Header Ads

  • Breaking News

    अथ एकाक्षरोपनिषत् ॥ Astro Classes, Silvassa.

    एकाक्षरोपनिषत् ॥

    एकाक्षरपदारूढं सर्वात्मकमखण्डितम् ।
    सर्ववर्जितचिन्मात्रं त्रिपान्नारायणं भजे ॥

    ॐ सह नाववतु सह नौ भुनक्तु ।
    सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    हरिः ॐ
    एकाक्षरं त्वक्षरेऽत्रास्ति सोमे
         सुषुम्नायां चेह दृढी स एकः ।
    त्वं विश्वभूर्भूतपतिः पुराणः
         पर्जन्य एको भुवनस्य गोप्ता ॥ १॥

    विश्वे निमग्नपदवीः कवीनां
         त्वं जातवेदो भुवनस्य नाथः ।
    अजातमग्रे स हिरण्यरेता
         यज्ञैस्त्वमेवैकविभुः पुराणः ॥ २॥

    प्राणः प्रसूतिर्भुवनस्य योनि-
         र्व्याप्तं त्वया एकपदेन विश्वम् ।
    त्वं विश्वभूर्योनिपारः स्वगर्भे
         कुमार एको विशिखः सुधन्वा ॥ ३॥

    वितत्य बाणं तरुणार्कवर्णं
         व्योमान्तरे भासि हिरण्यगर्भः ।
    भासा त्वया व्योम्नि कृतः सुतार्क्ष्य-
         स्तवं वै कुमारस्त्वमरिष्टनेमिः ॥ ४॥

    त्वं वज्रभृद्भूतपतिस्त्वमेव ।
         कामः प्रजानां निहितोऽसि सोमे ।
    स्वाहा स्वधा यच्च वषट् करोति
         रुद्रः पशूनां गुहया निमग्नः ॥ ५॥

    धाता विधाता पवनः सुपर्णो
         विष्णुर्वराहो रजनी रहश्च ।
    भूतं भविष्यत्प्रभवः क्रियाश्च ।
         कालः क्रमस्त्वं परमाक्षरं च ॥ ६॥

    ऋचो यजूंशि प्रसवन्ति वक्त्रा-
         त्सामानि सम्राड्वसुवन्तरिक्षम् ।
    त्वं यज्ञनेता हुतभुग्विभुश्च
         रुद्रास्तथ दैत्यगणा वसुश्च ॥ ७॥

    स एष देवोऽम्बरगश्च चक्रे
         अन्येऽभ्यधिष्ठेत तमो निरुन्ध्यः ।
    हिरण्मयं यस्य विभाति सर्वं
         व्योमान्तरे रश्मिमिवांशुनाभिः ॥ ८॥

    स सर्ववेत्ता भुवनस्य गोप्ता
         ताभिः प्रजानां निहिता जनानाम् ।
    प्रोता त्वमोता विचितिः क्रमाणां
         प्रजापतिश्छन्दमयो विगर्भः ॥ ९॥

    सामैश्चिदन्तो विरजश्च बाहूं
         हिरण्मयं वेदविदां वरिष्ठम् ।
    यमध्वरे ब्रह्मविदः स्तुवन्ति
         सामैर्यजुर्भिः क्रतुभिस्त्वमेव ॥ १०॥

    त्वं स्त्री पुमांस्त्वं च कुमार एक-
         स्त्वं वै कुमारी ह्यथ भूस्त्वमेव ।
    त्वमेव धाता वरुणश्च राजा
         त्वं वत्सरोऽग्न्यर्यम एव सर्वम् ॥ ११॥

    मित्रः सुपर्णश्चन्द्र इन्द्रो  रुद्र-
        स्त्वष्टा विष्णुः सविता गोपतिस्त्वम् ।
    त्वं विष्णुर्भूतानि तु त्रासि दैत्यां-
         स्त्वयावृतं जगदुद्भवगर्भः ॥ १२॥

    त्वं भूर्भुवः स्वस्त्वं हि
         स्वयम्भूरथ विश्वतोमुखः ।
    य एवं नित्यं वेदयते गुहाशयं
         प्रभुं पुराणं सर्वभूतं हिरण्मयम् ॥ १३॥

    हिरण्मयं बुद्धिमतां परां गतिं
         स बुद्धिमान्बुद्धिमतीत्य तिष्ठतीत्युपनिषत् ॥

    ॐ सह नाववतु सह नौ भुनक्तु ।
    सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    इत्येकाक्षरोपनिषत्समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad