Header Ads

  • Breaking News

    एकादशमुखहनुमत्कवचम् ।। Astro Classes, Silvassa.

    अथ एकादशमुखहनुमत्कवचम् ।। Astro Classes, Silvassa.

    श्रीगणेशाय नमः ।
    लोपामुद्रा उवाच ।
    कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् ।
    यन्‍त्रमन्‍त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥ १॥

    दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे ।
    कवचं वायुपुत्रस्य एकादशमुखात्मनः ॥ २॥

    इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् ।
    वक्‍तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ॥ ३॥

    अगस्त्य उवाच ।
    नमस्कृत्वा रामदूतां हनुमन्तं महामतिम् ।
    ब्रह्मप्रोक्‍तं तु कवचं शृणु सुन्दरि सादरम् ॥ ४॥

    सनन्दनाय सुमहच्चतुराननभाषितम् ।
    कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ॥ ५॥

    सर्वसम्पत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे ।
    ॐ अस्य श्रीकवचस्यैकादशवक्‍त्रस्य धीमतः ॥ ६॥

    हनुमत्स्तुतिमन्‍त्रस्य सनन्दन ऋषिः स्मृतः ।
    प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता ॥ ७॥

    छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा ।
    मुख्यः प्राणः शक्‍तिरिति विनियोगः प्रकीर्तितः ॥ ८॥

    सर्वकामार्थसिद्ध्यर्थं जप एवमुदीरयेत् ।
    ॐ स्फ्रें-बीजं शक्‍तिधृक् पातु शिरो मे पवनात्मजः ॥ ९॥

    क्रौं-बीजात्मा नयनयोः पातु मां वानरेश्वरः ।
    क्षं-बीजरूपः कर्णौ मे सीताशोकविनाशनः ॥ १०॥

    ग्लौं-बीजवाच्यो नासां मे लक्ष्मणप्राणदायकः ।
    वं-बीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ॥ ११॥

    ऐं-बीजवाच्यो हृदयं पातु मे कपिनायकः ।
    वं-बीजकीर्तितः पातु बाहू मे चाञ्‍जनीसुतः ॥ १२॥

    ह्रां-बीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।
    ह्रसौं-बीजमयो मध्यं पातु लङ्काविदाहकः ॥ १३॥

    ह्रीं-बीजधरः पातु गुह्यं देवेन्द्रवन्दितः ।
    रं-बीजात्मा सदा पातु चोरू वार्धिलङ्घनः ॥ १४॥

    सुग्रीवसचिवः पातु जानुनी मे मनोजवः ।
    पादौ पादतले पातु द्रोणाचलधरो हरिः ॥ १५॥

    आपादमस्तकं पातु रामदूतो महाबलः ।
    पूर्वे वानरवक्‍त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥ १६॥

    दक्षिणे नारसिंहस्तु नैऋर्त्यां गणनायकः ।
    वारुण्यां दिशि मामव्यात्खगवक्‍त्रो हरीश्वरः ॥ १७॥

    वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा ।
    क्रोडास्यः पातु मां नित्यमैशान्यां रुद्ररूपधृक् ॥ १८॥

    ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा ।
    रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ॥ १९॥

    इत्येवं रामदूतस्य कवचं यः पठेत्सदा ।
    एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ॥ २०॥

    रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् ।
    पुत्रदं धनदं चोग्रशत्रुसङ्घविमर्दनम् ॥ २१॥

    स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् ।
    एतत्कवचमज्ञात्वा मन्‍त्रसिद्धिर्न जायते ॥ २२॥

    चत्वारिंशत्सहस्राणि पठेच्छुद्धात्मको नरः ।
    एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥ २३॥

    द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्‍नुयात् ।
    क्रमादेकादशादेवमावर्तनजपात्सुधीः ॥ २४॥

    वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशयः ।
    यं यं चिन्तयते चार्थं तं तं प्राप्नोति पूरुषः ॥ २५॥

    ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत् ॥ २६॥

    इत्येवमुक्‍त्वा वचनं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य ।
    संहृष्टचित्तापि तदा तदीयपादौ ननामातिमुदा स्वभर्तुः ॥ २७॥

    ॥ इत्यगस्त्यसारसंहितायामेकादशमुखहनुमत्कवचं सम्पूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad