Header Ads

  • Breaking News

    सामवेद संहिता कौथुम शाखा । षष्ठ प्रपाठकः । तृतीयोऽर्धः ।। Astro Classes, Silvassa.

    सामवेद संहिता कौथुम शाखा । षष्ठ प्रपाठकः ।  तृतीयोऽर्धः ।। Astro Classes, Silvassa.

                 ।।  पूर्वार्चिकः      ।।      छन्द आर्चिकः  ।।

                          ।।  आग्नेयं काण्डम् ।।

                             ।।  षष्ठ प्रपाठकः ।  तृतीयोऽर्धः  ।।

       ४ ६ ३ ०१०१a  पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि ।
       ४ ६ ३ ०१०१c  अयक्ष्मा बृहतीरिषः ॥ १४३५
       ४ ६ ३ ०१०२a  तया पवस्व धारया यया गाव इहागमन् ।
       ४ ६ ३ ०१०२c  जन्यास उप नो गृहम् ॥ १४३६
       ४ ६ ३ ०१०३a  घृतं पवस्व धारया यज्ञेषु देववीतमः ।
       ४ ६ ३ ०१०३c  अस्मभ्यं वृष्टिमा पव ॥ १४३७
       ४ ६ ३ ०१०४a  स न ऊर्जे व्या३व्ययं पवित्रं धाव धारया ।
       ४ ६ ३ ०१०४c  देवासः शृणवन्हि कम् ॥ १४३८
       ४ ६ ३ ०१०५a  पवमानो असिष्यदद्रक्षाँस्यपजङ्घनत् ।
       ४ ६ ३ ०१०५c  प्रत्नवद्रोचयन्रुचः ॥ १४३९

       ४ ६ ३ ०२०१a  प्रत्यस्मै पिपीषते विश्वानि विदुषे भर ।
       ४ ६ ३ ०२०१c  अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥ १४४०
       ४ ६ ३ ०२०२a  एमेनं प्रत्येतन सोमेभिः सोमपातमम् ।
       ४ ६ ३ ०२०२c  अमत्रेभिरृजीषिणमिन्द्रँ सुतेभिरिन्दुभिः ॥ १४४१
       ४ ६ ३ ०२०३a  यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ ।
       ४ ६ ३ ०२०३c  वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते ॥ १४४२
       ४ ६ ३ ०२०४a  अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् ।
       ४ ६ ३ ०२०४c  कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् ॥ १४४३

       ४ ६ ३ ०३०१a  बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे ।
       ४ ६ ३ ०३०१c  सोमाय गाथमर्चत ॥ १४४४
       ४ ६ ३ ०३०२a  हस्तच्युतेभिरद्रिभिः सुतँ सोमं पुनीतन ।
       ४ ६ ३ ०३०२c  मधावा धावता मधु ॥ १४४५
       ४ ६ ३ ०३०३a  नमसेदुप सीदत दध्नेदभि श्रीणीतन ।
       ४ ६ ३ ०३०३c  इन्दुमिन्द्रे दधातन ॥ १४४६
       ४ ६ ३ ०३०४a  अमित्रहा विचर्षणिः पवस्व सोम शं गवे ।
       ४ ६ ३ ०३०४c  देवेभ्यो अनुकामकृत् ॥ १४४७
       ४ ६ ३ ०३०५a  इन्द्राय सोम पातवे मदाय परि षिच्यसे ।
       ४ ६ ३ ०३०५c  मनश्चिन्मनसस्पतिः ॥ १४४८
       ४ ६ ३ ०३०६a  पवमान सुवीर्यँ रयिँ सोम रिरीहि नः ।
       ४ ६ ३ ०३०६c  इन्दविन्द्रेण नो युजा ॥ १४४९

       ४ ६ ३ ०४०१a  उद्धेदभि श्रुतामघं वृषमं नर्यापसम् ।
       ४ ६ ३ ०४०१c  अस्तारमेषि सूर्य ॥ १४५०
       ४ ६ ३ ०४०२a  नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
       ४ ६ ३ ०४०२c  अहिं च वृत्रहावधीत् ॥ १४५१
       ४ ६ ३ ०४०३a  स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् ।
       ४ ६ ३ ०४०३c  उरुधारेव दोहते ॥ १४५२

       ४ ६ ३ ०५०१a  विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् ।
       ४ ६ ३ ०५०१c  वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥ १४५३
       ४ ६ ३ ०५०२a  विभ्राड् बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितम् ।
       ४ ६ ३ ०५०२c  अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥ १४५४
       ४ ६ ३ ०५०३a  इदँ श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् ।
       ४ ६ ३ ०५०३c  विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥ १४५५

       ४ ६ ३ ०६०१a  इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
       ४ ६ ३ ०६०१c  शिक्षा णो अस्मिन्पुरुहूत यामनि जीव ज्योतिरशीमहि ॥ १४५६
       ४ ६ ३ ०६०२a  मा नो अज्ञाता वृजना दुराध्यो३ माशिवासोऽव क्रमुः ।
       ४ ६ ३ ०६०२c  त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥ १४५७

       ४ ६ ३ ०७०१a  अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः ।
       ४ ६ ३ ०७०१c  विश्वा च नो जरितॄन्त्सत्पते अहा दिवा नक्तं च रक्षिषः ॥ १४५८
       ४ ६ ३ ०७०२a  प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् ।
       ४ ६ ३ ०७०२c  उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥ १४५९

       ४ ६ ३ ०८०१a  जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः ।
       ४ ६ ३ ०८०१c  सरस्वन्तँ हवामहे ॥ १४६०

       ४ ६ ३ ०९०१a  उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।
       ४ ६ ३ ०९०१c  सरस्वती स्तोम्या भूत् ॥ १४६१

       ४ ६ ३ १००१a  तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
       ४ ६ ३ १००१c  धियो यो नः प्रचोदयात् ॥ १४६२
       ४ ६ ३ १००२a  सोमानाँ स्वरणं कृणुहि ब्रह्मणस्पते ।
       ४ ६ ३ १००२a  कक्षीवन्तँ य औशिजः ॥ १४६३
       ४ ६ ३ १००३a  अग्न आयूँषि पवसे आ सुवोर्जं इषं च नः ।
       ४ ६ ३ १००३a  आरे बाधस्व दुच्छुनाम् ॥ १४६४

       ४ ६ ३ ११०१a  ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य ।
       ४ ६ ३ ११०१c  महि वा क्षत्रं देवेषु ॥ १४६५
       ४ ६ ३ ११०२a  ऋतमृतेन सपन्तेषिरं दक्षमाशाते ।
       ४ ६ ३ ११०२c  अद्रुहा देवौ वर्धेते ॥ १४६६
       ४ ६ ३ ११०३a  वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः ।
       ४ ६ ३ ११०३c  बृहन्तं गर्त्तमाशाते ॥ १४६७

       ४ ६ ३ १२०१a  युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
       ४ ६ ३ १२०१c  रोचन्ते रोचना दिवि ॥ १४६८
       ४ ६ ३ १२०२a  युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
       ४ ६ ३ १२०२c  शोणा धृष्णू नृवाहसा ॥ १४६९
       ४ ६ ३ १२०३a  केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे ।
       ४ ६ ३ १२०३c  समुषद्भिरजायथाः ॥ १४७०

       ४ ६ ३ १३०१a  अयँ सोम इन्द्र तुभ्यँ सुन्वे तुभ्यं पवते त्वमस्य पाहि ।
       ४ ६ ३ १३०१c  त्वँ ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥ १४७१
       ४ ६ ३ १३०२a  स ईँ रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि ।
       ४ ६ ३ १३०२c  आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥ १४७२
       ४ ६ ३ १३०३a  शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् ।
       ४ ६ ३ १३०३c  आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ॥ १४७३

       ४ ६ ३ १४०१a  त्वमग्ने यज्ञानाँ होता विश्वेषाँ हितः ।
       ४ ६ ३ १४०१c  देवेभिर्मानुषे जने ॥ १४७४
       ४ ६ ३ १४०२a  स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः ।
       ४ ६ ३ १४०२c  आ देवान्वक्षि यक्षि च ॥ १४७५
       ४ ६ ३ १४०३a  वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा ।
       ४ ६ ३ १४०३c  अग्ने यज्ञेषु सुक्रतो ॥ १४७६

       ४ ६ ३ १५०१a  होता देवो अमर्त्यः पुरस्तादेति मायया ।
       ४ ६ ३ १५०१c  विदथानि प्रचोदयन् ॥ १४७७
       ४ ६ ३ १५०२a  वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते ।
       ४ ६ ३ १५०२c  विप्रो यज्ञस्य साधनः ॥ १४७८
       ४ ६ ३ १५०३a  धिया चक्रे वरेण्यो भूतानां गर्भमा दधे ।
       ४ ६ ३ १५०३c  दक्षस्य पितरं तना ॥ १४७९

       ४ ६ ३ १६०१a  आ सुते सिञ्चत श्रियँ रोदस्योरभिश्रियम् ।
       ४ ६ ३ १६०१c  रसा दधीत वृषभम् ॥ १४८०
       ४ ६ ३ १६०२a  ते जानत स्वमोक्या३ँ सं वत्सासो न मातृभिः ।
       ४ ६ ३ १६०२c  मिथो नसन्त जामिभिः ॥ १४८१
       ४ ६ ३ १६०३a  उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।
       ४ ६ ३ १६०३c  इन्द्रे अग्ना नमः स्वः ॥ १४८२

       ४ ६ ३ १७०१a  तदिदास भुवनेषु ज्येष्टं यतो जज्ञा उग्रस्त्वेषनृम्णः ।
       ४ ६ ३ १७०१c  सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥ १४८३
       ४ ६ ३ १७०२a  वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
       ४ ६ ३ १७०२c  अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥ १४८४
       ४ ६ ३ १७०३a  त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः ।
       ४ ६ ३ १७०३c  स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥ १४८५

       ४ ६ ३ १८०१a  त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् ।
       ४ ६ ३ १८०१c  स ईं ममाद महि कर्म कर्तवे महामुरुँ सैनँ सश्चद्देवो देवँ सत्य इन्दुः सत्यमिन्द्रम् ॥ १४८६
       ४ ६ ३ १८०२a  साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः ।
       ४ ६ ३ १८०२c  दाता राध स्तुवते काम्यं वसु प्रचेतन सैनँ सश्चद्देवो देवँ सत्य इन्दुः सत्यमिन्द्रम् ॥ १४८७
       ४ ६ ३ १८०३a  अध त्विषीमाँ अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे ।
       ४ ६ ३ १८०३c  अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनँ सश्चद्देवो देवँ सत्य इन्दुः सत्यमिन्द्रम् ॥ १४८८


                               ।। इत्युत्तरार्चिकः ।।

                          ।। इति सामवेदसंहिता समाप्ता ।।

    No comments

    Post Top Ad

    Post Bottom Ad