Header Ads

  • Breaking News

    अथ ध्यानबिन्दूपनिषत् ॥ Astro Classes, Silvassa.

    अथ ध्यानबिन्दूपनिषत् ॥ Astro Classes, Silvassa.

    ध्यात्वा यद्ब्रह्ममात्रं ते स्वावशेषधिया ययुः ।
    योगतत्त्वज्ञानफलं तत्स्वमात्रं विचिन्तये ॥

    ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥

    सह वीर्यं करवावहै ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    यदि शैलसमं पापं विस्तीर्णं बहुयोजनम् ।
    भिद्यते ध्यानयोगेन नान्यो भेदः कदाचन ॥ १॥

    बीजाक्षरं परं बिन्दुं नादो तस्योपरि स्थितम् ।
    सशब्दं चाक्षरे क्षीणे निःशब्दं परमं पदम् ॥ २॥

    अनाहतं तु यच्छब्दं तस्य शब्दस्य यत्परम् ।
    तत्परं विन्दते यस्तु स योगी छिन्नसंशयः ॥ ३॥

    वालाग्रशतसाहस्रं तस्य भागस्य भागिनः ।
    तस्य भागस्य भागार्धं तत्क्षये तु निरञ्जनम् ॥ ४॥

    पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् ।
    तिलमध्ये यथा तैलं पाषाणाष्विव काञ्चनम् ॥ ५॥

    एवं सर्वाणि भूतानि मणौ सूत्र इवात्मनि ।
    स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणिस्थितः ॥ ६॥

    तिलानां तु यथा तैलं पुष्पे गन्ध इवाश्रितः ।
    पुरुषस्य शरीरे तु सबाह्याभ्यन्तरे स्थितः ॥ ७॥

    वृक्षं तु सकलं विद्याच्छाया तस्यैव निष्कला ।
    सकले निष्कले भावे सर्वत्रात्मा व्यवस्थितः ॥ ८॥

    ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वमुमुक्षिभिः ।
    पृथिव्यग्निश्च ऋग्वेदो भूरित्येव पितामहः ॥ ९॥

    अकारे तु लयं प्राप्ते प्रथमे प्रणवांशके ।
    अन्तरिक्षं यजुर्वायुर्भुवो विष्णुर्जनार्दनः ॥ १०॥

    उकारे तु लयं प्राप्ते द्वितीये प्रणवांशके ।
    द्यौः सूर्यः सामवेदश्च स्वरित्येव महेश्वरः ॥ ११॥

    मकारे तु लयं प्राप्ते तृतीये प्रणवांशके ।
    अकारः पीतवर्णः  स्याद्रजोगुण उदीरितः ॥ १२॥

    उकारः सात्त्विकः शुक्लो मकारः कृष्णतामसः ।
    अष्टाङ्गं च चतुष्पादं त्रिस्थानं पञ्चदैवतम् ॥ १३॥

    ओङ्कारं यो न जानाति ब्रह्मणो न भवेत्तु सः ।
    प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ॥ १४॥

    अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।
    निवर्तन्ते क्रियाः सर्वास्तस्मिन्दृष्टे परावरे ॥ १५॥

    ओङ्कारप्रभवा देवा ओङ्कारप्रभवाः स्वराः ।
    ओङ्कारप्रभवं सर्वं त्रैलोक्यं सचराचरम् ॥ १६॥

    ह्रस्वो दहति पापानि दीर्घः सम्पत्प्रदोऽव्ययः ।
    अर्धमात्रा समायुक्तः प्रणवो मोक्षदायकः ॥ १७॥

    तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् ।
    अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥ १८॥

    हृत्पद्मकर्णिकामध्ये स्थिरदीपनिभाकृतिम् ।
    अङ्गुष्ठमात्रमचलं ध्यायेदोङ्कारमीश्वरम् ॥ १९॥

    इडया वायुमापुर्य पूरयित्वोदरस्थितम् ।
    ओङ्कारं देहमध्यस्थं ध्यायेज्ज्वालवलीवृतम् ॥ २०॥

    ब्रह्मा पूरक इत्युक्तो विष्णुः कुम्भक उच्यते ।
    रेचो रुद्र इति प्रोक्तः प्राणायामस्य देवताः ॥ २१॥

    आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
    ध्याननिर्मथनाभ्यासादेव पश्येन्निगूढवत् ॥ २२॥

    ओङ्कारध्वनिनादेन वायोः संहरणान्तिकम् ।
    यावद्बलं समादध्यात्सम्यङ्नादलयावधि ॥ २३॥

    गमागमस्थं गमनादिशून्य-
               मोङ्कारमेकं रविकोटिदीप्तिम् ।
    पश्यन्ति ये सर्वजनान्तरस्थं
               हंसात्मकं ते विरजा भवन्ति ॥ २४॥

    यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत् ।
    तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥ २५॥

    अष्टपत्रं तु हृत्पद्मं द्वात्रिंशत्केसरान्वितम् ।
    तस्य मध्ये स्थितो भानुर्भानुमध्यगतः शशी ॥ २६॥

    शशिमध्यगतो वह्निर्वह्निमध्यगता प्रभा ।
    प्रभामध्यगतं पीठं नानारत्नप्रवेष्टितम् ॥ २७॥

    तस्य मध्यगतं देवं वासुदेवं निरञ्जनम् ।
    श्रीवत्सकौस्तुभोरस्कं मुक्तामणिविभूषितम् ॥ २८॥

    शुद्धस्फटिकसङ्काशं चन्द्रकोटिसमप्रभम् ।
    एवं ध्यायेन्महाविष्णुमेवं वा विनयान्वितः ॥ २९॥

    अतसीपुष्पसङ्काशं नाभिस्थाने प्रतिष्ठितम् ।
    चतुर्भुजं महाविष्णुं पूरकेण विचिन्तयेत् ॥ ३०॥

    कुम्भकेन हृदिस्थाने चिन्तयेत्कमलासनम् ।
    ब्रह्माणं रक्तगौराभं चतुर्वक्त्रं पितामहम् ॥ ३१॥

    रेचकेन तु विद्यात्मा ललाटस्थं त्रिलोचनम् ।
    शुद्धस्फटिकसङ्काशं निष्कलं पापनाशनम् ॥ ३२॥

    अञ्जपत्रमधःपुष्पमूर्ध्वनालमधोमुखम् ।
    कदलीपुष्पसङ्काशं सर्ववेदमयं शिवम् ॥ ३३॥

    शतारं शतपत्राढ्यं विकीर्णाम्बुजकर्णिकम् ।
    तत्रार्कचन्द्रवह्नीनामुपर्युपरि चिन्तयेत् ॥ ३४॥

    पद्मस्योद्घाटनं कृत्वा बोधचन्द्राग्निसूर्यकम् ।
    तस्य हृद्बीजमाहृत्य आत्मानं चरते ध्रुवम् ॥ ३५॥

    त्रिस्थानं च त्रिमात्रं च त्रिब्रह्म च त्रयाक्षरम् ।
    त्रिमात्रमर्धमात्रं वा यस्तं वेद स वेदवित् ॥ ३६॥

    तैलधारमिवाच्छिन्नदीर्घघण्टानिनादवत् ।
    बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥ ३७॥

    यथैवत्पलनालेन तोयमाकर्षयेन्नरः ।
    तथैवओत्कर्षयेद्वायुं योगी योगपथे स्थितः ॥ ३८॥

    अर्धमात्रात्मकं कृत्वा कोशीभूतं तु पङ्कजम् ।
    कर्षयेन्नलमात्रेण भ्रुवोर्मध्ये लयं नयेत् ॥ ३९॥

    भ्रुवोर्मध्ये ललाटे तु नासिकायास्तु मूलतः ।
    जानीयादमृतं स्थानं तद्ब्रह्मायतनं महत् ॥ ४०॥

    आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।
    ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ ४१॥

    आसनानि च तावन्ति यावन्त्यो जीवजातयः ।
    एतेषानतुलान्भेदान्विजानाति महेश्वरः ॥ ४२॥

    छिद्रं भद्रं तथा सिंहं पद्मं चेति चतुष्टयम् ।
    आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ॥ ४३॥

    योनिस्थानं तयोर्मध्ये कामरूपं निगद्यते ।
    आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम् ॥ ४४॥

    तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता ।
    योनिमध्ये स्थितं लिङ्गं पश्चिमाभिमुखं तथा ॥ ४५॥

    मस्तके मणिवद्भिन्नं यो जानाति स योगवित् ।
    तप्तचामीकराकारं तडिल्लेखेव विस्फुरत् ॥ ४६॥

    चतुरस्रमुपर्यग्नेरधो मेढ्रात्प्रतिष्ठितम् ।
    स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयम् ॥ ४७॥

    स्वाधिष्ठानं ततश्चक्रं मेढ्रमेव निगद्यते ।
    मणिवत्तन्तुना यत्र वायुना पूरितं वपुः ॥ ४८॥

    तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् ।
    द्वादशारमहाचक्रे पुण्यपापनियन्त्रितः ॥ ४९॥

    तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति ।
    ऊर्ध्वं मेढ्रादथो नाभेः कन्दो योऽस्ति खगाण्डवत् ॥ ५०॥

    तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः ।
    तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृताः ॥ ५१॥

    प्रधानाः प्राणवाहिन्यो भूयस्तत्र दश स्मृताः ।
    इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ॥ ५२॥

    गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनि ।
    अलम्बुसा कुहूरत्र शङ्खिनी दशमी स्मृता ॥ ५३॥

    एवं नाडीमयं चक्रं विज्ञेयं योगिना सदा ।
    सततं प्राणवाहिन्यः सोम सूर्याग्निदेवताः ॥ ५४॥

    इडापिङ्गलासुषुम्नास्तिस्रो नाड्यः प्रकीर्तिताः ।
    इडा वामे स्थिता भागे पिङ्गला दक्षिणे स्थिता ॥ ५५॥

    सुषुम्ना मध्यदेशे तु प्राणमार्गास्त्रयः स्मृताः ।
    प्राणोऽपानः समानश्चोदानो व्यानस्तथैव च ॥ ५६॥

    नागः कूर्मः कृकरको देवदत्तो धनञ्जयः ।
    प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ॥ ५७॥

    एते नाडीसहस्रेषु वर्तन्ते जीवरूपिणः ।
    प्राणापानवशो जीवो ह्यधश्चोर्ध्वं प्रधावति ॥ ५८॥

    वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ।
    आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः ॥ ५९॥

    प्राणापानसमाक्षिप्तस्तद्वज्जीवो न विश्रमेत् ।
    अपानात्कर्षति प्राणोऽपानः प्राणाच्च कर्षति ॥ ६०॥

    खगरज्जुवदित्येतद्यो जानाति स योगवित् ।
    हकारेण बहिर्याति सकारेण विशेत्पुनः ॥ ६१॥

    हंसहंसेत्यमं मन्त्रं जीवो जपति सर्वदा ।
    शतानि षट्दिवारात्रं सहस्राणेकविंशतिः ॥ ६२॥

    एतन्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा ।
    अजपा नाम गायत्री योगिनां मोक्षदा सदा ॥ ६३॥

    अस्याः सङ्कल्पमात्रेण नरः पापैः प्रमुच्यते ।
    अनया सदृशी विद्या अनया सदृशो जपः ॥ ६४॥

    अनया सदृशं पुण्यं न भूतं न भविष्यति ।
    येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् ॥ ६५॥

    मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी ।
    प्रबुद्धा वह्नियोगेन मनसा मरुता सह ॥ ६६॥

    सूचिवद्गुणमादाय व्रजत्यूर्ध्वं सुषुम्नया ।
    उद्घाटयेत्कपाटं तु यथा कुञ्चिकया हठात् ॥ ६७॥

    कुण्डलिन्या तया योगी मोक्षद्वारं विभेदयेत् ॥ ६८॥

    कृत्वा सम्पुटितौ करौ दृढतरं बध्वाथ पद्मासनम् ।
    गाढं वक्षसि सन्निधाय चुबुकं ध्यानं च तच्चेतसि ॥

    वारंवारममपातमूर्ध्वमनिलं प्रोच्चारयन्पूरितम् ।
    मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥ ६९॥

    पद्मासनस्थितो योगी नाडीद्वारेषु पूरयन् ।
    मारुतं कुम्भयन्यस्तु स मुक्तो नात्र संशयः ॥ ७०॥

    अङ्गानां मर्दनं कृत्वा श्रमजातेन वारिणा ।
    कट्वम्ललवणत्यागी क्षीरपानरतः सुखी ॥ ७१॥

    ब्रह्मचारी मिताहारी योगी योगपरायणः ।
    अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्यां विचारणा ॥ ७२॥

    कन्दोर्ध्वकुण्डली शक्तिः स योगी सिद्धिभाजनम् ।
    अपानप्राणयोरैक्यं क्षयन्मूत्रपुरीषयोः ॥ ७३॥

    युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ।
    पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् ॥ ७४॥

    अपानमूर्ध्वमुत्कृष्य मूलबन्धोऽयमुच्यते ।
    उड्याणं कुरुते यस्मादविश्रान्तमहाखगः ॥ ७५॥

    उड्डियाणं तदेव स्यात्तत्र बन्धो विधीयते ।
    उदरे पश्चिमं ताणं नाभेरूर्ध्वं तु कारयेत् ॥ ७६॥

    उड्डियाणोऽप्ययं बन्धो मृत्युमातङ्गकेसरी ।
    बध्नाति हि शिरोजातमधोगामिनभोजलम् ॥ ७७॥

    ततो जालन्धरो बन्धः कर्मदुःखौघनाशनः ।
    जालन्धरे कृते बन्धे कर्णसङ्कोचलक्षणे ॥ ७८॥

    न पीयूषं पतत्यग्नौ न च वायुः प्रधावति ।
    कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ॥ ७९॥

    भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ।
    न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा ॥ ८०॥

    न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ।
    पीड्यते न च रोगेण लिप्यते न च कर्मणा ॥ ८१॥

    बध्यते न च कालेन यस्य मुद्रस्ति खेचरी ।
    चित्तं चरति खे यस्माज्जिह्वा भवति खेगता ॥ ८२॥

    तेनैषा खेचरी नाम मुद्रा सिद्धनमस्कृता ।
    खेचर्या मुद्रया यस्य विवरं लम्बिकोर्ध्वतः ॥ ८३॥

    बिन्दुः क्षरति नो यस्य कामिन्यालिङ्गितस्य च ।
    यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः ॥ ८४॥

    यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति ।
    गलितोऽपि यदा बिन्दुः सम्प्राप्तो योनिमण्डले ॥ ८५॥

    व्रजत्यूर्ध्वं हठाच्छक्त्या निबद्धो योनिमुद्रया ।
    स एव द्विविधो बिन्दुः पाण्डरो लोहितस्तथा ॥ ८६॥

    पाण्डरं शुक्रमित्याहुर्लोहिताख्यं महारजः ।
    विद्रुमद्रुमसङ्काशं योनिस्थाने स्थितं रजः ॥ ८७॥

    शशिस्थाने वसेद्बिन्दुःस्तयोरैक्यं सुदुर्लभम् ।
    बिन्दुः शिवो रजः शक्तिर्बिन्दुरिन्दू रजो रविः ॥ ८८॥

    उभयओः सङ्गमादेव प्राप्यते परमं वपुः ।
    वायुना शक्तिचालेन प्रेरितं खे यथा रजः ॥ ८९॥

    रविणैकत्वमायाति भवेद्दिव्यं वपुस्तदा ।
    शुक्लं चन्द्रेण संयुक्तं रजः सूर्यसमन्वितम् ॥ ९०॥

    द्वयोः समरसीभावं यो जानाति स योगवित् ।
    शोधनं मलजालानां घटनं चन्द्रसूर्ययोः ॥ ९१॥

    रसानां शोषणं सम्यङ्महामुद्राभिधीयते ॥ ९२॥

    वक्षोन्यस्तहनुर्निपीड्य सुषिरं योनेश्च वामाङ्घ्रिणा
    हस्ताभ्यामनुधारयन्प्रविततं पादं तथा दक्षिणम् ॥

    आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनैरेचये-
    देषा पातकनाशिनी ननु महामुद्रा नृणां प्रोच्यते ॥ ९३॥

    अथात्मनिर्णयं व्याख्यास्ये ॥

    हृदिस्थाने अष्टदलपद्मं वर्तते तन्मध्ये रेखावलयं
    कृत्वा जीवात्मरूपं ज्योतीरूपमणुमात्रं वर्तते तस्मिन्सर्वं
    प्रतिष्ठितं भवति सर्वं जानाति सर्वं करोति सर्वमेतच्चरितमहं
    कर्ताऽहं भोक्ता सुखी दुःखी काणः खञ्जो बधिरो मूकः कृशः
    स्थूलोऽनेन प्रकारेण स्वतन्त्रवादेन वर्तते ॥

    पूर्वदले विश्रमते पूर्वं दलं श्वेतवर्णं तदा भक्तिपुरःसरं
    धर्मे मतिर्भवति ॥

    यदाऽग्नेयदले विश्रमते तदाग्नेयदलं रक्तवर्णं तदा निद्रालस्य
    मतिर्भवति ॥

    यदा दक्षिणदले विश्रमते तद्दक्षिणदलं कृष्णवर्णं तदा
    द्वेषकोपमतिर्भवति ॥

    यदा नैरृतदले विश्रमते तन्नैरृतदलं नीलवर्णं तदा
    पापकर्महिंसामतिर्भवति ॥

    यदा पश्चिमदले विश्रमते तत्पश्चिमदलं स्फटिकवर्णं तदा
    क्रीडाविनोदे मतिर्भवति ॥

    यदा वायव्यदले विश्रमते वायव्यदलं माणिक्यवर्णं तदा
    गमनचलनवैराग्यमतिर्भवति ॥

    यदोत्तरदले विश्रमते तदुत्तरदलं पीतवर्णं तदा सुखशृङ्गार-
    मतिर्भवति ॥

    यदेशानदले विश्रमते तदीशानदलं वैडूर्यवर्णं तदा
    दानादिकृपामतिर्भवति ॥

    यदा सन्धिसन्धिषु मतिर्भवति तदा वातपित्तश्लेष्ममहाव्याधि-
    प्रकोपो भवति ॥

    यदा मध्ये तिष्ठति तदा सर्वं जानाति गायति नृत्यति पठत्यानन्दं
    करोति ॥

    यदा नेत्रश्रमो भवति श्रमनिर्भरणार्थं प्रथमरेखावलयं
    कृत्वा मध्ये निमज्जनं कुरुते प्रथमरेखाबन्धूकपुष्पवर्णं
    तदा निद्रावस्था भवति ॥

    निद्रावस्थामध्ये स्वप्नावस्था भवति ॥

    स्वप्नावस्थामध्ये दृष्टं श्रुतमनुमानसम्भववार्ता
    इत्यादिकल्पनां करोति तदादिश्रमो भवति ॥

    श्रमनिर्हरणार्थं द्वितीयरेखावलयं कृत्वा मध्ये
    निमज्जनं कुरुते द्वितीयरेखा इन्द्रकोपवर्णं तदा
    सुषुप्त्यवस्था भवति सुषुप्तौ केवलपरमेश्वरसम्बन्धिनी
    बुद्दिर्भवति नित्यबोधस्वरूपा भवति पश्चात्परमेश्वर-
    स्वरूपेण प्राप्तिर्भवति ॥

    तृतीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते तृतीयरेखा
    पद्मरागवर्णं तदा तुरीयावस्था भवति तुरीये केवलपरमात्म-
    सम्बन्धिनी भवति नित्यबोधस्वरूपा भवति तदा शनैः
    शनैरुपरमेद्बुद्ध्या धृतिगृहीतयात्मसंस्थं मनः
    कृत्वा न किञ्चिदपि चिन्तयेत्तदा प्राणापानयोरैक्यं कृत्वा
    सर्वं विश्वमात्मस्वरूपेण लक्ष्यं धारयति । यदा
    तुरीयातीतावस्था तदा सर्वेषामानन्दस्वरूपो भवति
    द्वन्द्वातीतो भवति यावद्देहधारणा वर्तते तावत्तिष्ठति
    पश्चात्परमात्मस्वरूपेण प्राप्तिर्भवति इत्यनेन प्रकारेण
    मोक्षो भवतीदमेवात्मदर्शनोपायं भवन्ति ॥

    चतुष्पथसमायुक्तमहाद्वारगवायुना ।
    सह स्थितत्रिकोणार्धगमने दृश्यतेऽच्युतः ॥ ९४॥

    पूर्वोक्तत्रिकोणस्थानादुपरि पृथिव्यादिपञ्चवर्णकं ध्येयम् ।
    प्राणादिपञ्चवायुश्च बीजं वर्णं च स्थानकम् ।
    यकारं प्राणबीजं च नीलजीमूतसन्निभम् ।
    रकारमग्निबीजं च अपानादित्यसंनिभम् ॥ ९५॥

    लकारं पृथिवीरूपं व्यानं बन्धूकसंनिभम् ।
    वकारं जीवबीजं च उदानं शङ्खवर्णकम् ॥ ९६॥

    हकारं वियत्स्वरूपं च समानं स्फटिकप्रभम् ।
    हृन्नाभिनासाकर्णं च पादाङ्गुष्ठादिसंस्थितम् ॥ ९७॥

    द्विसप्ततिसहस्राणि नाडीमार्गेषु वर्तते ।
    अष्टाविंशतिकोटीषु रोमकूपेषु संस्थिताः ॥ ९८॥

    समानप्राण एकस्तु जीवः स एक एव हि ।
    रेचकादि त्रयं कुर्याद्दृढचित्तः समाहितः ॥ ९९॥

    शनैः समस्तमाकृष्य हृत्सरोरुहकोटरे ।
    प्राणापानौ च बध्वा तु प्रणवेन समुच्चरेत् ॥ १००॥

    कर्णसङ्कोचनं कृत्वा लिङ्गसङ्कोचनं तथा ।
    मूलाधारात्सुषुम्ना च पद्मतन्तुनिभा शुभा ॥ १०१॥

    अमूर्तो वर्तते नादो वीणादण्डसमुत्थितः ।
    शङ्खनादिभिश्चैव मध्यमेव ध्वनिर्यथा ॥ १०२॥

    व्योमरन्ध्रगतो नादो मायूरं नादमेव च ।
    कपालकुहरे मध्ये चतुर्द्वारस्य मध्यमे ॥ १०३॥

    तदात्मा राजते तत्र यथा व्योम्नि दिवाकरः ।
    कोदण्डद्वयमध्ये तु ब्रह्मरन्ध्रेषु शक्तितः ॥ १०४॥

    स्वात्मानं पुरुषं पश्येन्मनस्तत्र लयं गतम् ।
    रत्नानि ज्योत्स्निनादं तु बिन्दुमाहेश्वरं पदम् ।
    य एवं वेद पुरुषः स कैवल्यं समश्नुत इत्युपनिषत् ॥ १०५॥

    ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥

    सह वीर्यं करवावहै ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    इति ध्यानबिन्दूपनिषत्समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad