सामवेद संहिता कौथुम शाखा । नवम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.
सामवेद संहिता कौथुम शाखा ।। Astro Classes, Silvassa.
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। नवम प्रपाठकः । द्वितीयोऽर्धः ।।
४ ९ २ ०१०१a अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो ।
४ ९ २ ०१०१c बृहद्भानो शवसा वाजमुक्थ्य३ं दधासि दाशुषे कवे ॥ १८१६
४ ९ २ ०१०२a पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।
४ ९ २ ०१०२c पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥ १८१७
४ ९ २ ०१०३a ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः ।
४ ९ २ ०१०३c त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥ १८१८
४ ९ २ ०१०४a इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य ।
४ ९ २ ०१०४c स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुम् ॥ १८१९
४ ९ २ ०१०५a इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तँ राधसो महः ।
४ ९ २ ०१०५c रातिं वामस्य सुभगां महीमिषं दधासि सानसिँ रयिम् ॥ १८२०
४ ९ २ ०१०६a ऋतावानं महिषं विश्वदर्शतमग्निँ सुम्नाय दधिरे पुरो जनाः ।
४ ९ २ ०१०६c श्रुत्कर्णँ सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥ १८२१
४ ९ २ ०२०१a प्र सो अग्ने तवोतिभिः सुविराभिस्तरति वाजकर्मभिः ।
४ ९ २ ०२०१c यस्य त्वँ सख्यमाविथ ॥ १८२२
४ ९ २ ०२०२a तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे ।
४ ९ २ ०२०२c त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥ १८२३
४ ९ २ ०३०१a तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः ।
४ ९ २ ०३०१c तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥ १८२४
४ ९ २ ०४०१a अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति ।
४ ९ २ ०४०१c महिषीव वि जायते ॥ १८२५
४ ९ २ ०५०१a यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति ।
४ ९ २ ०५०१c यो जागार तमयँ सोम आह तवाहमस्मि सख्ये न्योकाः ॥ १८२६
४ ९ २ ०६०१a अग्निर्जागार तमृचः कामयन्तेग्निर्जागार तमु सामानि यन्ति ।
४ ९ २ ०६०१c अग्निर्जागार तमयँ सोम आह तवाहमस्मि सख्ये न्योकाः ॥ १८२७
४ ९ २ ०७०१a नमः सखिभ्यः पूर्वसद्भ्यो नमः साकन्निषेभ्यः ।
४ ९ २ ०७०१c युञ्जे वाचँ शतपदीम् ॥ १८२८
४ ९ २ ०७०२a युञ्जे वाचँ शतपदीं गाये सहस्रवर्त्तनि ।
४ ९ २ ०७०२c गायत्रं त्रैष्टुभं जगत् ॥ १८२९
४ ९ २ ०७०३a गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भृता ।
४ ९ २ ०७०३c देवा ओकाँसि चक्रिरे ॥ १८३०
४ ९ २ ०८०१a अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः ।
४ ९ २ ०८०१c सूर्यो ज्योतिर्ज्योतिः सूर्यः ॥ १८३१
४ ९ २ ०८०२a पुनरूर्जा नि वर्त्तस्व पुनरग्न इषायुषा ।
४ ९ २ ०८०२c पुनर्नः पाह्यँहसः ॥ १८३२
४ ९ २ ०८०३a सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।
४ ९ २ ०८०३c विश्वप्स्न्या विश्वतस्परि ॥ १८३३
४ ९ २ ०९०१a यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् ।
४ ९ २ ०९०१c स्तोता मे गोसखा स्यात् ॥ १८३४
४ ९ २ ०९०२a शिक्षेयमस्मै दित्सेयँ शचीपते मनीषिणे ।
४ ९ २ ०९०२c यदहं गोपतिः स्याम् ॥ १८३५
४ ९ २ ०९०३a धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।
४ ९ २ ०९०३c गामश्वं पिप्युषी दुहे ॥ १८३६
४ ९ २ १००१a आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
४ ९ २ १००१c महे रणाय चक्षसे ॥ १८३७
४ ९ २ १००२a यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
४ ९ २ १००२c उशतीरिव मातरः ॥ १८३८
४ ९ २ १००३a तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
४ ९ २ १००३c आपो जनयथा च नः ॥ १८३९
४ ९ २ ११०१a वात आ वातु बेषजँ शम्भु मयोभु नो हृदे ।
४ ९ २ ११०१c प्र न अयूँषि तारिषत् ॥ १८४०
४ ९ २ ११०२a उत वात पितासि न उत भ्रातोत नः सखा ।
४ ९ २ ११०२c स नो जीवातवे कृधि ॥ १८४१
४ ९ २ ११०३a यददो वात ते गृहे३ऽमृतं निहितं गुहा ।
४ ९ २ ११०३c तस्यो नो देहि जीवसे ॥ १८४२
४ ९ २ १२०१a अभि वाजी विश्वरूपो जनित्रँ हिरण्ययं बिभ्रदत्कँ सुपर्णः ।
४ ९ २ १२०१c सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान ॥ १८४३
४ ९ २ १२०२a अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव ।
४ ९ २ १२०२c अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः ॥ १८४४
४ ९ २ १२०३a अयँ सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार ।
४ ९ २ १२०३c सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः ॥ १८४५
४ ९ २ १३०१a नाके सुपर्णमुप यत्पतन्तँ हृदा वेनन्तो अभ्यचक्षत त्वा ।
४ ९ २ १३०१c हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥ १८४६
४ ९ २ १३०२a ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि ।
४ ९ २ १३०२c वसानो अत्कँ सुरभिं दृशे कँ स्व३र्ण नाम जनत प्रियाणि ॥ १८४७
४ ९ २ १३०३a द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् ।
४ ९ २ १३०३c भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥ १८४८
॥ इत्युत्तरार्चिकः ॥
॥ इति सामवेदसंहिता समाप्ता ॥
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। नवम प्रपाठकः । द्वितीयोऽर्धः ।।
४ ९ २ ०१०१a अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो ।
४ ९ २ ०१०१c बृहद्भानो शवसा वाजमुक्थ्य३ं दधासि दाशुषे कवे ॥ १८१६
४ ९ २ ०१०२a पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।
४ ९ २ ०१०२c पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥ १८१७
४ ९ २ ०१०३a ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः ।
४ ९ २ ०१०३c त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥ १८१८
४ ९ २ ०१०४a इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य ।
४ ९ २ ०१०४c स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुम् ॥ १८१९
४ ९ २ ०१०५a इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तँ राधसो महः ।
४ ९ २ ०१०५c रातिं वामस्य सुभगां महीमिषं दधासि सानसिँ रयिम् ॥ १८२०
४ ९ २ ०१०६a ऋतावानं महिषं विश्वदर्शतमग्निँ सुम्नाय दधिरे पुरो जनाः ।
४ ९ २ ०१०६c श्रुत्कर्णँ सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥ १८२१
४ ९ २ ०२०१a प्र सो अग्ने तवोतिभिः सुविराभिस्तरति वाजकर्मभिः ।
४ ९ २ ०२०१c यस्य त्वँ सख्यमाविथ ॥ १८२२
४ ९ २ ०२०२a तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे ।
४ ९ २ ०२०२c त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥ १८२३
४ ९ २ ०३०१a तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः ।
४ ९ २ ०३०१c तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥ १८२४
४ ९ २ ०४०१a अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति ।
४ ९ २ ०४०१c महिषीव वि जायते ॥ १८२५
४ ९ २ ०५०१a यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति ।
४ ९ २ ०५०१c यो जागार तमयँ सोम आह तवाहमस्मि सख्ये न्योकाः ॥ १८२६
४ ९ २ ०६०१a अग्निर्जागार तमृचः कामयन्तेग्निर्जागार तमु सामानि यन्ति ।
४ ९ २ ०६०१c अग्निर्जागार तमयँ सोम आह तवाहमस्मि सख्ये न्योकाः ॥ १८२७
४ ९ २ ०७०१a नमः सखिभ्यः पूर्वसद्भ्यो नमः साकन्निषेभ्यः ।
४ ९ २ ०७०१c युञ्जे वाचँ शतपदीम् ॥ १८२८
४ ९ २ ०७०२a युञ्जे वाचँ शतपदीं गाये सहस्रवर्त्तनि ।
४ ९ २ ०७०२c गायत्रं त्रैष्टुभं जगत् ॥ १८२९
४ ९ २ ०७०३a गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भृता ।
४ ९ २ ०७०३c देवा ओकाँसि चक्रिरे ॥ १८३०
४ ९ २ ०८०१a अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः ।
४ ९ २ ०८०१c सूर्यो ज्योतिर्ज्योतिः सूर्यः ॥ १८३१
४ ९ २ ०८०२a पुनरूर्जा नि वर्त्तस्व पुनरग्न इषायुषा ।
४ ९ २ ०८०२c पुनर्नः पाह्यँहसः ॥ १८३२
४ ९ २ ०८०३a सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।
४ ९ २ ०८०३c विश्वप्स्न्या विश्वतस्परि ॥ १८३३
४ ९ २ ०९०१a यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् ।
४ ९ २ ०९०१c स्तोता मे गोसखा स्यात् ॥ १८३४
४ ९ २ ०९०२a शिक्षेयमस्मै दित्सेयँ शचीपते मनीषिणे ।
४ ९ २ ०९०२c यदहं गोपतिः स्याम् ॥ १८३५
४ ९ २ ०९०३a धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।
४ ९ २ ०९०३c गामश्वं पिप्युषी दुहे ॥ १८३६
४ ९ २ १००१a आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
४ ९ २ १००१c महे रणाय चक्षसे ॥ १८३७
४ ९ २ १००२a यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
४ ९ २ १००२c उशतीरिव मातरः ॥ १८३८
४ ९ २ १००३a तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
४ ९ २ १००३c आपो जनयथा च नः ॥ १८३९
४ ९ २ ११०१a वात आ वातु बेषजँ शम्भु मयोभु नो हृदे ।
४ ९ २ ११०१c प्र न अयूँषि तारिषत् ॥ १८४०
४ ९ २ ११०२a उत वात पितासि न उत भ्रातोत नः सखा ।
४ ९ २ ११०२c स नो जीवातवे कृधि ॥ १८४१
४ ९ २ ११०३a यददो वात ते गृहे३ऽमृतं निहितं गुहा ।
४ ९ २ ११०३c तस्यो नो देहि जीवसे ॥ १८४२
४ ९ २ १२०१a अभि वाजी विश्वरूपो जनित्रँ हिरण्ययं बिभ्रदत्कँ सुपर्णः ।
४ ९ २ १२०१c सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान ॥ १८४३
४ ९ २ १२०२a अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव ।
४ ९ २ १२०२c अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः ॥ १८४४
४ ९ २ १२०३a अयँ सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार ।
४ ९ २ १२०३c सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः ॥ १८४५
४ ९ २ १३०१a नाके सुपर्णमुप यत्पतन्तँ हृदा वेनन्तो अभ्यचक्षत त्वा ।
४ ९ २ १३०१c हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥ १८४६
४ ९ २ १३०२a ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि ।
४ ९ २ १३०२c वसानो अत्कँ सुरभिं दृशे कँ स्व३र्ण नाम जनत प्रियाणि ॥ १८४७
४ ९ २ १३०३a द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् ।
४ ९ २ १३०३c भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥ १८४८
॥ इत्युत्तरार्चिकः ॥
॥ इति सामवेदसंहिता समाप्ता ॥

No comments