २ १००२c  स यक्षद्दैव्यं जनम् ॥ १४०६
       ४ ६ २ १००३a  त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः ।
       ४ ६ २ १००३c  त्वया यज्ञं वि तन्वते ॥ १४०७

       ४ ६ २ ११०१a  अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशन्त वाणीः ।
       ४ ६ २ ११०१c  वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि ॥ १४०८
       ४ ६ २ ११०२a  शूरग्रामः सर्ववीरः सहावान्जेता पवस्व सनिता धनानि ।
       ४ ६ २ ११०२c  तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून् ॥ १४०९
       ४ ६ २ ११०३a  उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी ।
       ४ ६ २ ११०३c  अपः सिषासन्नुषसः स्वा३र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥ १४१०

       ४ ६ २ १२०१a  त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः ।
       ४ ६ २ १२०१c  त्वं वृत्राणि हँस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥ १४११
       ४ ६ २ १२०२a  तमु त्वा नूनमसुर प्रचेतसँ राधो भागमिवेमहे ।
       ४ ६ २ १२०२c  महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥ १४१२

       ४ ६ २ १३०१a  यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् ।
       ४ ६ २ १३०१c  अस्य यज्ञस्य सुक्रतुम् ॥ १४१३
       ४ ६ २ १३०२a  अपां नपातँ सुभगँ सुदीदितिमग्निमु श्रेष्ठशोचिषम् ।
       ४ ६ २ १३०२c  स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥ १४१४

       ४ ६ २ १४०१a  यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः ।
       ४ ६ २ १४०१c  स यन्ता शश्वतीरिषः ॥ १४१५
       ४ ६ २ १४०२a  न किरस्य सहन्त्य पर्येता कयस्य चित् ।
       ४ ६ २ १४०२c  वाजो अस्ति श्रवाय्यः ॥ १४१६
       ४ ६ २ १४०३a  स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता ।
       ४ ६ २ १४०३c  विप्रेभिरस्तु सनिता ॥ १४१७

       ४ ६ २ १५०१a  साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः ।
       ४ ६ २ १५०१c  हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥ १४१८
       ४ ६ २ १५०२a  सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः ।
       ४ ६ २ १५०२c  मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥ १४१९
       ४ ६ २ १५०३a  उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः ।
       ४ ६ २ १५०३c  मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ॥ १४२०

       ४ ६ २ १६००a  पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।
       ४ ६ २ १६००c  आपिर्नो बोधि सधमाद्ये वृधे३ऽस्माँ अवन्तु ते धियः ॥ १४२१
       ४ ६ २ १६००a  भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये ।
       ४ ६ २ १६००c  अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥ १४२२

       ४ ६ २ १७०१a  त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि ।
       ४ ६ २ १७०१c  चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥ १४२३
       ४ ६ २ १७०२a  स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे ।
       ४ ६ २ १७०२c  तेजिष्ठा अपो मँहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥ १४२४
       ४ ६ २ १७०३a  ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु ।
       ४ ६ २ १७०३c  येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥ १४२५

       ४ ६ २ १८०१a  अभि वायुं वीत्यर्षा गृणानो३ऽभि मित्रावरुणा पूयमानः ।
       ४ ६ २ १८०१c  अभी नरं धीजवनँ रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥ १४२६
       ४ ६ २ १८०२a  अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः ।
       ४ ६ २ १८०२c  अभि चन्द्रा भर्त्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥ १४२७
       ४ ६ २ १८०३a  अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः ।
       ४ ६ २ १८०३c  अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥ १४२८

       ४ ६ २ १९०१a  यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।
       ४ ६ २ १९०१c  तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् ॥ १४२९
       ४ ६ २ १९०२a  तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः ।
       ४ ६ २ १९०२c  तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥ १४३०
       ४ ६ २ १९०३a  आमासु पक्वमैरय आ सूर्यँ रोहयो दिवि ।
       ४ ६ २ १९०३c  घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥ १४३१

       ४ ६ २ २००१a  मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।
       ४ ६ २ २००१c  वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥ १४३२
       ४ ६ २ २००२a  आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः ।
       ४ ६ २ २००२c  सहावाँ इन्द्र सानसिः पृतनषाडमर्त्यः ॥ १४३३
       ४ ६ २ २००३a  त्वँ हि शूरः सनिता चोदयो मनुषो रथम् ।
       ४ ६ २ २००३c  सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥ १४३४


                               ।। इत्युत्तरार्चिकः ।।

                          ।। इति सामवेदसंहिता समाप्ता ।।

    No comments

    Post Top Ad

    Post Bottom Ad