Header Ads

  • Breaking News

    अथ श्री विन्ध्यवासिनीस्तोत्रम् ।। Astro Classes, Silvassa.

    अथ श्री विन्ध्यवासिनीस्तोत्रम् ।। Astro Classes, Silvassa.

    श्रीगणेशाय नमः ।
    श्रीनन्दगोपगृहिणीप्रभवा तनोतु भद्रं सदा मम सुरार्थपरा प्रसन्ना ।
    विन्ध्याद्रि-गह्वरगताष्टभुजा प्रसिद्धा सिद्धैः सुसेवित-पदाब्‍जयुगा त्रिरूपा ॥ १॥

    वेदैरगम्यमहिमा निजबोधतुष्टा नित्या गुणत्रयपराऽखिलभेदशून्या ।
    एका प्रपञ्चकरणे त्रिगुणोरुशक्‍तिरुच्चावचाकृतिरथोऽचलजङ्गमात्मा ॥ २॥

    पीयूष-सिन्धु-सुरपादपवाटिरत्‍नद्वीपे सुनीपवनशालिनि दुष्प्रवेशे ।
    चिन्तामणि-प्रखचिते भवने निषण्णा विन्ध्येश्वरी श्रियमनल्पतरां करोतु ॥ ३॥

    श्रुत्वा स्तुतिं विधिकृतां करुणार्द्रचित्ता नारायणेन सबलौ मधुकैटभाख्यौ ।
    या सञ्जहार जगतां प्रलये तथा सा विन्ध्येश्वरी वितनुतां सुमनोरथान्मे ॥ ४॥

    ब्रह्मेशविष्णु-पुरुहूत-हुताशनादितेजोभवा महिषपीडित-निर्जराणाम् ।
    स्थानाप्तयेऽतिकृपया महिषं ममर्द विन्ध्येश्वरी हरतु रोगविपत्तिमाशु ॥ ५॥

    या धूम्रचण्ड-बलिमुण्ड-निशुम्भ-शुम्भरक्‍तान्पिपेष सुरकार्यरताप्यनेका ।
    दुःखाम्बुधौ निपतितस्य विमूढबुद्धेर्विन्ध्येश्वरी मम ददातु सुबुद्धिमम्बा ॥ ६॥

    या दुर्गमं दनुभवं परिमर्द्य नाम्‍ना दुर्गा बभूव च ततान शुभं सुराणाम् ।
    स्वाचारकर्म-विमुखस्य जुगुप्सितस्य विन्ध्येश्वरी दहतु वैरिगणान्समस्तान् ॥ ७॥

    सम्प्राप्य जन्म वपुषः परिपोषणाय सङ्ख्यातिग-वृजिन-पुञ्‍जविधायिनो मे ।
    चण्डासुरप्रमथिनी ललिता च नाम्‍ना विन्ध्येश्वरी हरतु जाड्यमहान्धकारम् ॥ ८॥

    या तारयत्यखिल-दुष्कृतिलोकपुञ्‍जात्तारे'ति नाम गदिता भुवनेषु देवी ।
    अज्ञानसिन्धुतरणे दृढनौस्वरूपा विन्ध्येश्वरी मम गुणाग्र्यसुतं ददातु ॥ ९॥

    रक्‍ताम्बरा तरुणभानुरुचिः प्रसन्ना रक्‍ताम्बुजासन-कृताङ्घ्रियुगा धृतास्त्रा ।
    रक्‍तैः स्वलङ्कृत-तनुर्मणिभूषणैश्च विन्ध्येश्वरी मम गिरं विशदां करोतु ॥ १०॥

    रात्रीशकान्त-मणिकान्त-तनुर्विशाल-मुक्‍तालता-ललितवृत्तकुचा कृशाङ्गी ।
    श्वेताम्बरा सितसरोजकृताधिवासा विन्ध्येश्वरी मम वचांसि पुनातु नित्यम् ॥ ११॥

    आकर्ण्य दीनवचनं जननीव देवी पुत्रस्य मे सपदि सर्वगदान् जहार ।
    लेखाङ्गनामुकुट-गुम्फित-चित्रपुष्प-रेणूत्करार्चित-पदाग्र नखांशुचन्द्रा ॥ १२॥

    देवान्विहाय सकलानथ कर्म सर्वं लब्ध्वा जनुर्न कृतवांस्तव देवि! पूजाम् ।
    मातर्नमामि सततं मनसा च वाचा देहेन पादकमलं शरणागतोऽहम् ॥ १३॥

    देहीष्टमाशु विपुलं निजसेवकेभ्यो दारिद्र्यमम्ब हर चारिवधं कुरुष्व ।
    शान्तिं च सर्वजगतां विशदां च बुद्धिं त्वं पालयातिकृपया चरणाब्‍जगं माम् ॥ १४॥

    देव्याः स्तवं पठति यः शिवदं मनुष्यः पूतः श्रृणोति च मनो विविधैरभीष्टैः ।
    पूर्णं हि तस्य भवति प्रसभं गदाश्च यान्ति क्षयं झटिति वायुकफानिलोत्थाः ॥ १५॥

    त्र्यर्ष्यष्टभूमिमित-सर्वजिदाख्यवर्ष ईषे च मासि सितपक्षयुते कवीशः ।
    स्तोत्रं लिलेख मथुरेश्वरमालवीयः सन्नाहमोचनभवो विधुरुद्रशम्याम् ॥ १६॥

    ॥ इति श्रीमन्मालवीय-शुक्लमथुरानाथविरचितं विन्ध्यवासिनीस्तोत्रं सम्पूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad