Header Ads

  • Breaking News

    सामवेद संहिता कौथुम शाखा, नवम प्रपाठकः । तृतीयोऽर्धः ।। Astro Classes, Silvassa.

    सामवेद संहिता कौथुम शाखा । नवम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.

                 ।।  पूर्वार्चिकः      ।।      छन्द आर्चिकः  ।।

                          ।।  आग्नेयं काण्डम् ।।

                     ।।   नवम प्रपाठकः ।  तृतीयोऽर्धः ।।

       ४ ९ ३ ०१०१a  आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।
       ४ ९ ३ ०१०१c  सङ्क्रन्दनोऽनिमिष एकवीरः शतँ सेना अजयत्साकमिन्द्रः ॥ १८४९
       ४ ९ ३ ०१०२a  सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
       ४ ९ ३ ०१०२c  तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ १८५०
       ४ ९ ३ ०१०३a  स इषुहस्तैः स निषङ्गिभिर्वशी सँस्रष्टा स युध इन्द्रो गणेन ।
       ४ ९ ३ ०१०३c  सँ सृष्टजित्सोमपा बाहुशर्ध्यू३ग्रधन्वा प्रतिहिताभिरस्ता ॥ १८५१

       ४ ९ ३ ०२०१a  बृहस्पते परि दीया रथेन रक्षोहामित्राँ अपबाधमानः ।
       ४ ९ ३ ०२०१c  प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥ १८५२
       ४ ९ ३ ०२०२a  बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।
       ४ ९ ३ ०२०२c  अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥ १८५३
       ४ ९ ३ ०२०३a  गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ।
       ४ ९ ३ ०२०३c  इमँ सजाता अनु वीरयध्वमिन्द्रँ सखायो अनु सँ रभध्वम् ॥ १८५४

       ४ ९ ३ ०३०१a  अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः ।
       ४ ९ ३ ०३०१c  दुश्च्यवनः पृतनाषाडयुध्यो३ऽस्माकँ सेना अवतु प्र युत्सु ॥ १८५५
       ४ ९ ३ ०३०२a  इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
       ४ ९ ३ ०३०२c  देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥ १८५६
       ४ ९ ३ ०३०३a  इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताँ शर्ध उग्रम् ।
       ४ ९ ३ ०३०३c  महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥ १८५७

       ४ ९ ३ ०४०१a  उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनाँसि ।
       ४ ९ ३ ०४०१c  उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥ १८५८
       ४ ९ ३ ०४०२a  अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
       ४ ९ ३ ०४०२c  अस्माकं वीरा उत्तरे भवन्त्वस्माँ उ देवा अवता हवेषु ॥ १८५९
       ४ ९ ३ ०४०३a  असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना ।
       ४ ९ ३ ०४०३c  तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात् ॥ १८६०

       ४ ९ ३ ०५०१a  अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि ।
       ४ ९ ३ ०५०१c  अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥ १८६१
       ४ ९ ३ ०५०२a  प्रेता जयता नर इन्द्रो वः शर्म यच्छतु ।
       ४ ९ ३ ०५०२c  उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥ १८६२
       ४ ९ ३ ०५०३a  अवसृष्टा परा पत शरव्ये ब्रह्मसँशिते ।
       ४ ९ ३ ०५०३c  गच्छामित्रान्प्र पद्यस्व मामीषां कं च नोच्छिषः ॥ १८६३

       ४ ९ ३ ०६०१a  कङ्काः सुपर्णा अनु यन्त्वेनान्गृध्राणामन्नमसावस्तु सेना ।
       ४ ९ ३ ०६०१c  मैषां मोच्यघहारश्च नेन्द्र वयाँस्येनाननुसंयन्तु सर्वान् ॥ १८६४
       ४ ९ ३ ०६०२a  अमित्रसेनां मघवन्नस्माञ्छत्रुयतीमभि ।
       ४ ९ ३ ०६०२c  उभौ तामिन्द्र वृत्रहन्नग्निश्च दहतं प्रति ॥ १८६५
       ४ ९ ३ ०६०३a  यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव ।
       ४ ९ ३ ०६०३c  तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ १८६६

       ४ ९ ३ ०७०१a  वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
       ४ ९ ३ ०७०१c  वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥ १८६७
       ४ ९ ३ ०७०२a  वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
       ४ ९ ३ ०७०२c  यो अस्माँ अभिदासत्यधरं गमया तमः ॥ १८६८
       ४ ९ ३ ०७०३a  इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ ।
       ४ ९ ३ ०७०३c  तौ युञ्जीत प्रथमौ योग आगते याभ्यां जितमसुराणाँ सहो महत् ॥ १८६९

       ४ ९ ३ ०८०१a  मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् ।
       ४ ९ ३ ०८०१c  उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥ १८७०
       ४ ९ ३ ०८०२a  अन्धा अमित्रा भवताशीर्षाणोऽहय इव ।
       ४ ९ ३ ०८०२c  तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम् ॥ १८७१
       ४ ९ ३ ०८०३a  यो नः स्वोऽरणो यश्च निष्ट्यो जिघाँसति ।
       ४ ९ ३ ०८०३c  देवास्तँ सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरँ शर्म वर्म ममान्तरम् ॥ १८७२

       ४ ९ ३ ०९०१a  मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः ।
       ४ ९ ३ ०९०१c  सृकँ सँशाय पविमिन्द्र तिग्मं वि शत्रूं ताढि वि मृधो नुदस्व ॥ १८७३
       ४ ९ ३ ०९०२a  भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
       ४ ९ ३ ०९०२c  स्थिरैरङ्गैस्तुष्टुवाँ सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ १८७४
       ४ ९ ३ ०९०३a  स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
       ४ ९ ३ ०९०३c  स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

       ४ ९ ३ ०९०३e  ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥ १८७५

          ॥ इत्युत्तरार्चिकः ॥

         ॥ इति सामवेदसंहिता समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad