ऋग्वेदः - मण्डल - ३. सूक्त – ११, १२, १३, १४ एवं १५. Astro Classes, Silvassa.
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ११.
अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः।
स वेद यज्ञमानुषक्॥ ३.०११.०१
स हव्यवाळमर्त्य उशिग्दूतश्चनोहितः।
अग्निर्धिया समृण्वति॥ ३.०११.०२
अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः।
अर्थं ह्यस्य तरणि॥ ३.०११.०३
अग्निं सूनुं सनश्रुतं सहसो जातवेदसम्।
वह्निं देवा अकृण्वत॥ ३.०११.०४
अदाभ्यः पुरएता विशामग्निर्मानुषीणाम्।
तूर्णी रथः सदा नवः॥ ३.०११.०५
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः।
अग्निस्तुविश्रवस्तमः॥ ३.०११.०६
अभि प्रयांसि वाहसा दाश्वाँ अश्नोति मर्त्यः।
क्षयं पावकशोचिषः॥ ३.०११.०७
परि विश्वानि सुधिताग्नेरश्याम मन्मभिः।
विप्रासो जातवेदसः॥ ३.०११.०८
अग्ने विश्वानि वार्या वाजेषु सनिषामहे।
त्वे देवास एरिरे॥ ३.०११.०९
ऋग्वेदः (वैदिक
स्वर विरहित) - मण्डल - ३. सूक्त – १२.
इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम्।
अस्य पातं धियेषिता॥ ३.०१२.०१
इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः।
अया पातमिमं सुतम्॥ ३.०१२.०२
इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे।
ता सोमस्येह तृम्पताम्॥ ३.०१२.०३
तोशा वृत्रहणा हुवे सजित्वानापराजिता।
इन्द्राग्नी वाजसातमा॥ ३.०१२.०४
प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः।
इन्द्राग्नी इष आ वृणे॥ ३.०१२.०५
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम्।
साकमेकेन कर्मणा॥ ३.०१२.०६
इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः।
ऋतस्य पथ्या अनु॥ ३.०१२.०७
इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च।
युवोरप्तूर्यं हितम्॥ ३.०१२.०८
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः।
तद्वां चेति प्र वीर्यम्॥ ३.०१२.०९
ऋग्वेदः (वैदिक
स्वर विरहित) - मण्डल - ३. सूक्त – १३.
प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै।
गमद्देवेभिरा स नो यजिष्ठो बर्हिरा सदत्॥ ३.०१३.०१
ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः।
हविष्मन्तस्तमीळते तं सनिष्यन्तोऽवसे॥ ३.०१३.०२
स यन्ता विप्र एषां स यज्ञानामथा हि षः।
अग्निं तं वो दुवस्यत दाता यो वनिता मघम्॥ ३.०१३.०३
स नः शर्माणि वीतयेऽग्निर्यच्छतु शंतमा।
यतो नः प्रुष्णवद्वसु दिवि क्षितिभ्यो अप्स्वा॥
३.०१३.०४
दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः।
ऋक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम्॥ ३.०१३.०५
उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः।
शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातमः॥ ३.०१३.०६
नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु।
द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितम्॥ ३.०१३.०७
ऋग्वेदः (वैदिक
स्वर विरहित) - मण्डल - ३. सूक्त – १४.
आ होता मन्द्रो विदथान्यस्थात्सत्यो यज्वा
कवितमः स वेधाः।
विद्युद्रथः सहसस्पुत्रो अग्निः शोचिष्केशः पृथिव्यां
पाजो अश्रेत्॥ ३.०१४.०१
अयामि ते नमउक्तिं जुषस्व ऋतावस्तुभ्यं चेतते
सहस्वः।
विद्वाँ आ वक्षि विदुषो नि षत्सि मध्य आ
बर्हिरूतये यजत्र॥ ३.०१४.०२
द्रवतां त उषसा वाजयन्ती अग्ने वातस्य
पथ्याभिरच्छ।
यत्सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव
तस्थतुर्दुरोणे॥ ३.०१४.०३
मित्रश्च तुभ्यं वरुणः सहस्वोऽग्ने विश्वे मरुतः
सुम्नमर्चन्।
यच्छोचिषा सहसस्पुत्र तिष्ठा अभि क्षितीः
प्रथयन्सूर्यो नॄन्॥ ३.०१४.०४
वयं ते अद्य ररिमा हि काममुत्तानहस्ता
नमसोपसद्य।
यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो
अग्ने॥ ३.०१४.०५
त्वद्धि पुत्र सहसो वि पूर्वीर्देवस्य
यन्त्यूतयो वि वाजाः।
त्वं देहि सहस्रिणं रयिं नोऽद्रोघेण वचसा
सत्यमग्ने॥ ३.०१४.०६
तुभ्यं दक्ष कविक्रतो
यानीमा देव मर्तासो अध्वरे अकर्म।
त्वं विश्वस्य सुरथस्य बोधि
सर्वं तदग्ने अमृत स्वदेह॥ ३.०१४.०७
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – १५.
वि पाजसा पृथुना शोशुचानो
बाधस्व द्विषो रक्षसो अमीवाः।
सुशर्मणो बृहतः शर्मणि
स्यामग्नेरहं सुहवस्य प्रणीतौ॥ ३.०१५.०१
त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते
बोधि गोपाः।
जन्मेव नित्यं तनयं जुषस्व स्तोमं मे अग्ने
तन्वा सुजात॥ ३.०१५.०२
त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने
अरुषो वि भाहि।
वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो
यविष्ठ॥ ३.०१५.०३
अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा
संजिगीवान्।
यज्ञस्य नेता प्रथमस्य पायोर्जातवेदो बृहतः
सुप्रणीते॥ ३.०१५.०४
अच्छिद्रा शर्म जरितः पुरूणि देवाँ अच्छा
दीद्यानः सुमेधाः।
रथो न सस्निरभि वक्षि वाजमग्ने त्वं रोदसी नः
सुमेके॥ ३.०१५.०५
प्र पीपय वृषभ जिन्व वाजानग्ने त्वं रोदसी नः
सुदोघे।
देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य
दुर्मतिः परि ष्ठात्॥ ३.०१५.०६
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय
साध।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते
सुमतिर्भूत्वस्मे॥ ३.०१५.०७

No comments