Header Ads

  • Breaking News

    सामवेद संहिता कौथुम शाखा । सप्तम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.

    सामवेद संहिता कौथुम शाखा । सप्तम प्रपाठकः ।  द्वितीयोऽर्धः ।। Astro Classes, Silvassa.

                 ।।  पूर्वार्चिकः      ।।      छन्द आर्चिकः  ।।

                          ।।  आग्नेयं काण्डम् ।।

                         ।। सप्तम प्रपाठकः ।  प्रथमोऽर्धः ।।

       ४ ७ १ ०१०१a  अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
       ४ ७ १ ०१०१c  मूनुँ सत्यस्य सत्पतिम् ॥ १४८९
       ४ ७ १ ०१०२a  आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
       ४ ७ १ ०१०२c  यत्राभि संनवामहे ॥ १४९०
       ४ ७ १ ०१०३a  इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
       ४ ७ १ ०१०३c  यत्सीमुपह्वरे विदत् ॥ १४९१

       ४ ७ १ ०२०१a  आ नो विश्वासु हव्यमिन्द्रँ समत्सु भूषत ।
       ४ ७ १ ०२०१c  उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥ १४९२
       ४ ७ १ ०२०२a  त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् ।
       ४ ७ १ ०२०२c  तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥ १४९३

       ४ ७ १ ०३०१a  प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत ।
       ४ ७ १ ०३०१c  इन्द्रमभि जायमानँ समस्वरन् ॥ १४९४
       ४ ७ १ ०३०२a  आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत ।
       ४ ७ १ ०३०२c  दिवो न वारँ सविता व्यूर्णुते ॥ १४९५
       ४ ७ १ ०३०३a  अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।
       ४ ७ १ ०३०३c  यूथे न निष्ठा वृषभो वि राजसि ॥ १४९६

       ४ ७ १ ०४०१a  इममू षु त्वमस्माकँ सनिं गायत्रं नव्याँसम् ।
       ४ ७ १ ०४०१c  अग्ने देवेषु प्र वोचः ॥ १४९७
       ४ ७ १ ०४०२a  विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ ।
       ४ ७ १ ०४०२c  सद्यो दाशुषे क्षरसि ॥ १४९८
       ४ ७ १ ०४०३a  आ नो भज परमेष्वा वाजेषु मध्यमेषु ।
       ४ ७ १ ०४०३c  शिक्षा वस्वो अन्तमस्य ॥ १४९९

       ४ ७ १ ०५०१a  अहमिद्धि पितुष्परि मेधामृतस्य जग्रह ।
       ४ ७ १ ०५०१c  अहँ सूर्य इवाजनि ॥ १५००
       ४ ७ १ ०५०२a  अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् ।
       ४ ७ १ ०५०२c  येनेन्द्रः शुष्ममिद्दधे ॥ १५०१
       ४ ७ १ ०५०३a  ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।
       ४ ७ १ ०५०३c  ममेद्वर्धस्व सुष्टुतः ॥ १५०२

       ४ ७ १ ०६०१a  अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत ।
       ४ ७ १ ०६०१c  ये देवत्रा य आयुषु तेभिर्नो महया गिरः ॥ १५०३
       ४ ७ १ ०६०२a  प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः ।
       ४ ७ १ ०६०२c  तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः ॥ १५०४
       ४ ७ १ ०६०३a  त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय ।
       ४ ७ १ ०६०३c  त्वं नो देवतातये रायो दानाय चोदय ॥ १५०५

       ४ ७ १ ०७०१a  त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियन् दधुः ।
       ४ ७ १ ०७०१c  स त्वं नो वीर वीर्याय चोदय ॥ १५०६
       ४ ७ १ ०७०२a  अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् ।
       ४ ७ १ ०७०२c  शर्याभिर्न भरमाणो गभस्त्योः ॥ १५०७
       ४ ७ १ ०७०३a  अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः ।
       ४ ७ १ ०७०३c  सदासरो वाजमच्छा सनिष्यदत् ॥ १५०८

       ४ ७ १ ०८०१a  एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु ।
       ४ ७ १ ०८०१c  प्र राधाँसि चोदयते महित्वना ॥ १५०९
       ४ ७ १ ०८०२a  उपो हरीणां पतिँ राधः पृञ्चन्तमब्रवम् ।
       ४ ७ १ ०८०२c  नूनँ श्रुधि स्तुवतो अश्व्यस्य ॥ १५१०
       ४ ७ १ ०८०३a  न ह्याङ्३ग पुरा च न जज्ञे वीरतरस्त्वत् ।
       ४ ७ १ ०८०३c  न की राया नैवथा न भन्दना ॥ १५११

       ४ ७ १ ०९०१a  नदं व ओदतीनां नदं योयुवतीनाम् ।
       ४ ७ १ ०९०१c  पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥ १५१२

       ४ ७ १ १००१a  देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् ।
       ४ ७ १ १००१c  उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥ १५१३
       ४ ७ १ १००२a  तँ होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।
       ४ ७ १ १००२c  दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥ १५१४

       ४ ७ १ ११०१a  अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।
       ४ ७ १ ११०१c  उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥ १५१५
       ४ ७ १ ११०२a  यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।
       ४ ७ १ ११०२c  सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत ॥ १५१६
       ४ ७ १ ११०३a  प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना ।
       ४ ७ १ ११०३c  अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥ १५१७

       ४ ७ १ १२०१a  अग्न आयूँषि पवसे आसुवोर्जमिषं च नः ।
       ४ ७ १ १२०१c  आरे बाधस्व दुच्छुनाम् ॥ १५१८
       ४ ७ १ १२०२a  अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः ।
       ४ ७ १ १२०२c  तमीमहे महागयम् ॥ १५१९
       ४ ७ १ १२०३a  अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ।
       ४ ७ १ १२०३c  दधद्रयिं मयि योषम् ॥ १५२०

       ४ ७ १ १३०१a  अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।
       ४ ७ १ १३०१c  आ देवान्वक्षि यक्षि च ॥ १५२१
       ४ ७ १ १३०२a  तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् ।
       ४ ७ १ १३०२c  देवाँ आ वीतये वह ॥ १५२२
       ४ ७ १ १३०३a  वीतिहोत्रं त्वा कवे द्युमन्तँ समिधीमहि ।
       ४ ७ १ १३०३c  अग्ने बृहन्तमध्वरे ॥ १५२३

       ४ ७ १ १४०१a  अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि ।
       ४ ७ १ १४०१c  विश्वासु धीषु वन्द्य ॥ १५२४
       ४ ७ १ १४०२a  आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् ।
       ४ ७ १ १४०२c  विश्वासु पृत्सु दुष्टरम् ॥ १५२५
       ४ ७ १ १४०३a  आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् ।
       ४ ७ १ १४०३c  मार्डीकं धेहि जीवसे ॥ १५२६

       ४ ७ १ १५०१a  अग्निँ हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु ।
       ४ ७ १ १५०१c  तेन जेष्म धनन्धनम् ॥ १५२७
       ४ ७ १ १५०२a  यया गा आकरामहै सेनयाग्ने तवोत्या ।
       ४ ७ १ १५०२c  तां नो हिन्व मघत्तये ॥ १५२८
       ४ ७ १ १५०३a  आग्ने स्थूरँ रयिं भर पृथुं गोमन्तमश्विनम् ।
       ४ ७ १ १५०३c  अङ्धि खं वर्त्तया पविम् ॥ १५२९
       ४ ७ १ १५०४a  अग्ने नक्षत्रमजरमा सूर्यँ रोहयो दिवि ।
       ४ ७ १ १५०४c  दधज्ज्योतिर्जनेभ्यः ॥ १५३०
       ४ ७ १ १५०५a  अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् ।
       ४ ७ १ १५०५c  बोधा स्तोत्रे वयो दधत् ॥ १५३१

       ४ ७ १ १६०१a  अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् ।
       ४ ७ १ १६०१c  अपाँ रेताँसि जिन्वति ॥ १५३२
       ४ ७ १ १६०२a  ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः ।
       ४ ७ १ १६०२c  स्तोता स्यां तव शर्मणि ॥ १५३३
       ४ ७ १ १६०३a  उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ।
       ४ ७ १ १६०३c  तव ज्योतीँष्यर्चयः ॥ १५३४

                               ।। इत्युत्तरार्चिकः ।।

                          ।। इति सामवेदसंहिता समाप्ता ।।

    No comments

    Post Top Ad

    Post Bottom Ad