सामवेद संहिता कौथुम शाखा । पञ्चम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.
सामवेद संहिता कौथुम शाखा । पञ्चम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। पञ्चम प्रपाठकः । द्वितीयोऽर्धः ।।
४ ५ २ ०१ ०१a अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः ।
४ ५ २ ०१ ०१c वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥ १२५३
४ ५ २ ०१ ०२a मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः ।
४ ५ २ ०१ ०२c मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥ १२५४
४ ५ २ ०१ ०३a महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् ।
४ ५ २ ०१ ०३c अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥ १२५५
४ ५ २ ०२ ०१a एष देवो अमर्त्यः पर्णवीरिव दीयते ।
४ ५ २ ०२ ०१c अभि द्रोणान्यासदम् ॥ १२५६
४ ५ २ ०२ ०२a एष विप्रैरभिष्टुतोऽपो देवो वि गाहते ।
४ ५ २ ०२ ०२c दधद्रत्नानि दाशुषे ॥ १२५७
४ ५ २ ०२ ०३a एष विश्वानि वार्या शूरो यन्निव सत्वभिः ।
४ ५ २ ०२ ०३c पवमानः सिषासति ॥ १२५८
४ ५ २ ०२ ०४a एष देवो रथर्यति पवमानो दिशस्यति ।
४ ५ २ ०२ ०४c आविष्कृणोति वग्वनुम् ॥ १२५९
४ ५ २ ०२ ०५a एष देवो विपन्युभिः पवमान ऋतायुभिः ।
४ ५ २ ०२ ०५c हरिर्वाजाय मृज्यते ॥ १२६०
४ ५ २ ०२ ०६a एष देवो विपा कृतोऽति ह्वराँसि धावति ।
४ ५ २ ०२ ०६c पवमानो अदाभ्यः ॥ १२६१
४ ५ २ ०२ ०७a एष दिवं वि धावति तिरो रजाँसि धारया ।
४ ५ २ ०२ ०७c पवमानः कनिक्रदत् ॥ १२६२
४ ५ २ ०२ ०८a एष दिवं व्यासरत्तिरो रजाँस्यस्पृतः ।
४ ५ २ ०२ ०८c पवमानः स्वध्वरः ॥ १२६३
४ ५ २ ०२ ०९a एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।
४ ५ २ ०२ ०९c हरिः पवित्रे अर्षति ॥ १२६४
४ ५ २ ०२ १०a एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः ।
४ ५ २ ०२ १०c धारया पवते सुतः ॥ १२६५
४ ५ २ ०३ ०१a एष धिया यात्यण्व्य शूरो रथेभिराशुभिः ।
४ ५ २ ०३ ०१c गच्छन्निन्द्रस्य निष्कृतम् ॥ १२६६
४ ५ २ ०३ ०२a एष पुरू धियायते बृहते देवतातये ।
४ ५ २ ०३ ०२c यत्रामृतास आशत ॥ १२६७
४ ५ २ ०३ ०३a एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः ।
४ ५ २ ०३ ०३c प्रचक्राणं महीरिषः ॥ १२६८
४ ५ २ ०३ ०४a एष हितो वि नीयतेऽन्तः शुन्ध्यावता पथा ।
४ ५ २ ०३ ०४c यदी तुञ्जन्ति भूर्णयः ॥ १२६९
४ ५ २ ०३ ०५a एष रुक्मिभिरीयते वाजि शुभ्रेभिरँशुभिः ।
४ ५ २ ०३ ०५c पतिः सिन्धूनां भवन् ॥ १२७०
४ ५ २ ०३ ०६a एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो३ वृषा ।
४ ५ २ ०३ ०६c नृम्णा दधान ओजसा ॥ १२७१
४ ५ २ ०३ ०७a एष वसूनि पिब्दनः परुषा ययिवाँ अति ।
४ ५ २ ०३ ०७c अव शादेषु गच्छति ॥ १२७२
४ ५ २ ०३ ०८a एतमु त्यं दश क्षिपो हरिँ हिवन्ति यातवे ।
४ ५ २ ०३ ०८c स्वायुधं मदिन्तमम् ॥ १२७३
४ ५ २ ०४ ०१a एष उ स्य वृषा रथोऽव्या वारेभिरव्यत ।
४ ५ २ ०४ ०१c गच्छन्वाजँ सहस्रिणम् ॥ १२७४
४ ५ २ ०४ ०२a एतं त्रितस्य योषणो हरिँ हिन्वन्त्यद्रिभिः ।
४ ५ २ ०४ ०२c इन्दुमिन्द्राय पीतये ॥ १२७५
४ ५ २ ०४ ०३a एष स्य मानुषीष्वा श्येनो न विक्षु सीदति ।
४ ५ २ ०४ ०३c गच्छं जारो न योषितम् ॥ १२७६
४ ५ २ ०४ ०४a एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः ।
४ ५ २ ०४ ०४c य इन्दुर्वारमाविशत् ॥ १२७७
४ ५ २ ०४ ०५a एष स्य पीतये सुतो हरिरर्षति धर्णसिः ।
४ ५ २ ०४ ०५c क्रन्दन्योनिमभि प्रियम् ॥ १२७८
४ ५ २ ०४ ०६a एतं त्यँ हरितो दश मर्मृज्यन्ते अपस्युवः ।
४ ५ २ ०४ ०६c याभिर्मदाय शुम्भते ॥ १२७९
४ ५ २ ०५ ०१a एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः ।
४ ५ २ ०५ ०१c अव्यो वारं वि धावति ॥ १२८०
४ ५ २ ०५ ०२a एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः ।
४ ५ २ ०५ ०२c विश्वा धामान्याविशन् ॥ १२८१
४ ५ २ ०६ ०३a एष देवः शुभायतेऽधि योनावमर्त्यः ।
४ ५ २ ०६ ०३c वृत्रहा देववीतमः ॥ १२८२
४ ५ २ ०७ ०४a एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः ।
४ ५ २ ०७ ०४c अभि द्रोणानि धावति ॥ १२८३
४ ५ २ ०८ ०५a एष सूर्यमरोचयत्पवमानो अधि द्यवि ।
४ ५ २ ०८ ०५c पवित्रे मत्सरो मदः ॥ १२८४
४ ५ २ ०९ ०६a एष सूर्येण हासते संवसानो विवस्वता ।
४ ५ २ ०९ ०६c पतिर्वाचो अदाभ्यः ॥ १२८५
४ ५ २ ०६ ०१a एष कविरभिष्टुतः पवित्रे अधि तोशते ।
४ ५ २ ०६ ०१c पुनानो घ्नन्नप द्विषः ॥ १२८६
४ ५ २ ०६ ०२a एष इन्द्राय वायवे स्वर्जित्परि षिच्यते ।
४ ५ २ ०६ ०२c पवित्रे दक्षसाधनः ॥ १२८७
४ ५ २ ०६ ०३a एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः ।
४ ५ २ ०६ ०३c सोमो वनेषु विश्ववित् ॥ १२८८
४ ५ २ ०६ ०४a एष गव्युरचिक्रदत्पवमानो हिरण्ययुः ।
४ ५ २ ०६ ०४c इन्दुः सत्राजिदस्तृतः ॥ १२८९
४ ५ २ ०६ ०५a एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः ।
४ ५ २ ०६ ०५c पुनान इन्दुरिन्द्रमा ॥ १२९०
४ ५ २ ०६ ०६a एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति ।
४ ५ २ ०६ ०६c देवावीरघशँसहा ॥ १२९१
४ ५ २ ०७ ०१a स सुतः पीतये वृषा सोमः पवित्रे अर्षति ।
४ ५ २ ०७ ०१c विघ्नन्रक्षाँसि देवयुः ॥ १२९२
४ ५ २ ०७ ०२a स पवित्रे विचक्षणो हरिरर्षति धर्णसिः ।
४ ५ २ ०७ ०२c अभि योनिं कनिक्रदत् ॥ १२९३
४ ५ २ ०७ ०३a स वाजी रोचना दिवः पवमानो वि धावति ।
४ ५ २ ०७ ०३c रक्षोहा वारमव्ययम् ॥ १२९४
४ ५ २ ०७ ०४a स त्रितस्याधि सानवि पवमानो अरोचयत् ।
४ ५ २ ०७ ०४c जामिभिः सूर्यँ सह ॥ १२९५
४ ५ २ ०७ ०५a स वृत्रहा वृषा सुतो वरिवोविददाभ्यः ।
४ ५ २ ०७ ०५c सोमो वाजमिवासरत् ॥ १२९६
४ ५ २ ०७ ०६a स देवः कविनेषितो३ऽभि द्रोणानि धावति ।
४ ५ २ ०७ ०६c इन्दुरिन्द्राय मँहयन् ॥ १२९७
४ ५ २ ०८ ०१a यः पावमानीरध्येत्यृषिभिः सम्भृतँ रसम् ।
४ ५ २ ०८ ०१c सर्वँ स पूतमश्नाति स्वदितं मातरिश्वना ॥ १२९८
४ ५ २ ०८ ०२a पावमानीर्यो अध्येत्यृषिभिः सम्भृतँ रसम् ।
४ ५ २ ०८ ०२c तस्मै सरस्वती दुहे क्षीरँ सर्पिर्मधूदकम् ॥ १२९९
४ ५ २ ०८ ०३a पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः ।
४ ५ २ ०८ ०३c ऋषिभिः सम्भृतो रसो ब्राह्मणेष्वमृतँ हितम् ॥ १३००
४ ५ २ ०८ ०४a पावमानीर्दधन्तु न इमं लोकमथो अमुम् ।
४ ५ २ ०८ ०४c कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः ॥ १३०१
४ ५ २ ०८ ०५a येन देवाः पवित्रेणात्मानं पुनते सदा ।
४ ५ २ ०८ ०५c तेन सहस्रधारेण पावमानीः पुनन्तु नः ॥ १३०२
४ ५ २ ०८ ०६a पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनम् ।
४ ५ २ ०८ ०६c पुण्याँश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति ॥ १३०३
४ ५ २ ०९ ०१a अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
४ ५ २ ०९ ०१c चित्रभानुँ रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥ १३०४
४ ५ २ ०९ ०२a स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः ।
४ ५ २ ०९ ०२c स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥ १३०५
४ ५ २ ०९ ०३a त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः ।
४ ५ २ ०९ ०३c त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ १३०६
४ ५ २ १० ०१a महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव ।
४ ५ २ १० ०१c स्तोमैर्वत्सस्य वावृधे ॥ १३०७
४ ५ २ १० ०१a कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।
४ ५ २ १० ०१c जामि ब्रुवत आयुधा ॥ १३०८
४ ५ २ १० ०१a प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
४ ५ २ १० ०१c विप्रा ऋतस्य वाहसा ॥ १३०९
४ ५ २ ११ ०१a पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
४ ५ २ ११ ०१c जीरा अजिरशोचिषः ॥ १३१०
४ ५ २ ११ ०२a पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
४ ५ २ ११ ०२c हरिश्चन्द्रो मरुद्गणः ॥ १३११
४ ५ २ ११ ०३a पवमान् व्यश्नुहि रश्मिभिर्वाजसातमः ।
४ ५ २ ११ ०३c दधत्स्तोत्रे सुवीर्यम् ॥ १३१२
४ ५ २ १२ ०१a परीतो षिञ्चता सुतँ सोमो य उत्तमँ हविः ।
४ ५ २ १२ ०१c दधन्वाँ यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ॥ १३१३
४ ५ २ १२ ०२a नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
४ ५ २ १२ ०२c सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥ १३१४
४ ५ २ १२ ०३a परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥ १३१५
४ ५ २ १३ ०१a असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् ।
४ ५ २ १३ ०१c पुनानो वारमत्येष्यव्ययँ श्येनो न योनिं घृतवन्तमासदत् ॥ १३१६
४ ५ २ १३ ०२a पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे ।
४ ५ २ १३ ०२c स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे ॥ १३१७
४ ५ २ १३ ०३a कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि ।
४ ५ २ १३ ०३c अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजम् ॥ १३१८
४ ५ २ १४ ०१a श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
४ ५ २ १४ ०१c वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥ १३१९
४ ५ २ १४ ०२a अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
४ ५ २ १४ ०२c यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥ १३२०
४ ५ २ १५ ०१a यत इन्द्र भयामहे ततो नो अभ्यं कृधि ।
४ ५ २ १५ ०१c मघवन्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ॥ १३२१
४ ५ २ १५ ०२a त्वँ हि राधस्पते राधसो महः क्षयस्यासि विध्रत्ता ।
४ ५ २ १५ ०२c तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥ १३२२
४ ५ २ १६ ०१a त्वँ सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
४ ५ २ १६ ०१c पवस्व मँहयद्रयिः ॥ १३२३
४ ५ २ १६ ०२a त्वँ सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः ।
४ ५ २ १६ ०२c इन्दुः सत्राजिदस्तृतः ॥ १३२४
४ ५ २ १६ ०३a त्वँ सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
४ ५ २ १६ ०३c द्युमन्तँ शुष्मा भर ॥ १३२५
४ ५ २ १७ ०१a पवस्व देववीतय इन्दो धाराभिरोजसा ।
४ ५ २ १७ ०१c आ कलशं मधुमान्त्सोम नः सदः ॥ १३२६
४ ५ २ १७ ०२a तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः ।
४ ५ २ १७ ०२c त्वां देवासो अमृताय कं पपुः ॥ १३२७
४ ५ २ १७ ०३a आ नः सुतास इन्दवः पुनाना धावता रयिम् ।
४ ५ २ १७ ०३c वृष्टिद्यावो रीत्यापः स्वर्विदः ॥ १३२८
४ ५ २ १८ ०१a परि त्यँ हर्यतँ हरिं बभ्रुं पुनन्ति वारेण ।
४ ५ २ १८ ०१c यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥ १३२९
४ ५ २ १८ ०२a द्विर्यं पञ्च स्वयशसँ सखायो अद्रिसँहतम् ।
४ ५ २ १८ ०२c प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ॥ १३३०
४ ५ २ १८ ०३a इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
४ ५ २ १८ ०३c नरे च दक्षिणावते वीराय सदनासदे ॥ १३३१
४ ५ २ १९ ०१a पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥ १३३२
४ ५ २ १९ ०२a प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ॥ १३३३
४ ५ २ १९ ०३a शिशुं जज्ञानँ हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥ १३३४
४ ५ २ २० ०१a उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् ।
४ ५ २ २० ०१c इन्दुं देवा अयासिषुः ॥ १३३५
४ ५ २ २० ०२a तमिद्वर्धन्तु नो गिरो वत्सँ सँशिश्वरीरिव ।
४ ५ २ २० ०२c य इन्द्रस्य हृदँसनिः ॥ १३३६
४ ५ २ २० ०३a अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम् ।
४ ५ २ २० ०३c वर्धा समुद्रमुक्थ्यम् ॥ १३३७
४ ५ २ २१ ०१a आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
४ ५ २ २१ ०१c येषामिन्द्रो युवा सखा ॥ १३३८
४ ५ २ २१ ०२a बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः ।
४ ५ २ २१ ०२c येषामिन्द्रो युवा सखा ॥ १३३९
४ ५ २ २१ ०३a अयुद्ध इद्युधा वृतँ शूर आजति सत्वभिः ।
४ ५ २ २१ ०३c येषामिन्द्रो युवा सखा ॥ १३४०
४ ५ २ २२ ०१a य एक इद्विदयते वसु मर्त्ताय दाशुषे ।
४ ५ २ २२ ०१c ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥ १३४१
४ ५ २ २२ ०२a यश्चिद्धि त्वा बहुभ्य आ सुतावाँ आविवासति ।
४ ५ २ २२ ०२c उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥ १३४२
४ ५ २ २२ ०३a कदा मर्त्तमराधसं पदा क्षुम्पमिव स्फुरत् ।
४ ५ २ २२ ०३c कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥ १३४३
४ ५ २ २३ ०१a गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
४ ५ २ २३ ०१c ब्रह्माणस्त्वा शतक्रत उद्वँशमिव येमिरे ॥ १३४४
४ ५ २ २३ ०२a यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वम् ।
४ ५ २ २३ ०२c तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥ १३४५
४ ५ २ २३ ०३a युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
४ ५ २ २३ ०३c अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥ १३४६
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। पञ्चम प्रपाठकः । द्वितीयोऽर्धः ।।
४ ५ २ ०१ ०१a अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः ।
४ ५ २ ०१ ०१c वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥ १२५३
४ ५ २ ०१ ०२a मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः ।
४ ५ २ ०१ ०२c मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥ १२५४
४ ५ २ ०१ ०३a महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् ।
४ ५ २ ०१ ०३c अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥ १२५५
४ ५ २ ०२ ०१a एष देवो अमर्त्यः पर्णवीरिव दीयते ।
४ ५ २ ०२ ०१c अभि द्रोणान्यासदम् ॥ १२५६
४ ५ २ ०२ ०२a एष विप्रैरभिष्टुतोऽपो देवो वि गाहते ।
४ ५ २ ०२ ०२c दधद्रत्नानि दाशुषे ॥ १२५७
४ ५ २ ०२ ०३a एष विश्वानि वार्या शूरो यन्निव सत्वभिः ।
४ ५ २ ०२ ०३c पवमानः सिषासति ॥ १२५८
४ ५ २ ०२ ०४a एष देवो रथर्यति पवमानो दिशस्यति ।
४ ५ २ ०२ ०४c आविष्कृणोति वग्वनुम् ॥ १२५९
४ ५ २ ०२ ०५a एष देवो विपन्युभिः पवमान ऋतायुभिः ।
४ ५ २ ०२ ०५c हरिर्वाजाय मृज्यते ॥ १२६०
४ ५ २ ०२ ०६a एष देवो विपा कृतोऽति ह्वराँसि धावति ।
४ ५ २ ०२ ०६c पवमानो अदाभ्यः ॥ १२६१
४ ५ २ ०२ ०७a एष दिवं वि धावति तिरो रजाँसि धारया ।
४ ५ २ ०२ ०७c पवमानः कनिक्रदत् ॥ १२६२
४ ५ २ ०२ ०८a एष दिवं व्यासरत्तिरो रजाँस्यस्पृतः ।
४ ५ २ ०२ ०८c पवमानः स्वध्वरः ॥ १२६३
४ ५ २ ०२ ०९a एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।
४ ५ २ ०२ ०९c हरिः पवित्रे अर्षति ॥ १२६४
४ ५ २ ०२ १०a एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः ।
४ ५ २ ०२ १०c धारया पवते सुतः ॥ १२६५
४ ५ २ ०३ ०१a एष धिया यात्यण्व्य शूरो रथेभिराशुभिः ।
४ ५ २ ०३ ०१c गच्छन्निन्द्रस्य निष्कृतम् ॥ १२६६
४ ५ २ ०३ ०२a एष पुरू धियायते बृहते देवतातये ।
४ ५ २ ०३ ०२c यत्रामृतास आशत ॥ १२६७
४ ५ २ ०३ ०३a एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः ।
४ ५ २ ०३ ०३c प्रचक्राणं महीरिषः ॥ १२६८
४ ५ २ ०३ ०४a एष हितो वि नीयतेऽन्तः शुन्ध्यावता पथा ।
४ ५ २ ०३ ०४c यदी तुञ्जन्ति भूर्णयः ॥ १२६९
४ ५ २ ०३ ०५a एष रुक्मिभिरीयते वाजि शुभ्रेभिरँशुभिः ।
४ ५ २ ०३ ०५c पतिः सिन्धूनां भवन् ॥ १२७०
४ ५ २ ०३ ०६a एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो३ वृषा ।
४ ५ २ ०३ ०६c नृम्णा दधान ओजसा ॥ १२७१
४ ५ २ ०३ ०७a एष वसूनि पिब्दनः परुषा ययिवाँ अति ।
४ ५ २ ०३ ०७c अव शादेषु गच्छति ॥ १२७२
४ ५ २ ०३ ०८a एतमु त्यं दश क्षिपो हरिँ हिवन्ति यातवे ।
४ ५ २ ०३ ०८c स्वायुधं मदिन्तमम् ॥ १२७३
४ ५ २ ०४ ०१a एष उ स्य वृषा रथोऽव्या वारेभिरव्यत ।
४ ५ २ ०४ ०१c गच्छन्वाजँ सहस्रिणम् ॥ १२७४
४ ५ २ ०४ ०२a एतं त्रितस्य योषणो हरिँ हिन्वन्त्यद्रिभिः ।
४ ५ २ ०४ ०२c इन्दुमिन्द्राय पीतये ॥ १२७५
४ ५ २ ०४ ०३a एष स्य मानुषीष्वा श्येनो न विक्षु सीदति ।
४ ५ २ ०४ ०३c गच्छं जारो न योषितम् ॥ १२७६
४ ५ २ ०४ ०४a एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः ।
४ ५ २ ०४ ०४c य इन्दुर्वारमाविशत् ॥ १२७७
४ ५ २ ०४ ०५a एष स्य पीतये सुतो हरिरर्षति धर्णसिः ।
४ ५ २ ०४ ०५c क्रन्दन्योनिमभि प्रियम् ॥ १२७८
४ ५ २ ०४ ०६a एतं त्यँ हरितो दश मर्मृज्यन्ते अपस्युवः ।
४ ५ २ ०४ ०६c याभिर्मदाय शुम्भते ॥ १२७९
४ ५ २ ०५ ०१a एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः ।
४ ५ २ ०५ ०१c अव्यो वारं वि धावति ॥ १२८०
४ ५ २ ०५ ०२a एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः ।
४ ५ २ ०५ ०२c विश्वा धामान्याविशन् ॥ १२८१
४ ५ २ ०६ ०३a एष देवः शुभायतेऽधि योनावमर्त्यः ।
४ ५ २ ०६ ०३c वृत्रहा देववीतमः ॥ १२८२
४ ५ २ ०७ ०४a एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः ।
४ ५ २ ०७ ०४c अभि द्रोणानि धावति ॥ १२८३
४ ५ २ ०८ ०५a एष सूर्यमरोचयत्पवमानो अधि द्यवि ।
४ ५ २ ०८ ०५c पवित्रे मत्सरो मदः ॥ १२८४
४ ५ २ ०९ ०६a एष सूर्येण हासते संवसानो विवस्वता ।
४ ५ २ ०९ ०६c पतिर्वाचो अदाभ्यः ॥ १२८५
४ ५ २ ०६ ०१a एष कविरभिष्टुतः पवित्रे अधि तोशते ।
४ ५ २ ०६ ०१c पुनानो घ्नन्नप द्विषः ॥ १२८६
४ ५ २ ०६ ०२a एष इन्द्राय वायवे स्वर्जित्परि षिच्यते ।
४ ५ २ ०६ ०२c पवित्रे दक्षसाधनः ॥ १२८७
४ ५ २ ०६ ०३a एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः ।
४ ५ २ ०६ ०३c सोमो वनेषु विश्ववित् ॥ १२८८
४ ५ २ ०६ ०४a एष गव्युरचिक्रदत्पवमानो हिरण्ययुः ।
४ ५ २ ०६ ०४c इन्दुः सत्राजिदस्तृतः ॥ १२८९
४ ५ २ ०६ ०५a एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः ।
४ ५ २ ०६ ०५c पुनान इन्दुरिन्द्रमा ॥ १२९०
४ ५ २ ०६ ०६a एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति ।
४ ५ २ ०६ ०६c देवावीरघशँसहा ॥ १२९१
४ ५ २ ०७ ०१a स सुतः पीतये वृषा सोमः पवित्रे अर्षति ।
४ ५ २ ०७ ०१c विघ्नन्रक्षाँसि देवयुः ॥ १२९२
४ ५ २ ०७ ०२a स पवित्रे विचक्षणो हरिरर्षति धर्णसिः ।
४ ५ २ ०७ ०२c अभि योनिं कनिक्रदत् ॥ १२९३
४ ५ २ ०७ ०३a स वाजी रोचना दिवः पवमानो वि धावति ।
४ ५ २ ०७ ०३c रक्षोहा वारमव्ययम् ॥ १२९४
४ ५ २ ०७ ०४a स त्रितस्याधि सानवि पवमानो अरोचयत् ।
४ ५ २ ०७ ०४c जामिभिः सूर्यँ सह ॥ १२९५
४ ५ २ ०७ ०५a स वृत्रहा वृषा सुतो वरिवोविददाभ्यः ।
४ ५ २ ०७ ०५c सोमो वाजमिवासरत् ॥ १२९६
४ ५ २ ०७ ०६a स देवः कविनेषितो३ऽभि द्रोणानि धावति ।
४ ५ २ ०७ ०६c इन्दुरिन्द्राय मँहयन् ॥ १२९७
४ ५ २ ०८ ०१a यः पावमानीरध्येत्यृषिभिः सम्भृतँ रसम् ।
४ ५ २ ०८ ०१c सर्वँ स पूतमश्नाति स्वदितं मातरिश्वना ॥ १२९८
४ ५ २ ०८ ०२a पावमानीर्यो अध्येत्यृषिभिः सम्भृतँ रसम् ।
४ ५ २ ०८ ०२c तस्मै सरस्वती दुहे क्षीरँ सर्पिर्मधूदकम् ॥ १२९९
४ ५ २ ०८ ०३a पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः ।
४ ५ २ ०८ ०३c ऋषिभिः सम्भृतो रसो ब्राह्मणेष्वमृतँ हितम् ॥ १३००
४ ५ २ ०८ ०४a पावमानीर्दधन्तु न इमं लोकमथो अमुम् ।
४ ५ २ ०८ ०४c कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः ॥ १३०१
४ ५ २ ०८ ०५a येन देवाः पवित्रेणात्मानं पुनते सदा ।
४ ५ २ ०८ ०५c तेन सहस्रधारेण पावमानीः पुनन्तु नः ॥ १३०२
४ ५ २ ०८ ०६a पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनम् ।
४ ५ २ ०८ ०६c पुण्याँश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति ॥ १३०३
४ ५ २ ०९ ०१a अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
४ ५ २ ०९ ०१c चित्रभानुँ रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥ १३०४
४ ५ २ ०९ ०२a स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः ।
४ ५ २ ०९ ०२c स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥ १३०५
४ ५ २ ०९ ०३a त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः ।
४ ५ २ ०९ ०३c त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ १३०६
४ ५ २ १० ०१a महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव ।
४ ५ २ १० ०१c स्तोमैर्वत्सस्य वावृधे ॥ १३०७
४ ५ २ १० ०१a कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।
४ ५ २ १० ०१c जामि ब्रुवत आयुधा ॥ १३०८
४ ५ २ १० ०१a प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
४ ५ २ १० ०१c विप्रा ऋतस्य वाहसा ॥ १३०९
४ ५ २ ११ ०१a पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
४ ५ २ ११ ०१c जीरा अजिरशोचिषः ॥ १३१०
४ ५ २ ११ ०२a पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
४ ५ २ ११ ०२c हरिश्चन्द्रो मरुद्गणः ॥ १३११
४ ५ २ ११ ०३a पवमान् व्यश्नुहि रश्मिभिर्वाजसातमः ।
४ ५ २ ११ ०३c दधत्स्तोत्रे सुवीर्यम् ॥ १३१२
४ ५ २ १२ ०१a परीतो षिञ्चता सुतँ सोमो य उत्तमँ हविः ।
४ ५ २ १२ ०१c दधन्वाँ यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ॥ १३१३
४ ५ २ १२ ०२a नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
४ ५ २ १२ ०२c सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥ १३१४
४ ५ २ १२ ०३a परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥ १३१५
४ ५ २ १३ ०१a असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् ।
४ ५ २ १३ ०१c पुनानो वारमत्येष्यव्ययँ श्येनो न योनिं घृतवन्तमासदत् ॥ १३१६
४ ५ २ १३ ०२a पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे ।
४ ५ २ १३ ०२c स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे ॥ १३१७
४ ५ २ १३ ०३a कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि ।
४ ५ २ १३ ०३c अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजम् ॥ १३१८
४ ५ २ १४ ०१a श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
४ ५ २ १४ ०१c वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥ १३१९
४ ५ २ १४ ०२a अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
४ ५ २ १४ ०२c यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥ १३२०
४ ५ २ १५ ०१a यत इन्द्र भयामहे ततो नो अभ्यं कृधि ।
४ ५ २ १५ ०१c मघवन्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ॥ १३२१
४ ५ २ १५ ०२a त्वँ हि राधस्पते राधसो महः क्षयस्यासि विध्रत्ता ।
४ ५ २ १५ ०२c तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥ १३२२
४ ५ २ १६ ०१a त्वँ सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
४ ५ २ १६ ०१c पवस्व मँहयद्रयिः ॥ १३२३
४ ५ २ १६ ०२a त्वँ सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः ।
४ ५ २ १६ ०२c इन्दुः सत्राजिदस्तृतः ॥ १३२४
४ ५ २ १६ ०३a त्वँ सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
४ ५ २ १६ ०३c द्युमन्तँ शुष्मा भर ॥ १३२५
४ ५ २ १७ ०१a पवस्व देववीतय इन्दो धाराभिरोजसा ।
४ ५ २ १७ ०१c आ कलशं मधुमान्त्सोम नः सदः ॥ १३२६
४ ५ २ १७ ०२a तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः ।
४ ५ २ १७ ०२c त्वां देवासो अमृताय कं पपुः ॥ १३२७
४ ५ २ १७ ०३a आ नः सुतास इन्दवः पुनाना धावता रयिम् ।
४ ५ २ १७ ०३c वृष्टिद्यावो रीत्यापः स्वर्विदः ॥ १३२८
४ ५ २ १८ ०१a परि त्यँ हर्यतँ हरिं बभ्रुं पुनन्ति वारेण ।
४ ५ २ १८ ०१c यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥ १३२९
४ ५ २ १८ ०२a द्विर्यं पञ्च स्वयशसँ सखायो अद्रिसँहतम् ।
४ ५ २ १८ ०२c प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ॥ १३३०
४ ५ २ १८ ०३a इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
४ ५ २ १८ ०३c नरे च दक्षिणावते वीराय सदनासदे ॥ १३३१
४ ५ २ १९ ०१a पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥ १३३२
४ ५ २ १९ ०२a प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ॥ १३३३
४ ५ २ १९ ०३a शिशुं जज्ञानँ हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥ १३३४
४ ५ २ २० ०१a उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् ।
४ ५ २ २० ०१c इन्दुं देवा अयासिषुः ॥ १३३५
४ ५ २ २० ०२a तमिद्वर्धन्तु नो गिरो वत्सँ सँशिश्वरीरिव ।
४ ५ २ २० ०२c य इन्द्रस्य हृदँसनिः ॥ १३३६
४ ५ २ २० ०३a अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम् ।
४ ५ २ २० ०३c वर्धा समुद्रमुक्थ्यम् ॥ १३३७
४ ५ २ २१ ०१a आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
४ ५ २ २१ ०१c येषामिन्द्रो युवा सखा ॥ १३३८
४ ५ २ २१ ०२a बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः ।
४ ५ २ २१ ०२c येषामिन्द्रो युवा सखा ॥ १३३९
४ ५ २ २१ ०३a अयुद्ध इद्युधा वृतँ शूर आजति सत्वभिः ।
४ ५ २ २१ ०३c येषामिन्द्रो युवा सखा ॥ १३४०
४ ५ २ २२ ०१a य एक इद्विदयते वसु मर्त्ताय दाशुषे ।
४ ५ २ २२ ०१c ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥ १३४१
४ ५ २ २२ ०२a यश्चिद्धि त्वा बहुभ्य आ सुतावाँ आविवासति ।
४ ५ २ २२ ०२c उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥ १३४२
४ ५ २ २२ ०३a कदा मर्त्तमराधसं पदा क्षुम्पमिव स्फुरत् ।
४ ५ २ २२ ०३c कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥ १३४३
४ ५ २ २३ ०१a गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
४ ५ २ २३ ०१c ब्रह्माणस्त्वा शतक्रत उद्वँशमिव येमिरे ॥ १३४४
४ ५ २ २३ ०२a यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वम् ।
४ ५ २ २३ ०२c तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥ १३४५
४ ५ २ २३ ०३a युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
४ ५ २ २३ ०३c अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥ १३४६
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।
No comments