Header Ads

  • Breaking News

    सामवेद संहिता कौथुम शाखा । सप्तम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.

    सामवेद संहिता कौथुम शाखा । सप्तम प्रपाठकः ।  द्वितीयोऽर्धः ।। Astro Classes, Silvassa.

                 ।।  पूर्वार्चिकः      ।।      छन्द आर्चिकः  ।।

                          ।।  आग्नेयं काण्डम् ।।

                         ।। सप्तम प्रपाठकः ।  द्वितीयोऽर्धः ।।

       ४ ७ २ ०१०१a  कस्ते जामिर्जनानामग्ने को दाश्वध्वरः ।
       ४ ७ २ ०१०१c  को ह कस्मिन्नसि श्रितः ॥ १५३५
       ४ ७ २ ०१०२a  त्वं जामिर्जनानामग्ने मित्रो असि प्रियः ।
       ४ ७ २ ०१०२c  सखा सखिभ्य ईड्यः ॥ १५३६
       ४ ७ २ ०१०३a  यजा नो मित्रावरुणा यजा देवाँ ऋतं बृहत् ।
       ४ ७ २ ०१०३c  अग्ने यक्षि स्वं दमम् ॥ १५३७

       ४ ७ २ ०२०१a  ईडेन्यो नमस्यस्तिरस्तमाँसि दर्शतः ।
       ४ ७ २ ०२०१c  समग्निरिध्यते वृषा ॥ १५३८
       ४ ७ २ ०२०२a  वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।
       ४ ७ २ ०२०२c  तँ हविष्मन्त ईडते ॥ १५३९
       ४ ७ २ ०२०३a  वृषणं त्वा वयं वृषन्वृषणः समिधीमहि ।
       ४ ७ २ ०२०३c  अग्ने दीद्यतं बृहत् ॥ १५४०

       ४ ७ २ ०३०१a  उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः ।
       ४ ७ २ ०३०१c  अग्ने शुक्रास ईरते ॥ १५४१
       ४ ७ २ ०३०२a  उप त्वा जुह्वो३ मम घृताचीर्यन्तु हर्यत ।
       ४ ७ २ ०३०२c  अग्ने हव्या जुषस्व नः ॥ १५४२
       ४ ७ २ ०३०३a  मन्द्रँ होतारमृत्विजं चित्रभानुं विभावसुम् ।
       ४ ७ २ ०३०३c  अग्निमीडे स उ श्रवत् ॥ १५४३

       ४ ७ २ ०४०१a  पाहि नो अग्न एकया पाह्यू३त द्वितीयया ।
       ४ ७ २ ०४०१c  पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥ १५४४
       ४ ७ २ ०४०२a  पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव ।
       ४ ७ २ ०४०२c  त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥ १५४५

       ४ ७ २ ०५०१a  इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमाँ अदर्शि ।
       ४ ७ २ ०५०१c  चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥ १५४६
       ४ ७ २ ०५०२a  कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जाम् ।
       ४ ७ २ ०५०२c  ऊर्ध्वं भानुँ सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥ १५४७
       ४ ७ २ ०५०३a  भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् ।
       ४ ७ २ ०५०३c  सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥ १५४८

       ४ ७ २ ०६०१a  कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् ।
       ४ ७ २ ०६०१c  वराय देव मन्यवे ॥ १५४९
       ४ ७ २ ०६०२a  दाशेम कस्य मनसा यज्ञस्य सहसो यहो ।
       ४ ७ २ ०६०२c  कदु वोच इदं नमः ॥ १५५०
       ४ ७ २ ०६०३a  अधा त्वँ हि नस्करो विश्वा अस्मभ्यँ सुक्षितीः ।
       ४ ७ २ ०६०३c  वाजद्रविणसो गिरः ॥ १५५१

       ४ ७ २ ०७०१a  अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।
       ४ ७ २ ०७०१c  आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥ १५५२
       ४ ७ २ ०७०२a  अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।
       ४ ७ २ ०७०२c  ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥ १५५३

       ४ ७ २ ०८०१a  अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् ।
       ४ ७ २ ०८०१c  अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥ १५५४
       ४ ७ २ ०८०२a  अग्निँ सूनुँ सहसो जातवेदसं दानाय वार्याणाम् ।
       ४ ७ २ ०८०२c  द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥ १५५५

       ४ ७ २ ०९०१a  अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् ।
       ४ ७ २ ०९०१c  तूर्णी रथः सदा नवः ॥ १५५६
       ४ ७ २ ०९०२a  अभि प्रयाँसि वाहसा दाश्वाँ अश्नोति मर्त्यः ।
       ४ ७ २ ०९०२c  क्षयं पावकशोचिषः ॥ १५५७
       ४ ७ २ ०९०३a  साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।
       ४ ७ २ ०९०३c  अग्निस्तुविश्रवस्तमः ॥ १५५८

       ४ ७ २ १००१a  भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
       ४ ७ २ १००१c  भद्रा उत प्रशस्तयः ॥ १५५९
       ४ ७ २ १००२a  भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः ।
       ४ ७ २ १००२c  अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये ॥ १५६०

       ४ ७ २ ११०१a  अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
       ४ ७ २ ११०१c  अस्मे देहि जातवेदो महि श्रवः ॥ १५६१
       ४ ७ २ ११०२a  स इधानो वसुष्कविरग्निरीडेन्यो गिरा ।
       ४ ७ २ ११०२c  रेवदस्मभ्यं पुर्वणीक दीदिहि ॥ १५६२
       ४ ७ २ ११०३a  क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः ।
       ४ ७ २ ११०३c  स तिग्मजम्भ रक्षसो दह प्रति ॥ १५६३

       ४ ७ २ १२०१a  विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् ।
       ४ ७ २ १२०१c  अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥ १५६४
       ४ ७ २ १२०२a  यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् ।
       ४ ७ २ १२०२c  प्रशँसन्ति प्रशस्तिभिः ॥ १५६५
       ४ ७ २ १२०३a  पन्याँसं जातवेदसं यो देवतात्युद्यता ।
       ४ ७ २ १२०३c  हव्यान्यैरयद्दिवि ॥ १५६६

       ४ ७ २ १३०१a  समिद्धमग्निँ समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् ।
       ४ ७ २ १३०१c  विप्रँ होतारं पुरुवारमद्रुहं कविँ सुम्नैरीमहे जातवेदसम् ॥ १५६७
       ४ ७ २ १३०२a  त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम्।
       ४ ७ २ १३०२c  देवासश्च मर्त्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥ १५६८
       ४ ७ २ १३०३a  विभूषन्नग्न उभयाँ अनु व्रता दूतो देवानाँ रजसी समीयसे ।
       ४ ७ २ १३०३c  यत्ते धीतिँ सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥ १५६९

       ४ ७ २ १४०१a  उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।
       ४ ७ २ १४०१c  वायोरनीके अस्थिरन् ॥ १५७०
       ४ ७ २ १४०२a  यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनम् ।
       ४ ७ २ १४०२c  आपश्चिन्नि दधा पदम् ॥ १५७१
       ४ ७ २ १४०३a  पदं देवस्य मीढुषोऽनाधृष्टाभिरूतिभिः ।
       ४ ७ २ १४०३c  भद्रा सूर्य इवोपदृक् ॥ १५७२

                               ।। इत्युत्तरार्चिकः ।।

                          ।। इति सामवेदसंहिता समाप्ता ।।

    No comments

    Post Top Ad

    Post Bottom Ad