Header Ads

  • Breaking News

    सामवेद संहिता कौथुम शाखा । नवम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.

                सामवेद संहिता कौथुम शाखा ।। Astro Classes, Silvassa.

                              ।।  पूर्वार्चिकः      ।।      छन्द आर्चिकः  ।।

                                         ।।  आग्नेयं काण्डम् ।।

                             ।।   नवम प्रपाठकः ।  द्वितीयोऽर्धः  ।।

       ४ ९ २ ०१०१a  अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो ।
       ४ ९ २ ०१०१c  बृहद्भानो शवसा वाजमुक्थ्य३ं दधासि दाशुषे कवे ॥ १८१६
       ४ ९ २ ०१०२a  पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।
       ४ ९ २ ०१०२c  पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥ १८१७
       ४ ९ २ ०१०३a  ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः ।
       ४ ९ २ ०१०३c  त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥ १८१८
       ४ ९ २ ०१०४a  इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य ।
       ४ ९ २ ०१०४c  स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुम् ॥ १८१९
       ४ ९ २ ०१०५a  इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तँ राधसो महः ।
       ४ ९ २ ०१०५c  रातिं वामस्य सुभगां महीमिषं दधासि सानसिँ रयिम् ॥ १८२०
       ४ ९ २ ०१०६a  ऋतावानं महिषं विश्वदर्शतमग्निँ सुम्नाय दधिरे पुरो जनाः ।
       ४ ९ २ ०१०६c  श्रुत्कर्णँ सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥ १८२१

       ४ ९ २ ०२०१a  प्र सो अग्ने तवोतिभिः सुविराभिस्तरति वाजकर्मभिः ।
       ४ ९ २ ०२०१c  यस्य त्वँ सख्यमाविथ ॥ १८२२
       ४ ९ २ ०२०२a  तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे ।
       ४ ९ २ ०२०२c  त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥ १८२३

       ४ ९ २ ०३०१a  तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः ।
       ४ ९ २ ०३०१c  तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥ १८२४

       ४ ९ २ ०४०१a  अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति ।
       ४ ९ २ ०४०१c  महिषीव वि जायते ॥ १८२५

       ४ ९ २ ०५०१a  यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति ।
       ४ ९ २ ०५०१c  यो जागार तमयँ सोम आह तवाहमस्मि सख्ये न्योकाः ॥ १८२६

       ४ ९ २ ०६०१a  अग्निर्जागार तमृचः कामयन्तेग्निर्जागार तमु सामानि यन्ति ।
       ४ ९ २ ०६०१c  अग्निर्जागार तमयँ सोम आह तवाहमस्मि सख्ये न्योकाः ॥ १८२७

       ४ ९ २ ०७०१a  नमः सखिभ्यः पूर्वसद्भ्यो नमः साकन्निषेभ्यः ।
       ४ ९ २ ०७०१c  युञ्जे वाचँ शतपदीम् ॥ १८२८
       ४ ९ २ ०७०२a  युञ्जे वाचँ शतपदीं गाये सहस्रवर्त्तनि ।
       ४ ९ २ ०७०२c  गायत्रं त्रैष्टुभं जगत् ॥ १८२९
       ४ ९ २ ०७०३a  गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भृता ।
       ४ ९ २ ०७०३c  देवा ओकाँसि चक्रिरे ॥ १८३०

       ४ ९ २ ०८०१a  अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः ।
       ४ ९ २ ०८०१c  सूर्यो ज्योतिर्ज्योतिः सूर्यः ॥ १८३१
       ४ ९ २ ०८०२a  पुनरूर्जा नि वर्त्तस्व पुनरग्न इषायुषा ।
       ४ ९ २ ०८०२c  पुनर्नः पाह्यँहसः ॥ १८३२
       ४ ९ २ ०८०३a  सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।
       ४ ९ २ ०८०३c  विश्वप्स्न्या विश्वतस्परि ॥ १८३३

       ४ ९ २ ०९०१a  यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् ।
       ४ ९ २ ०९०१c  स्तोता मे गोसखा स्यात् ॥ १८३४
       ४ ९ २ ०९०२a  शिक्षेयमस्मै दित्सेयँ शचीपते मनीषिणे ।
       ४ ९ २ ०९०२c  यदहं गोपतिः स्याम् ॥ १८३५
       ४ ९ २ ०९०३a  धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।
       ४ ९ २ ०९०३c  गामश्वं पिप्युषी दुहे ॥ १८३६

       ४ ९ २ १००१a  आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
       ४ ९ २ १००१c  महे रणाय चक्षसे ॥ १८३७
       ४ ९ २ १००२a  यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
       ४ ९ २ १००२c  उशतीरिव मातरः ॥ १८३८
       ४ ९ २ १००३a  तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
       ४ ९ २ १००३c  आपो जनयथा च नः ॥ १८३९

       ४ ९ २ ११०१a  वात आ वातु बेषजँ शम्भु मयोभु नो हृदे ।
       ४ ९ २ ११०१c  प्र न अयूँषि तारिषत् ॥ १८४०
       ४ ९ २ ११०२a  उत वात पितासि न उत भ्रातोत नः सखा ।
       ४ ९ २ ११०२c  स नो जीवातवे कृधि ॥ १८४१
       ४ ९ २ ११०३a  यददो वात ते गृहे३ऽमृतं निहितं गुहा ।
       ४ ९ २ ११०३c  तस्यो नो देहि जीवसे ॥ १८४२

       ४ ९ २ १२०१a  अभि वाजी विश्वरूपो जनित्रँ हिरण्ययं बिभ्रदत्कँ सुपर्णः ।
       ४ ९ २ १२०१c  सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान ॥ १८४३
       ४ ९ २ १२०२a  अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव ।
       ४ ९ २ १२०२c  अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः ॥ १८४४
       ४ ९ २ १२०३a  अयँ सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार ।
       ४ ९ २ १२०३c  सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः ॥ १८४५

       ४ ९ २ १३०१a  नाके सुपर्णमुप यत्पतन्तँ हृदा वेनन्तो अभ्यचक्षत त्वा ।
       ४ ९ २ १३०१c  हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥ १८४६
       ४ ९ २ १३०२a  ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि ।
       ४ ९ २ १३०२c  वसानो अत्कँ सुरभिं दृशे कँ स्व३र्ण नाम जनत प्रियाणि ॥ १८४७
       ४ ९ २ १३०३a  द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् ।
       ४ ९ २ १३०३c  भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥ १८४८

          ॥ इत्युत्तरार्चिकः ॥

         ॥ इति सामवेदसंहिता समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad