सामवेद संहिता कौथुम शाखा । सप्तम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.
सामवेद संहिता कौथुम शाखा । सप्तम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। सप्तम प्रपाठकः । द्वितीयोऽर्धः ।।
४ ७ २ ०१०१a कस्ते जामिर्जनानामग्ने को दाश्वध्वरः ।
४ ७ २ ०१०१c को ह कस्मिन्नसि श्रितः ॥ १५३५
४ ७ २ ०१०२a त्वं जामिर्जनानामग्ने मित्रो असि प्रियः ।
४ ७ २ ०१०२c सखा सखिभ्य ईड्यः ॥ १५३६
४ ७ २ ०१०३a यजा नो मित्रावरुणा यजा देवाँ ऋतं बृहत् ।
४ ७ २ ०१०३c अग्ने यक्षि स्वं दमम् ॥ १५३७
४ ७ २ ०२०१a ईडेन्यो नमस्यस्तिरस्तमाँसि दर्शतः ।
४ ७ २ ०२०१c समग्निरिध्यते वृषा ॥ १५३८
४ ७ २ ०२०२a वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।
४ ७ २ ०२०२c तँ हविष्मन्त ईडते ॥ १५३९
४ ७ २ ०२०३a वृषणं त्वा वयं वृषन्वृषणः समिधीमहि ।
४ ७ २ ०२०३c अग्ने दीद्यतं बृहत् ॥ १५४०
४ ७ २ ०३०१a उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः ।
४ ७ २ ०३०१c अग्ने शुक्रास ईरते ॥ १५४१
४ ७ २ ०३०२a उप त्वा जुह्वो३ मम घृताचीर्यन्तु हर्यत ।
४ ७ २ ०३०२c अग्ने हव्या जुषस्व नः ॥ १५४२
४ ७ २ ०३०३a मन्द्रँ होतारमृत्विजं चित्रभानुं विभावसुम् ।
४ ७ २ ०३०३c अग्निमीडे स उ श्रवत् ॥ १५४३
४ ७ २ ०४०१a पाहि नो अग्न एकया पाह्यू३त द्वितीयया ।
४ ७ २ ०४०१c पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥ १५४४
४ ७ २ ०४०२a पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव ।
४ ७ २ ०४०२c त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥ १५४५
४ ७ २ ०५०१a इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमाँ अदर्शि ।
४ ७ २ ०५०१c चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥ १५४६
४ ७ २ ०५०२a कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जाम् ।
४ ७ २ ०५०२c ऊर्ध्वं भानुँ सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥ १५४७
४ ७ २ ०५०३a भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् ।
४ ७ २ ०५०३c सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥ १५४८
४ ७ २ ०६०१a कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् ।
४ ७ २ ०६०१c वराय देव मन्यवे ॥ १५४९
४ ७ २ ०६०२a दाशेम कस्य मनसा यज्ञस्य सहसो यहो ।
४ ७ २ ०६०२c कदु वोच इदं नमः ॥ १५५०
४ ७ २ ०६०३a अधा त्वँ हि नस्करो विश्वा अस्मभ्यँ सुक्षितीः ।
४ ७ २ ०६०३c वाजद्रविणसो गिरः ॥ १५५१
४ ७ २ ०७०१a अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।
४ ७ २ ०७०१c आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥ १५५२
४ ७ २ ०७०२a अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।
४ ७ २ ०७०२c ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥ १५५३
४ ७ २ ०८०१a अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् ।
४ ७ २ ०८०१c अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥ १५५४
४ ७ २ ०८०२a अग्निँ सूनुँ सहसो जातवेदसं दानाय वार्याणाम् ।
४ ७ २ ०८०२c द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥ १५५५
४ ७ २ ०९०१a अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् ।
४ ७ २ ०९०१c तूर्णी रथः सदा नवः ॥ १५५६
४ ७ २ ०९०२a अभि प्रयाँसि वाहसा दाश्वाँ अश्नोति मर्त्यः ।
४ ७ २ ०९०२c क्षयं पावकशोचिषः ॥ १५५७
४ ७ २ ०९०३a साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।
४ ७ २ ०९०३c अग्निस्तुविश्रवस्तमः ॥ १५५८
४ ७ २ १००१a भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
४ ७ २ १००१c भद्रा उत प्रशस्तयः ॥ १५५९
४ ७ २ १००२a भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः ।
४ ७ २ १००२c अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये ॥ १५६०
४ ७ २ ११०१a अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
४ ७ २ ११०१c अस्मे देहि जातवेदो महि श्रवः ॥ १५६१
४ ७ २ ११०२a स इधानो वसुष्कविरग्निरीडेन्यो गिरा ।
४ ७ २ ११०२c रेवदस्मभ्यं पुर्वणीक दीदिहि ॥ १५६२
४ ७ २ ११०३a क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः ।
४ ७ २ ११०३c स तिग्मजम्भ रक्षसो दह प्रति ॥ १५६३
४ ७ २ १२०१a विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् ।
४ ७ २ १२०१c अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥ १५६४
४ ७ २ १२०२a यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् ।
४ ७ २ १२०२c प्रशँसन्ति प्रशस्तिभिः ॥ १५६५
४ ७ २ १२०३a पन्याँसं जातवेदसं यो देवतात्युद्यता ।
४ ७ २ १२०३c हव्यान्यैरयद्दिवि ॥ १५६६
४ ७ २ १३०१a समिद्धमग्निँ समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् ।
४ ७ २ १३०१c विप्रँ होतारं पुरुवारमद्रुहं कविँ सुम्नैरीमहे जातवेदसम् ॥ १५६७
४ ७ २ १३०२a त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम्।
४ ७ २ १३०२c देवासश्च मर्त्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥ १५६८
४ ७ २ १३०३a विभूषन्नग्न उभयाँ अनु व्रता दूतो देवानाँ रजसी समीयसे ।
४ ७ २ १३०३c यत्ते धीतिँ सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥ १५६९
४ ७ २ १४०१a उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।
४ ७ २ १४०१c वायोरनीके अस्थिरन् ॥ १५७०
४ ७ २ १४०२a यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनम् ।
४ ७ २ १४०२c आपश्चिन्नि दधा पदम् ॥ १५७१
४ ७ २ १४०३a पदं देवस्य मीढुषोऽनाधृष्टाभिरूतिभिः ।
४ ७ २ १४०३c भद्रा सूर्य इवोपदृक् ॥ १५७२
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। सप्तम प्रपाठकः । द्वितीयोऽर्धः ।।
४ ७ २ ०१०१a कस्ते जामिर्जनानामग्ने को दाश्वध्वरः ।
४ ७ २ ०१०१c को ह कस्मिन्नसि श्रितः ॥ १५३५
४ ७ २ ०१०२a त्वं जामिर्जनानामग्ने मित्रो असि प्रियः ।
४ ७ २ ०१०२c सखा सखिभ्य ईड्यः ॥ १५३६
४ ७ २ ०१०३a यजा नो मित्रावरुणा यजा देवाँ ऋतं बृहत् ।
४ ७ २ ०१०३c अग्ने यक्षि स्वं दमम् ॥ १५३७
४ ७ २ ०२०१a ईडेन्यो नमस्यस्तिरस्तमाँसि दर्शतः ।
४ ७ २ ०२०१c समग्निरिध्यते वृषा ॥ १५३८
४ ७ २ ०२०२a वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।
४ ७ २ ०२०२c तँ हविष्मन्त ईडते ॥ १५३९
४ ७ २ ०२०३a वृषणं त्वा वयं वृषन्वृषणः समिधीमहि ।
४ ७ २ ०२०३c अग्ने दीद्यतं बृहत् ॥ १५४०
४ ७ २ ०३०१a उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः ।
४ ७ २ ०३०१c अग्ने शुक्रास ईरते ॥ १५४१
४ ७ २ ०३०२a उप त्वा जुह्वो३ मम घृताचीर्यन्तु हर्यत ।
४ ७ २ ०३०२c अग्ने हव्या जुषस्व नः ॥ १५४२
४ ७ २ ०३०३a मन्द्रँ होतारमृत्विजं चित्रभानुं विभावसुम् ।
४ ७ २ ०३०३c अग्निमीडे स उ श्रवत् ॥ १५४३
४ ७ २ ०४०१a पाहि नो अग्न एकया पाह्यू३त द्वितीयया ।
४ ७ २ ०४०१c पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥ १५४४
४ ७ २ ०४०२a पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव ।
४ ७ २ ०४०२c त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥ १५४५
४ ७ २ ०५०१a इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमाँ अदर्शि ।
४ ७ २ ०५०१c चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥ १५४६
४ ७ २ ०५०२a कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जाम् ।
४ ७ २ ०५०२c ऊर्ध्वं भानुँ सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥ १५४७
४ ७ २ ०५०३a भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् ।
४ ७ २ ०५०३c सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥ १५४८
४ ७ २ ०६०१a कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् ।
४ ७ २ ०६०१c वराय देव मन्यवे ॥ १५४९
४ ७ २ ०६०२a दाशेम कस्य मनसा यज्ञस्य सहसो यहो ।
४ ७ २ ०६०२c कदु वोच इदं नमः ॥ १५५०
४ ७ २ ०६०३a अधा त्वँ हि नस्करो विश्वा अस्मभ्यँ सुक्षितीः ।
४ ७ २ ०६०३c वाजद्रविणसो गिरः ॥ १५५१
४ ७ २ ०७०१a अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।
४ ७ २ ०७०१c आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥ १५५२
४ ७ २ ०७०२a अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।
४ ७ २ ०७०२c ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥ १५५३
४ ७ २ ०८०१a अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् ।
४ ७ २ ०८०१c अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥ १५५४
४ ७ २ ०८०२a अग्निँ सूनुँ सहसो जातवेदसं दानाय वार्याणाम् ।
४ ७ २ ०८०२c द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥ १५५५
४ ७ २ ०९०१a अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् ।
४ ७ २ ०९०१c तूर्णी रथः सदा नवः ॥ १५५६
४ ७ २ ०९०२a अभि प्रयाँसि वाहसा दाश्वाँ अश्नोति मर्त्यः ।
४ ७ २ ०९०२c क्षयं पावकशोचिषः ॥ १५५७
४ ७ २ ०९०३a साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।
४ ७ २ ०९०३c अग्निस्तुविश्रवस्तमः ॥ १५५८
४ ७ २ १००१a भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
४ ७ २ १००१c भद्रा उत प्रशस्तयः ॥ १५५९
४ ७ २ १००२a भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः ।
४ ७ २ १००२c अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये ॥ १५६०
४ ७ २ ११०१a अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
४ ७ २ ११०१c अस्मे देहि जातवेदो महि श्रवः ॥ १५६१
४ ७ २ ११०२a स इधानो वसुष्कविरग्निरीडेन्यो गिरा ।
४ ७ २ ११०२c रेवदस्मभ्यं पुर्वणीक दीदिहि ॥ १५६२
४ ७ २ ११०३a क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः ।
४ ७ २ ११०३c स तिग्मजम्भ रक्षसो दह प्रति ॥ १५६३
४ ७ २ १२०१a विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् ।
४ ७ २ १२०१c अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥ १५६४
४ ७ २ १२०२a यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् ।
४ ७ २ १२०२c प्रशँसन्ति प्रशस्तिभिः ॥ १५६५
४ ७ २ १२०३a पन्याँसं जातवेदसं यो देवतात्युद्यता ।
४ ७ २ १२०३c हव्यान्यैरयद्दिवि ॥ १५६६
४ ७ २ १३०१a समिद्धमग्निँ समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् ।
४ ७ २ १३०१c विप्रँ होतारं पुरुवारमद्रुहं कविँ सुम्नैरीमहे जातवेदसम् ॥ १५६७
४ ७ २ १३०२a त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम्।
४ ७ २ १३०२c देवासश्च मर्त्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥ १५६८
४ ७ २ १३०३a विभूषन्नग्न उभयाँ अनु व्रता दूतो देवानाँ रजसी समीयसे ।
४ ७ २ १३०३c यत्ते धीतिँ सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥ १५६९
४ ७ २ १४०१a उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।
४ ७ २ १४०१c वायोरनीके अस्थिरन् ॥ १५७०
४ ७ २ १४०२a यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनम् ।
४ ७ २ १४०२c आपश्चिन्नि दधा पदम् ॥ १५७१
४ ७ २ १४०३a पदं देवस्य मीढुषोऽनाधृष्टाभिरूतिभिः ।
४ ७ २ १४०३c भद्रा सूर्य इवोपदृक् ॥ १५७२
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।

No comments