Header Ads

  • Breaking News

    ऋग्वेदः - मण्डल - ३. सूक्त – १६, १७, १८, १९ एवं २०. Astro Classes, Silvassa.


    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – १६.

    अयमग्निः सुवीर्यस्येशे महः सौभगस्य।
    राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम्॥ ३.०१६.०१
    इमं नरो मरुतः सश्चता वृधं यस्मिन्रायः शेवृधासः।
    अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुमादभुः॥ ३.०१६.०२
    स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य।
    तुविद्युम्न वर्षिष्ठस्य प्रजावतोऽनमीवस्य शुष्मिणः॥ ३.०१६.०३
    चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः।
    आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम्॥ ३.०१६.०४
    मा नो अग्नेऽमतये मावीरतायै रीरधः।
    मागोतायै सहसस्पुत्र मा निदेऽप द्वेषांस्या कृधि॥ ३.०१६.०५
    शग्धि वाजस्य सुभग प्रजावतोऽग्ने बृहतो अध्वरे।
    सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता॥ ३.०१६.०६

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – १७.

    समिध्यमानः प्रथमानु धर्मा समक्तुभिरज्यते विश्ववारः।
    शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान्॥ ३.०१७.०१
    यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान्।
    एवानेन हविषा यक्षि देवान्मनुष्वद्यज्ञं प्र तिरेममद्य॥ ३.०१७.०२
    त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने।
    ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः॥ ३.०१७.०३
    अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः।
    त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम्॥ ३.०१७.०४
    यस्त्वद्धोता पूर्वो अग्ने यजीयान्द्विता च सत्ता स्वधया च शम्भुः।
    तस्यानु धर्म प्र यजा चिकित्वोऽथ नो धा अध्वरं देववीतौ॥ ३.०१७.०५

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – १८.

    भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः।
    पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः॥ ३.०१८.०१
    तपो ष्वग्ने अन्तराँ अमित्रान्तपा शंसमररुषः परस्य।
    तपो वसो चिकितानो अचित्तान्वि ते तिष्ठन्तामजरा अयासः॥ ३.०१८.०२
    इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय।
    यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम्॥ ३.०१८.०३
    उच्छोचिषा सहसस्पुत्र स्तुतो बृहद्वयः शशमानेषु धेहि।
    रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं भूरि कृत्वः॥ ३.०१८.०४
    कृधि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत्समिद्धः।
    स्तोतुर्दुरोणे सुभगस्य रेवत्सृप्रा करस्ना दधिषे वपूंषि॥ ३.०१८.०५

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – १९.

    अग्निं होतारं प्र वृणे मियेधे गृत्सं कविं विश्वविदममूरम्।
    स नो यक्षद्देवताता यजीयान्राये वाजाय वनते मघानि॥ ३.०१९.०१
    प्र ते अग्ने हविष्मतीमियर्म्यच्छा सुद्युम्नां रातिनीं घृताचीम्।
    प्रदक्षिणिद्देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत्॥ ३.०१९.०२
    स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः।
    अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः॥ ३.०१९.०३
    भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः।
    स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि॥ ३.०१९.०४
    यत्त्वा होतारमनजन्मियेधे निषादयन्तो यजथाय देवाः।
    स त्वं नो अग्नेऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु॥ ३.०१९.०५

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – २०.

    अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः।
    सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः॥ ३.०२०.०१
    अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः।
    तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन्॥ ३.०२०.०२
    अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य नाम।
    याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो॥ ३.०२०.०३
    अग्निर्नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा।
    स वृत्रहा सनयो विश्ववेदाः पर्षद्विश्वाति दुरिता गृणन्तम्॥ ३.०२०.०४
    दधिक्रामग्निमुषसं च देवीं बृहस्पतिं सवितारं च देवम्।
    अश्विना मित्रावरुणा भगं च वसून्रुद्राँ आदित्याँ इह हुवे॥ ३.०२०.०५

    No comments

    Post Top Ad

    Post Bottom Ad