सामवेद संहिता कौथुम शाखा । सप्तम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.
सामवेद संहिता कौथुम शाखा । सप्तम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। सप्तम प्रपाठकः । प्रथमोऽर्धः ।।
४ ७ १ ०१०१a अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
४ ७ १ ०१०१c मूनुँ सत्यस्य सत्पतिम् ॥ १४८९
४ ७ १ ०१०२a आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
४ ७ १ ०१०२c यत्राभि संनवामहे ॥ १४९०
४ ७ १ ०१०३a इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
४ ७ १ ०१०३c यत्सीमुपह्वरे विदत् ॥ १४९१
४ ७ १ ०२०१a आ नो विश्वासु हव्यमिन्द्रँ समत्सु भूषत ।
४ ७ १ ०२०१c उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥ १४९२
४ ७ १ ०२०२a त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् ।
४ ७ १ ०२०२c तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥ १४९३
४ ७ १ ०३०१a प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत ।
४ ७ १ ०३०१c इन्द्रमभि जायमानँ समस्वरन् ॥ १४९४
४ ७ १ ०३०२a आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत ।
४ ७ १ ०३०२c दिवो न वारँ सविता व्यूर्णुते ॥ १४९५
४ ७ १ ०३०३a अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।
४ ७ १ ०३०३c यूथे न निष्ठा वृषभो वि राजसि ॥ १४९६
४ ७ १ ०४०१a इममू षु त्वमस्माकँ सनिं गायत्रं नव्याँसम् ।
४ ७ १ ०४०१c अग्ने देवेषु प्र वोचः ॥ १४९७
४ ७ १ ०४०२a विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ ।
४ ७ १ ०४०२c सद्यो दाशुषे क्षरसि ॥ १४९८
४ ७ १ ०४०३a आ नो भज परमेष्वा वाजेषु मध्यमेषु ।
४ ७ १ ०४०३c शिक्षा वस्वो अन्तमस्य ॥ १४९९
४ ७ १ ०५०१a अहमिद्धि पितुष्परि मेधामृतस्य जग्रह ।
४ ७ १ ०५०१c अहँ सूर्य इवाजनि ॥ १५००
४ ७ १ ०५०२a अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् ।
४ ७ १ ०५०२c येनेन्द्रः शुष्ममिद्दधे ॥ १५०१
४ ७ १ ०५०३a ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।
४ ७ १ ०५०३c ममेद्वर्धस्व सुष्टुतः ॥ १५०२
४ ७ १ ०६०१a अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत ।
४ ७ १ ०६०१c ये देवत्रा य आयुषु तेभिर्नो महया गिरः ॥ १५०३
४ ७ १ ०६०२a प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः ।
४ ७ १ ०६०२c तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः ॥ १५०४
४ ७ १ ०६०३a त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय ।
४ ७ १ ०६०३c त्वं नो देवतातये रायो दानाय चोदय ॥ १५०५
४ ७ १ ०७०१a त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियन् दधुः ।
४ ७ १ ०७०१c स त्वं नो वीर वीर्याय चोदय ॥ १५०६
४ ७ १ ०७०२a अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् ।
४ ७ १ ०७०२c शर्याभिर्न भरमाणो गभस्त्योः ॥ १५०७
४ ७ १ ०७०३a अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः ।
४ ७ १ ०७०३c सदासरो वाजमच्छा सनिष्यदत् ॥ १५०८
४ ७ १ ०८०१a एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु ।
४ ७ १ ०८०१c प्र राधाँसि चोदयते महित्वना ॥ १५०९
४ ७ १ ०८०२a उपो हरीणां पतिँ राधः पृञ्चन्तमब्रवम् ।
४ ७ १ ०८०२c नूनँ श्रुधि स्तुवतो अश्व्यस्य ॥ १५१०
४ ७ १ ०८०३a न ह्याङ्३ग पुरा च न जज्ञे वीरतरस्त्वत् ।
४ ७ १ ०८०३c न की राया नैवथा न भन्दना ॥ १५११
४ ७ १ ०९०१a नदं व ओदतीनां नदं योयुवतीनाम् ।
४ ७ १ ०९०१c पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥ १५१२
४ ७ १ १००१a देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् ।
४ ७ १ १००१c उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥ १५१३
४ ७ १ १००२a तँ होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।
४ ७ १ १००२c दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥ १५१४
४ ७ १ ११०१a अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।
४ ७ १ ११०१c उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥ १५१५
४ ७ १ ११०२a यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।
४ ७ १ ११०२c सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत ॥ १५१६
४ ७ १ ११०३a प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना ।
४ ७ १ ११०३c अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥ १५१७
४ ७ १ १२०१a अग्न आयूँषि पवसे आसुवोर्जमिषं च नः ।
४ ७ १ १२०१c आरे बाधस्व दुच्छुनाम् ॥ १५१८
४ ७ १ १२०२a अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः ।
४ ७ १ १२०२c तमीमहे महागयम् ॥ १५१९
४ ७ १ १२०३a अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ।
४ ७ १ १२०३c दधद्रयिं मयि योषम् ॥ १५२०
४ ७ १ १३०१a अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।
४ ७ १ १३०१c आ देवान्वक्षि यक्षि च ॥ १५२१
४ ७ १ १३०२a तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् ।
४ ७ १ १३०२c देवाँ आ वीतये वह ॥ १५२२
४ ७ १ १३०३a वीतिहोत्रं त्वा कवे द्युमन्तँ समिधीमहि ।
४ ७ १ १३०३c अग्ने बृहन्तमध्वरे ॥ १५२३
४ ७ १ १४०१a अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि ।
४ ७ १ १४०१c विश्वासु धीषु वन्द्य ॥ १५२४
४ ७ १ १४०२a आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् ।
४ ७ १ १४०२c विश्वासु पृत्सु दुष्टरम् ॥ १५२५
४ ७ १ १४०३a आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् ।
४ ७ १ १४०३c मार्डीकं धेहि जीवसे ॥ १५२६
४ ७ १ १५०१a अग्निँ हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु ।
४ ७ १ १५०१c तेन जेष्म धनन्धनम् ॥ १५२७
४ ७ १ १५०२a यया गा आकरामहै सेनयाग्ने तवोत्या ।
४ ७ १ १५०२c तां नो हिन्व मघत्तये ॥ १५२८
४ ७ १ १५०३a आग्ने स्थूरँ रयिं भर पृथुं गोमन्तमश्विनम् ।
४ ७ १ १५०३c अङ्धि खं वर्त्तया पविम् ॥ १५२९
४ ७ १ १५०४a अग्ने नक्षत्रमजरमा सूर्यँ रोहयो दिवि ।
४ ७ १ १५०४c दधज्ज्योतिर्जनेभ्यः ॥ १५३०
४ ७ १ १५०५a अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् ।
४ ७ १ १५०५c बोधा स्तोत्रे वयो दधत् ॥ १५३१
४ ७ १ १६०१a अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् ।
४ ७ १ १६०१c अपाँ रेताँसि जिन्वति ॥ १५३२
४ ७ १ १६०२a ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः ।
४ ७ १ १६०२c स्तोता स्यां तव शर्मणि ॥ १५३३
४ ७ १ १६०३a उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ।
४ ७ १ १६०३c तव ज्योतीँष्यर्चयः ॥ १५३४
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। सप्तम प्रपाठकः । प्रथमोऽर्धः ।।
४ ७ १ ०१०१a अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
४ ७ १ ०१०१c मूनुँ सत्यस्य सत्पतिम् ॥ १४८९
४ ७ १ ०१०२a आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
४ ७ १ ०१०२c यत्राभि संनवामहे ॥ १४९०
४ ७ १ ०१०३a इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
४ ७ १ ०१०३c यत्सीमुपह्वरे विदत् ॥ १४९१
४ ७ १ ०२०१a आ नो विश्वासु हव्यमिन्द्रँ समत्सु भूषत ।
४ ७ १ ०२०१c उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥ १४९२
४ ७ १ ०२०२a त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् ।
४ ७ १ ०२०२c तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥ १४९३
४ ७ १ ०३०१a प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत ।
४ ७ १ ०३०१c इन्द्रमभि जायमानँ समस्वरन् ॥ १४९४
४ ७ १ ०३०२a आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत ।
४ ७ १ ०३०२c दिवो न वारँ सविता व्यूर्णुते ॥ १४९५
४ ७ १ ०३०३a अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।
४ ७ १ ०३०३c यूथे न निष्ठा वृषभो वि राजसि ॥ १४९६
४ ७ १ ०४०१a इममू षु त्वमस्माकँ सनिं गायत्रं नव्याँसम् ।
४ ७ १ ०४०१c अग्ने देवेषु प्र वोचः ॥ १४९७
४ ७ १ ०४०२a विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ ।
४ ७ १ ०४०२c सद्यो दाशुषे क्षरसि ॥ १४९८
४ ७ १ ०४०३a आ नो भज परमेष्वा वाजेषु मध्यमेषु ।
४ ७ १ ०४०३c शिक्षा वस्वो अन्तमस्य ॥ १४९९
४ ७ १ ०५०१a अहमिद्धि पितुष्परि मेधामृतस्य जग्रह ।
४ ७ १ ०५०१c अहँ सूर्य इवाजनि ॥ १५००
४ ७ १ ०५०२a अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् ।
४ ७ १ ०५०२c येनेन्द्रः शुष्ममिद्दधे ॥ १५०१
४ ७ १ ०५०३a ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।
४ ७ १ ०५०३c ममेद्वर्धस्व सुष्टुतः ॥ १५०२
४ ७ १ ०६०१a अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत ।
४ ७ १ ०६०१c ये देवत्रा य आयुषु तेभिर्नो महया गिरः ॥ १५०३
४ ७ १ ०६०२a प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः ।
४ ७ १ ०६०२c तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः ॥ १५०४
४ ७ १ ०६०३a त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय ।
४ ७ १ ०६०३c त्वं नो देवतातये रायो दानाय चोदय ॥ १५०५
४ ७ १ ०७०१a त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियन् दधुः ।
४ ७ १ ०७०१c स त्वं नो वीर वीर्याय चोदय ॥ १५०६
४ ७ १ ०७०२a अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् ।
४ ७ १ ०७०२c शर्याभिर्न भरमाणो गभस्त्योः ॥ १५०७
४ ७ १ ०७०३a अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः ।
४ ७ १ ०७०३c सदासरो वाजमच्छा सनिष्यदत् ॥ १५०८
४ ७ १ ०८०१a एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु ।
४ ७ १ ०८०१c प्र राधाँसि चोदयते महित्वना ॥ १५०९
४ ७ १ ०८०२a उपो हरीणां पतिँ राधः पृञ्चन्तमब्रवम् ।
४ ७ १ ०८०२c नूनँ श्रुधि स्तुवतो अश्व्यस्य ॥ १५१०
४ ७ १ ०८०३a न ह्याङ्३ग पुरा च न जज्ञे वीरतरस्त्वत् ।
४ ७ १ ०८०३c न की राया नैवथा न भन्दना ॥ १५११
४ ७ १ ०९०१a नदं व ओदतीनां नदं योयुवतीनाम् ।
४ ७ १ ०९०१c पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥ १५१२
४ ७ १ १००१a देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् ।
४ ७ १ १००१c उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥ १५१३
४ ७ १ १००२a तँ होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।
४ ७ १ १००२c दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥ १५१४
४ ७ १ ११०१a अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।
४ ७ १ ११०१c उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥ १५१५
४ ७ १ ११०२a यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।
४ ७ १ ११०२c सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत ॥ १५१६
४ ७ १ ११०३a प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना ।
४ ७ १ ११०३c अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥ १५१७
४ ७ १ १२०१a अग्न आयूँषि पवसे आसुवोर्जमिषं च नः ।
४ ७ १ १२०१c आरे बाधस्व दुच्छुनाम् ॥ १५१८
४ ७ १ १२०२a अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः ।
४ ७ १ १२०२c तमीमहे महागयम् ॥ १५१९
४ ७ १ १२०३a अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ।
४ ७ १ १२०३c दधद्रयिं मयि योषम् ॥ १५२०
४ ७ १ १३०१a अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।
४ ७ १ १३०१c आ देवान्वक्षि यक्षि च ॥ १५२१
४ ७ १ १३०२a तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् ।
४ ७ १ १३०२c देवाँ आ वीतये वह ॥ १५२२
४ ७ १ १३०३a वीतिहोत्रं त्वा कवे द्युमन्तँ समिधीमहि ।
४ ७ १ १३०३c अग्ने बृहन्तमध्वरे ॥ १५२३
४ ७ १ १४०१a अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि ।
४ ७ १ १४०१c विश्वासु धीषु वन्द्य ॥ १५२४
४ ७ १ १४०२a आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् ।
४ ७ १ १४०२c विश्वासु पृत्सु दुष्टरम् ॥ १५२५
४ ७ १ १४०३a आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् ।
४ ७ १ १४०३c मार्डीकं धेहि जीवसे ॥ १५२६
४ ७ १ १५०१a अग्निँ हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु ।
४ ७ १ १५०१c तेन जेष्म धनन्धनम् ॥ १५२७
४ ७ १ १५०२a यया गा आकरामहै सेनयाग्ने तवोत्या ।
४ ७ १ १५०२c तां नो हिन्व मघत्तये ॥ १५२८
४ ७ १ १५०३a आग्ने स्थूरँ रयिं भर पृथुं गोमन्तमश्विनम् ।
४ ७ १ १५०३c अङ्धि खं वर्त्तया पविम् ॥ १५२९
४ ७ १ १५०४a अग्ने नक्षत्रमजरमा सूर्यँ रोहयो दिवि ।
४ ७ १ १५०४c दधज्ज्योतिर्जनेभ्यः ॥ १५३०
४ ७ १ १५०५a अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् ।
४ ७ १ १५०५c बोधा स्तोत्रे वयो दधत् ॥ १५३१
४ ७ १ १६०१a अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् ।
४ ७ १ १६०१c अपाँ रेताँसि जिन्वति ॥ १५३२
४ ७ १ १६०२a ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः ।
४ ७ १ १६०२c स्तोता स्यां तव शर्मणि ॥ १५३३
४ ७ १ १६०३a उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ।
४ ७ १ १६०३c तव ज्योतीँष्यर्चयः ॥ १५३४
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।

No comments