सामवेद संहिता कौथुम शाखा । षष्ठ प्रपाठकः । तृतीयोऽर्धः ।। Astro Classes, Silvassa.
सामवेद संहिता कौथुम शाखा । षष्ठ प्रपाठकः । तृतीयोऽर्धः ।। Astro Classes, Silvassa.
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। षष्ठ प्रपाठकः । तृतीयोऽर्धः ।।
४ ६ ३ ०१०१a पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि ।
४ ६ ३ ०१०१c अयक्ष्मा बृहतीरिषः ॥ १४३५
४ ६ ३ ०१०२a तया पवस्व धारया यया गाव इहागमन् ।
४ ६ ३ ०१०२c जन्यास उप नो गृहम् ॥ १४३६
४ ६ ३ ०१०३a घृतं पवस्व धारया यज्ञेषु देववीतमः ।
४ ६ ३ ०१०३c अस्मभ्यं वृष्टिमा पव ॥ १४३७
४ ६ ३ ०१०४a स न ऊर्जे व्या३व्ययं पवित्रं धाव धारया ।
४ ६ ३ ०१०४c देवासः शृणवन्हि कम् ॥ १४३८
४ ६ ३ ०१०५a पवमानो असिष्यदद्रक्षाँस्यपजङ्घनत् ।
४ ६ ३ ०१०५c प्रत्नवद्रोचयन्रुचः ॥ १४३९
४ ६ ३ ०२०१a प्रत्यस्मै पिपीषते विश्वानि विदुषे भर ।
४ ६ ३ ०२०१c अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥ १४४०
४ ६ ३ ०२०२a एमेनं प्रत्येतन सोमेभिः सोमपातमम् ।
४ ६ ३ ०२०२c अमत्रेभिरृजीषिणमिन्द्रँ सुतेभिरिन्दुभिः ॥ १४४१
४ ६ ३ ०२०३a यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ ।
४ ६ ३ ०२०३c वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते ॥ १४४२
४ ६ ३ ०२०४a अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् ।
४ ६ ३ ०२०४c कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् ॥ १४४३
४ ६ ३ ०३०१a बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे ।
४ ६ ३ ०३०१c सोमाय गाथमर्चत ॥ १४४४
४ ६ ३ ०३०२a हस्तच्युतेभिरद्रिभिः सुतँ सोमं पुनीतन ।
४ ६ ३ ०३०२c मधावा धावता मधु ॥ १४४५
४ ६ ३ ०३०३a नमसेदुप सीदत दध्नेदभि श्रीणीतन ।
४ ६ ३ ०३०३c इन्दुमिन्द्रे दधातन ॥ १४४६
४ ६ ३ ०३०४a अमित्रहा विचर्षणिः पवस्व सोम शं गवे ।
४ ६ ३ ०३०४c देवेभ्यो अनुकामकृत् ॥ १४४७
४ ६ ३ ०३०५a इन्द्राय सोम पातवे मदाय परि षिच्यसे ।
४ ६ ३ ०३०५c मनश्चिन्मनसस्पतिः ॥ १४४८
४ ६ ३ ०३०६a पवमान सुवीर्यँ रयिँ सोम रिरीहि नः ।
४ ६ ३ ०३०६c इन्दविन्द्रेण नो युजा ॥ १४४९
४ ६ ३ ०४०१a उद्धेदभि श्रुतामघं वृषमं नर्यापसम् ।
४ ६ ३ ०४०१c अस्तारमेषि सूर्य ॥ १४५०
४ ६ ३ ०४०२a नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
४ ६ ३ ०४०२c अहिं च वृत्रहावधीत् ॥ १४५१
४ ६ ३ ०४०३a स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् ।
४ ६ ३ ०४०३c उरुधारेव दोहते ॥ १४५२
४ ६ ३ ०५०१a विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् ।
४ ६ ३ ०५०१c वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥ १४५३
४ ६ ३ ०५०२a विभ्राड् बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितम् ।
४ ६ ३ ०५०२c अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥ १४५४
४ ६ ३ ०५०३a इदँ श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् ।
४ ६ ३ ०५०३c विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥ १४५५
४ ६ ३ ०६०१a इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
४ ६ ३ ०६०१c शिक्षा णो अस्मिन्पुरुहूत यामनि जीव ज्योतिरशीमहि ॥ १४५६
४ ६ ३ ०६०२a मा नो अज्ञाता वृजना दुराध्यो३ माशिवासोऽव क्रमुः ।
४ ६ ३ ०६०२c त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥ १४५७
४ ६ ३ ०७०१a अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः ।
४ ६ ३ ०७०१c विश्वा च नो जरितॄन्त्सत्पते अहा दिवा नक्तं च रक्षिषः ॥ १४५८
४ ६ ३ ०७०२a प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् ।
४ ६ ३ ०७०२c उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥ १४५९
४ ६ ३ ०८०१a जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः ।
४ ६ ३ ०८०१c सरस्वन्तँ हवामहे ॥ १४६०
४ ६ ३ ०९०१a उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।
४ ६ ३ ०९०१c सरस्वती स्तोम्या भूत् ॥ १४६१
४ ६ ३ १००१a तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
४ ६ ३ १००१c धियो यो नः प्रचोदयात् ॥ १४६२
४ ६ ३ १००२a सोमानाँ स्वरणं कृणुहि ब्रह्मणस्पते ।
४ ६ ३ १००२a कक्षीवन्तँ य औशिजः ॥ १४६३
४ ६ ३ १००३a अग्न आयूँषि पवसे आ सुवोर्जं इषं च नः ।
४ ६ ३ १००३a आरे बाधस्व दुच्छुनाम् ॥ १४६४
४ ६ ३ ११०१a ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य ।
४ ६ ३ ११०१c महि वा क्षत्रं देवेषु ॥ १४६५
४ ६ ३ ११०२a ऋतमृतेन सपन्तेषिरं दक्षमाशाते ।
४ ६ ३ ११०२c अद्रुहा देवौ वर्धेते ॥ १४६६
४ ६ ३ ११०३a वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः ।
४ ६ ३ ११०३c बृहन्तं गर्त्तमाशाते ॥ १४६७
४ ६ ३ १२०१a युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
४ ६ ३ १२०१c रोचन्ते रोचना दिवि ॥ १४६८
४ ६ ३ १२०२a युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
४ ६ ३ १२०२c शोणा धृष्णू नृवाहसा ॥ १४६९
४ ६ ३ १२०३a केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे ।
४ ६ ३ १२०३c समुषद्भिरजायथाः ॥ १४७०
४ ६ ३ १३०१a अयँ सोम इन्द्र तुभ्यँ सुन्वे तुभ्यं पवते त्वमस्य पाहि ।
४ ६ ३ १३०१c त्वँ ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥ १४७१
४ ६ ३ १३०२a स ईँ रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि ।
४ ६ ३ १३०२c आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥ १४७२
४ ६ ३ १३०३a शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् ।
४ ६ ३ १३०३c आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ॥ १४७३
४ ६ ३ १४०१a त्वमग्ने यज्ञानाँ होता विश्वेषाँ हितः ।
४ ६ ३ १४०१c देवेभिर्मानुषे जने ॥ १४७४
४ ६ ३ १४०२a स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः ।
४ ६ ३ १४०२c आ देवान्वक्षि यक्षि च ॥ १४७५
४ ६ ३ १४०३a वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा ।
४ ६ ३ १४०३c अग्ने यज्ञेषु सुक्रतो ॥ १४७६
४ ६ ३ १५०१a होता देवो अमर्त्यः पुरस्तादेति मायया ।
४ ६ ३ १५०१c विदथानि प्रचोदयन् ॥ १४७७
४ ६ ३ १५०२a वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते ।
४ ६ ३ १५०२c विप्रो यज्ञस्य साधनः ॥ १४७८
४ ६ ३ १५०३a धिया चक्रे वरेण्यो भूतानां गर्भमा दधे ।
४ ६ ३ १५०३c दक्षस्य पितरं तना ॥ १४७९
४ ६ ३ १६०१a आ सुते सिञ्चत श्रियँ रोदस्योरभिश्रियम् ।
४ ६ ३ १६०१c रसा दधीत वृषभम् ॥ १४८०
४ ६ ३ १६०२a ते जानत स्वमोक्या३ँ सं वत्सासो न मातृभिः ।
४ ६ ३ १६०२c मिथो नसन्त जामिभिः ॥ १४८१
४ ६ ३ १६०३a उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।
४ ६ ३ १६०३c इन्द्रे अग्ना नमः स्वः ॥ १४८२
४ ६ ३ १७०१a तदिदास भुवनेषु ज्येष्टं यतो जज्ञा उग्रस्त्वेषनृम्णः ।
४ ६ ३ १७०१c सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥ १४८३
४ ६ ३ १७०२a वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
४ ६ ३ १७०२c अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥ १४८४
४ ६ ३ १७०३a त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः ।
४ ६ ३ १७०३c स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥ १४८५
४ ६ ३ १८०१a त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् ।
४ ६ ३ १८०१c स ईं ममाद महि कर्म कर्तवे महामुरुँ सैनँ सश्चद्देवो देवँ सत्य इन्दुः सत्यमिन्द्रम् ॥ १४८६
४ ६ ३ १८०२a साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः ।
४ ६ ३ १८०२c दाता राध स्तुवते काम्यं वसु प्रचेतन सैनँ सश्चद्देवो देवँ सत्य इन्दुः सत्यमिन्द्रम् ॥ १४८७
४ ६ ३ १८०३a अध त्विषीमाँ अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे ।
४ ६ ३ १८०३c अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनँ सश्चद्देवो देवँ सत्य इन्दुः सत्यमिन्द्रम् ॥ १४८८
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। षष्ठ प्रपाठकः । तृतीयोऽर्धः ।।
४ ६ ३ ०१०१a पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि ।
४ ६ ३ ०१०१c अयक्ष्मा बृहतीरिषः ॥ १४३५
४ ६ ३ ०१०२a तया पवस्व धारया यया गाव इहागमन् ।
४ ६ ३ ०१०२c जन्यास उप नो गृहम् ॥ १४३६
४ ६ ३ ०१०३a घृतं पवस्व धारया यज्ञेषु देववीतमः ।
४ ६ ३ ०१०३c अस्मभ्यं वृष्टिमा पव ॥ १४३७
४ ६ ३ ०१०४a स न ऊर्जे व्या३व्ययं पवित्रं धाव धारया ।
४ ६ ३ ०१०४c देवासः शृणवन्हि कम् ॥ १४३८
४ ६ ३ ०१०५a पवमानो असिष्यदद्रक्षाँस्यपजङ्घनत् ।
४ ६ ३ ०१०५c प्रत्नवद्रोचयन्रुचः ॥ १४३९
४ ६ ३ ०२०१a प्रत्यस्मै पिपीषते विश्वानि विदुषे भर ।
४ ६ ३ ०२०१c अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥ १४४०
४ ६ ३ ०२०२a एमेनं प्रत्येतन सोमेभिः सोमपातमम् ।
४ ६ ३ ०२०२c अमत्रेभिरृजीषिणमिन्द्रँ सुतेभिरिन्दुभिः ॥ १४४१
४ ६ ३ ०२०३a यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ ।
४ ६ ३ ०२०३c वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते ॥ १४४२
४ ६ ३ ०२०४a अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् ।
४ ६ ३ ०२०४c कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् ॥ १४४३
४ ६ ३ ०३०१a बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे ।
४ ६ ३ ०३०१c सोमाय गाथमर्चत ॥ १४४४
४ ६ ३ ०३०२a हस्तच्युतेभिरद्रिभिः सुतँ सोमं पुनीतन ।
४ ६ ३ ०३०२c मधावा धावता मधु ॥ १४४५
४ ६ ३ ०३०३a नमसेदुप सीदत दध्नेदभि श्रीणीतन ।
४ ६ ३ ०३०३c इन्दुमिन्द्रे दधातन ॥ १४४६
४ ६ ३ ०३०४a अमित्रहा विचर्षणिः पवस्व सोम शं गवे ।
४ ६ ३ ०३०४c देवेभ्यो अनुकामकृत् ॥ १४४७
४ ६ ३ ०३०५a इन्द्राय सोम पातवे मदाय परि षिच्यसे ।
४ ६ ३ ०३०५c मनश्चिन्मनसस्पतिः ॥ १४४८
४ ६ ३ ०३०६a पवमान सुवीर्यँ रयिँ सोम रिरीहि नः ।
४ ६ ३ ०३०६c इन्दविन्द्रेण नो युजा ॥ १४४९
४ ६ ३ ०४०१a उद्धेदभि श्रुतामघं वृषमं नर्यापसम् ।
४ ६ ३ ०४०१c अस्तारमेषि सूर्य ॥ १४५०
४ ६ ३ ०४०२a नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
४ ६ ३ ०४०२c अहिं च वृत्रहावधीत् ॥ १४५१
४ ६ ३ ०४०३a स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् ।
४ ६ ३ ०४०३c उरुधारेव दोहते ॥ १४५२
४ ६ ३ ०५०१a विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् ।
४ ६ ३ ०५०१c वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥ १४५३
४ ६ ३ ०५०२a विभ्राड् बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितम् ।
४ ६ ३ ०५०२c अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥ १४५४
४ ६ ३ ०५०३a इदँ श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् ।
४ ६ ३ ०५०३c विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥ १४५५
४ ६ ३ ०६०१a इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
४ ६ ३ ०६०१c शिक्षा णो अस्मिन्पुरुहूत यामनि जीव ज्योतिरशीमहि ॥ १४५६
४ ६ ३ ०६०२a मा नो अज्ञाता वृजना दुराध्यो३ माशिवासोऽव क्रमुः ।
४ ६ ३ ०६०२c त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥ १४५७
४ ६ ३ ०७०१a अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः ।
४ ६ ३ ०७०१c विश्वा च नो जरितॄन्त्सत्पते अहा दिवा नक्तं च रक्षिषः ॥ १४५८
४ ६ ३ ०७०२a प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् ।
४ ६ ३ ०७०२c उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥ १४५९
४ ६ ३ ०८०१a जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः ।
४ ६ ३ ०८०१c सरस्वन्तँ हवामहे ॥ १४६०
४ ६ ३ ०९०१a उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।
४ ६ ३ ०९०१c सरस्वती स्तोम्या भूत् ॥ १४६१
४ ६ ३ १००१a तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
४ ६ ३ १००१c धियो यो नः प्रचोदयात् ॥ १४६२
४ ६ ३ १००२a सोमानाँ स्वरणं कृणुहि ब्रह्मणस्पते ।
४ ६ ३ १००२a कक्षीवन्तँ य औशिजः ॥ १४६३
४ ६ ३ १००३a अग्न आयूँषि पवसे आ सुवोर्जं इषं च नः ।
४ ६ ३ १००३a आरे बाधस्व दुच्छुनाम् ॥ १४६४
४ ६ ३ ११०१a ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य ।
४ ६ ३ ११०१c महि वा क्षत्रं देवेषु ॥ १४६५
४ ६ ३ ११०२a ऋतमृतेन सपन्तेषिरं दक्षमाशाते ।
४ ६ ३ ११०२c अद्रुहा देवौ वर्धेते ॥ १४६६
४ ६ ३ ११०३a वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः ।
४ ६ ३ ११०३c बृहन्तं गर्त्तमाशाते ॥ १४६७
४ ६ ३ १२०१a युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
४ ६ ३ १२०१c रोचन्ते रोचना दिवि ॥ १४६८
४ ६ ३ १२०२a युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
४ ६ ३ १२०२c शोणा धृष्णू नृवाहसा ॥ १४६९
४ ६ ३ १२०३a केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे ।
४ ६ ३ १२०३c समुषद्भिरजायथाः ॥ १४७०
४ ६ ३ १३०१a अयँ सोम इन्द्र तुभ्यँ सुन्वे तुभ्यं पवते त्वमस्य पाहि ।
४ ६ ३ १३०१c त्वँ ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥ १४७१
४ ६ ३ १३०२a स ईँ रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि ।
४ ६ ३ १३०२c आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥ १४७२
४ ६ ३ १३०३a शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् ।
४ ६ ३ १३०३c आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ॥ १४७३
४ ६ ३ १४०१a त्वमग्ने यज्ञानाँ होता विश्वेषाँ हितः ।
४ ६ ३ १४०१c देवेभिर्मानुषे जने ॥ १४७४
४ ६ ३ १४०२a स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः ।
४ ६ ३ १४०२c आ देवान्वक्षि यक्षि च ॥ १४७५
४ ६ ३ १४०३a वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा ।
४ ६ ३ १४०३c अग्ने यज्ञेषु सुक्रतो ॥ १४७६
४ ६ ३ १५०१a होता देवो अमर्त्यः पुरस्तादेति मायया ।
४ ६ ३ १५०१c विदथानि प्रचोदयन् ॥ १४७७
४ ६ ३ १५०२a वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते ।
४ ६ ३ १५०२c विप्रो यज्ञस्य साधनः ॥ १४७८
४ ६ ३ १५०३a धिया चक्रे वरेण्यो भूतानां गर्भमा दधे ।
४ ६ ३ १५०३c दक्षस्य पितरं तना ॥ १४७९
४ ६ ३ १६०१a आ सुते सिञ्चत श्रियँ रोदस्योरभिश्रियम् ।
४ ६ ३ १६०१c रसा दधीत वृषभम् ॥ १४८०
४ ६ ३ १६०२a ते जानत स्वमोक्या३ँ सं वत्सासो न मातृभिः ।
४ ६ ३ १६०२c मिथो नसन्त जामिभिः ॥ १४८१
४ ६ ३ १६०३a उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।
४ ६ ३ १६०३c इन्द्रे अग्ना नमः स्वः ॥ १४८२
४ ६ ३ १७०१a तदिदास भुवनेषु ज्येष्टं यतो जज्ञा उग्रस्त्वेषनृम्णः ।
४ ६ ३ १७०१c सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥ १४८३
४ ६ ३ १७०२a वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
४ ६ ३ १७०२c अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥ १४८४
४ ६ ३ १७०३a त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः ।
४ ६ ३ १७०३c स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥ १४८५
४ ६ ३ १८०१a त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् ।
४ ६ ३ १८०१c स ईं ममाद महि कर्म कर्तवे महामुरुँ सैनँ सश्चद्देवो देवँ सत्य इन्दुः सत्यमिन्द्रम् ॥ १४८६
४ ६ ३ १८०२a साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः ।
४ ६ ३ १८०२c दाता राध स्तुवते काम्यं वसु प्रचेतन सैनँ सश्चद्देवो देवँ सत्य इन्दुः सत्यमिन्द्रम् ॥ १४८७
४ ६ ३ १८०३a अध त्विषीमाँ अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे ।
४ ६ ३ १८०३c अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनँ सश्चद्देवो देवँ सत्य इन्दुः सत्यमिन्द्रम् ॥ १४८८
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।

No comments