Header Ads

  • Breaking News

    अथ देव्युपनिषत् ॥ Astro Classes, Silvassa.

    अथ देव्युपनिषत् ॥  अथर्ववेदीय शाक्तोपनिषत् ॥

    श्रीदेव्युपनिषद्विद्यावेद्यापारसुखाकृति ।
    त्रैपदं ब्रह्मचैतन्यं रामचन्द्रपदं भजे ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः
                  भद्रं पश्येमाक्षभिर्यजत्राः ।
            स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभि-
                  व्य।र्शेम देवहितं यदायुः ॥

            स्वस्ति न इन्द्रो वृद्धश्रवाः
                  स्वस्ति नः पूषा विश्ववेदाः ।
            स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
                   स्वस्ति नो बृहस्पतिर्दध्हातु ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    हरिः ॐ ॥ सर्वे वै देवा देवीमुपतस्थुः । कासि त्वं महादेवि ।
    साब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं
    जगच्छून्यं चाशून्यं च ।
    अहमानन्दानानन्दाः विज्ञानाविज्ञाने अहम् । ब्रह्मा ब्रह्मणि
    वेदितव्ये ।  इत्याहाथर्वणि श्रुतिः ॥ १॥

    अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् ।
    वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् । अजाहमनजाहम् ।
    अधश्चोर्ध्वं च तिर्यक्चाहम् ।
    अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
    अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ ।
    अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् ।
    विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि । अहं
    दधामि द्रविणं हविष्मते सुप्राव्ये ३ यजमानाय सुन्वते ॥ २॥

    अहं राष्ट्री सङ्गमनी वसूनामहं सुवे पितरमस्य
    मूर्धन्मम योनिरप्स्वन्तः समुद्रे । य एवं वेद स
    देवीपदमाप्नोति । ते देवा अब्रुवन् ।
    नमो देव्यै महादेव्यै शिवायै सततं नमः ।
    नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ३॥

    तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।
    दुर्गां देवीं शरणमहं प्रपद्ये सुतरां नाशयते तमः ॥ ४॥

    देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति
    । सा नो मन्द्रेशमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥ ५॥

    कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।
    सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ ६॥

    महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि ।
    तन्नो देवी प्रचोदयात् ॥ ७॥

    अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव । तां देवा
    अन्वजायन्त भद्रा अमृतबन्धवः ॥ ८॥

    कामो योनिः कामकला वज्रपाणिर्गुहा हसा ।
    मातरिश्वाभ्रमिन्द्रः पुनर्गुहा सकला मायया च
    पुनः कोशा विश्वमाता दिवि द्योम् ॥ ९॥

    एषात्मशक्तिः । एषा विश्वमोहिनी
    पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या ।
    य एवं वेद स शोकं तरति ।
    नमस्ते अस्तु भगवति भवति मातरस्मान्पातु सर्वतः ।
    सैषाष्टौ वसवः । सैषैकादश रुद्राः । सैषा
    द्वादशादित्याः । सैषा विश्वेदेवाः
    सोमपा असोमपाश्च । सैषा यातुधानु असुरा रक्षांसि
    पिशाचयक्षाः सिद्धाः ।
    सैषा सत्त्वरजस्तमांसि । सैषा प्रजापतीन्द्रमनवः ।
    सैषा ग्रहा नक्षत्रज्योतींषि
    कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् ।
    तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।
    अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ १०॥

    वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितं
    देव्या बीजं सर्वार्थसाधकम् ॥ ११॥

    एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः ।
    ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ १२॥

    वाङ्मया ब्रह्मभूतस्मात्षष्ठं वक्त्रसमन्वितम् । सूर्यो
    वामश्रोत्रबिन्दुः संयुताष्टकतृतीयकः ॥ १३॥

    नारायणेन संयुक्तो वायुश्चाधरसंयुतः । विच्चे
    नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥ १४॥

    हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् ।
    पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् ।
    त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ १५॥

    नमामि त्वामहं देवीं महाभयविनाशिनीम् ।
    महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ १६॥

    यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया ।
    यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता ।
    यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या
    जननं नोपलभ्यते तस्मादुच्यतेऽजा ।
    एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी
    तस्मादुच्यते नैका ऽत एवोच्यतेऽज्ञेयानन्तालक्ष्याजैका नैकेति ।
    मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ।
    ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ॥ १७॥

    यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।
    [दुर्गात्सन्त्रायते यस्माद्देवी दुर्गेति कथ्यते ॥ १८॥

    प्रपद्ये शरणं देवीं दुन्दुर्गे दुरितं हर ॥]
    तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् ।
    नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ १९॥

    इदमथर्वशीर्षं योऽधीते
    पञ्चाथर्वशीर्षजपफलमवाप्नोति ।
    इदमथर्वशीर्षं ज्ञात्वा योऽर्चां स्थापयति ।
    शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं च विन्दति ।
    शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः ॥ २०॥

    दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । महादुर्गाणि
    तरति महादेव्याः प्रसादतः ॥ २१॥

    प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
    सायमधीयानो दिवसकृतं पापं नाशयति ।
    तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति । निशीथे
    तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति ।
    नूतनप्रतिमायां जप्त्वा देवतासांनिध्यं भवति ।
    प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति ।
    भौमाश्विन्यां महादेवी संनिधौ जप्त्वा महामृत्युं तरति
    । य एवं वेदेत्युपनिषत् ॥ २२॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवा
                  भद्रं पश्येमाक्षभिर्यजत्राः ।
            स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभि-
                  र्व्यशेम देवहितं यदायुः ॥

            स्वस्ति न इन्द्रो वृद्धश्रवाः
                  स्वस्ति नः पूषा विश्ववेदाः ।
            स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
                  स्वस्ति नो बृहस्पतिर्दधातु ॥

    ॐ  शान्तिः  शान्तिः  शान्तिः ॥

    ॥ इति श्रीदेव्युपनिषत्समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad