सामवेद संहिता कौथुम शाखा । नवम प्रपाठकः । प्रथमोऽर्धः ।। Astro Classes, Silvassa.
सामवेद संहिता कौथुम शाखा । नवम प्रपाठकः । प्रथमोऽर्धः ।। Astro Classes, Silvassa.
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। नवम प्रपाठकः । प्रथमोऽर्धः ।।
४ ९ १ ०१०१a प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा ।
४ ९ १ ०१०१c देवाँ अनु प्रभूषतः ॥ १७६५
४ ९ १ ०१०२a सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा ।
४ ९ १ ०१०२c ज्योतिर्जज्ञानमुक्थ्यम् ॥ १७६६
४ ९ १ ०१०३a सुषहा सोम तानि ते पुनानाय प्रभूवसो ।
४ ९ १ ०१०३c वर्धा समुद्रमुक्थ्यम् ॥ १७६७
४ ९ १ ०२०१a एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥ १७६८
४ ९ १ ०२०२a त्वामिच्छवसस्पते यन्ति गिरो न संयतः ॥ १७६९
४ ९ १ ०२०३a वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः ॥ १७७०
४ ९ १ ०३०१a आ त्वा रथं यथोतये सुम्नाय वर्त्तयामसि ।
४ ९ १ ०३०१c तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम् ॥ १७७१
४ ९ १ ०३०२a तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।
४ ९ १ ०३०२c आ पप्राथ महित्वना ॥ १७७२
४ ९ १ ०३०३a यस्य ते महिना महः परि ज्मायन्तमीयतुः ।
४ ९ १ ०३०३c हस्ता वज्रँ हिरण्ययम् ॥ १७७३
४ ९ १ ०४०१a आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो३ नार्व ।
४ ९ १ ०४०१c सूरो न रुरुक्वाञ्छतात्मा ॥ १७७४
४ ९ १ ०४०२a अभि द्विजन्मा त्री रोचनानि विश्वा रजाँसि शुशुचनो अस्थात् ।
४ ९ १ ०४०२c होता यजिष्ठो अपाँ सधस्थे ॥ १७७५
४ ९ १ ०४०३a अयँ स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।
४ ९ १ ०४०३c मर्तो यो अस्मै सुतुको ददाश ॥ १७७६
४ ९ १ ०५०१a अग्ने तमद्याष्वं न स्तोमैः क्रतुं न भद्रँ हृदिस्पृषम् ।
४ ९ १ ०५०१c ऋध्यामा त ओहैः ॥ १७७७
४ ९ १ ०५०२a अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।
४ ९ १ ०५०२c रथीरृतस्य बृहतो बभूथ ॥ १७७८
४ ९ १ ०५०३a एभिर्नो अर्कैर्भवा नो अर्वाङ्क्स्वा३र्ण ज्योतिः ।
४ ९ १ ०५०३c अग्ने विश्वेभिः सुमना अनीकैः ॥ १७७९
४ ९ १ ०६०१a अग्ने विवस्वदुषसश्चित्रँ राधो अमर्त्य ।
४ ९ १ ०६०१c आ दाशुषे जातवेदो वहा त्वमद्या देवाँ उषर्बुधः ॥ १७८०
४ ९ १ ०६०२a जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् ।
४ ९ १ ०६०२c सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥ १७८१
४ ९ १ ०७०१a विधुं दद्राणँ समने बहूनां युवानँ सन्तं पलितो जगार ।
४ ९ १ ०७०१c देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥ १७८२
४ ९ १ ०७०२a शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः ।
४ ९ १ ०७०२c यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥ १७८३
४ ९ १ ०७०३a ऐभिर्ददे वृष्ण्या पौँस्यानि येभिरौक्षद्वृत्रहत्याय वज्री ।
४ ९ १ ०७०३c ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥ १७८४
४ ९ १ ०८०१a अस्ति सोमो अयँ सुतः पिबन्त्यस्य मरुतः ।
४ ९ १ ०८०१c उत स्वराजो अश्विना ॥ १७८५
४ ९ १ ०८०२a पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः ।
४ ९ १ ०८०२c त्रिषधस्थस्य जावतः ॥ १७८६
४ ९ १ ०८०३a उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः ।
४ ९ १ ०८०३c प्रातर्होतेव मत्सति ॥ १७८७
४ ९ १ ०९०१a बण्महाँ असि सूर्य बडादित्य महाँ असि ।
४ ९ १ ०९०१c महस्ते सतो महिमा पनिष्तम मह्ना देव महाँ असि ॥ १७८८
४ ९ १ ०९०२a बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि ।
४ ९ १ ०९०२c मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥ १७८९
४ ९ १ १००१a उप नो हरिभिः सुतं याहि मदानां पते ।
४ ९ १ १००१c उप नो हरिभिः सुतम् ॥ १७९०
४ ९ १ १००२a द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।
४ ९ १ १००२c उप नो हरिभिः सुतम् ॥ १७९१
४ ९ १ १००३a त्वँ हि वृत्रहन्नेषां पाता सोमानामसि ।
४ ९ १ १००३c उप नो हरिभिः सुतम् ॥ १७९२
४ ९ १ ११०१a प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् ।
४ ९ १ ११०१c विशः पूर्वीः प्र चर चर्षणिप्राः ॥ १७९३
४ ९ १ ११०२a उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः ।
४ ९ १ ११०२c तस्य व्रतानि न मिनन्ति धीराः ॥ १७९४
४ ९ १ ११०३a इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै ।
४ ९ १ ११०३c हर्यश्वाय बर्हया समापीन् ॥ १७९५
४ ९ १ १२०१a यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
४ ९ १ १२०१c स्तोतारमिद्दधिषे रदावसो न पापत्वाय रँसिषम् ॥ १७९६
४ ९ १ १२०२a शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे ।
४ ९ १ १२०२c न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न ॥ १७९७
४ ९ १ १३०१a श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् ।
४ ९ १ १३०१c कृष्वा दुवाँस्यन्तमा सचेमा ॥ १७९८
४ ९ १ १३०२a न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् ।
४ ९ १ १३०२c सदा ते नाम स्वयशो विवक्मि ॥ १७९९
४ ९ १ १३०३a भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् ।
४ ९ १ १३०३c मारे अस्मन्मघवञ्ज्योक्कः ॥ १८००
४ ९ १ १४०१a प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।
४ ९ १ १४०१c अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रह ।
४ ९ १ १४०१e अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १८०१
४ ९ १ १४०२a त्वँ सिन्धूँरवासृजोऽधराचो अहन्नहिम् ।
४ ९ १ १४०२c अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यम् ।
४ ९ १ १४०२e तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १८०२
४ ९ १ १४०३a वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।
४ ९ १ १४०३c अस्तासि शत्रवे वधं यो न इन्द्र जिघाँसति ।
४ ९ १ १४०३e या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १८०३
४ ९ १ १५०१a रेवाँ इद्रेवत स्तोता स्यात्त्वावतो मघोनः ।
४ ९ १ १५०१c प्रेदु हरिवः सुतस्य ॥ १८०४
४ ९ १ १५०२a उक्थं च न शस्यमानं नागो रयिरा चिकेत ।
४ ९ १ १५०२c न गायत्रं गीयमानम् ॥ १८०५
४ ९ १ १५०३a मा न इन्द्र पीयत्नवे मा शर्धते परा दाः ।
४ ९ १ १५०३c शिक्षा शचीवः शचीभिः ॥ १८०६
४ ९ १ १६०१a एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् ।
४ ९ १ १६०१c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ १८०७
४ ९ १ १६०२a अत्रा वि नेमिरेषामुरां न धूनुते वृकः ।
४ ९ १ १६०२c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ १८०८
४ ९ १ १६०३a आ त्वा ग्रावा वदनीह सोमी घोषेण वक्षतु ।
४ ९ १ १६०३c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ १८०९
४ ९ १ १७०१a पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥ १८१०
४ ९ १ १७०२a ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत ॥ १८११
४ ९ १ १७०३a असृग्रं देववीतये वाजयन्तो रथा इव ॥ १८१२
४ ९ १ १८०१a अग्निँ होतारं मन्ये दास्वन्तं वसोः सूनुँ सहसो जातवेदसं विप्रं न जातवेदसम् ।
४ ९ १ १८०१c य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा ।
४ ९ १ १८०१e घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥ १८१३
४ ९ १ १८०२a यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः ।
४ ९ १ १८०२c परिज्मानमिव द्याँ होतारं चर्षणीनाम् ।
४ ९ १ १८०२e शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥ १८१४
४ ९ १ १८०३a स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः ।
४ ९ १ १८०३c वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् ।
४ ९ १ १८०३e निष्षहमाणो यमते नायते धन्वासहा नायते ॥ १८१५
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। नवम प्रपाठकः । प्रथमोऽर्धः ।।
४ ९ १ ०१०१a प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा ।
४ ९ १ ०१०१c देवाँ अनु प्रभूषतः ॥ १७६५
४ ९ १ ०१०२a सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा ।
४ ९ १ ०१०२c ज्योतिर्जज्ञानमुक्थ्यम् ॥ १७६६
४ ९ १ ०१०३a सुषहा सोम तानि ते पुनानाय प्रभूवसो ।
४ ९ १ ०१०३c वर्धा समुद्रमुक्थ्यम् ॥ १७६७
४ ९ १ ०२०१a एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥ १७६८
४ ९ १ ०२०२a त्वामिच्छवसस्पते यन्ति गिरो न संयतः ॥ १७६९
४ ९ १ ०२०३a वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः ॥ १७७०
४ ९ १ ०३०१a आ त्वा रथं यथोतये सुम्नाय वर्त्तयामसि ।
४ ९ १ ०३०१c तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम् ॥ १७७१
४ ९ १ ०३०२a तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।
४ ९ १ ०३०२c आ पप्राथ महित्वना ॥ १७७२
४ ९ १ ०३०३a यस्य ते महिना महः परि ज्मायन्तमीयतुः ।
४ ९ १ ०३०३c हस्ता वज्रँ हिरण्ययम् ॥ १७७३
४ ९ १ ०४०१a आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो३ नार्व ।
४ ९ १ ०४०१c सूरो न रुरुक्वाञ्छतात्मा ॥ १७७४
४ ९ १ ०४०२a अभि द्विजन्मा त्री रोचनानि विश्वा रजाँसि शुशुचनो अस्थात् ।
४ ९ १ ०४०२c होता यजिष्ठो अपाँ सधस्थे ॥ १७७५
४ ९ १ ०४०३a अयँ स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।
४ ९ १ ०४०३c मर्तो यो अस्मै सुतुको ददाश ॥ १७७६
४ ९ १ ०५०१a अग्ने तमद्याष्वं न स्तोमैः क्रतुं न भद्रँ हृदिस्पृषम् ।
४ ९ १ ०५०१c ऋध्यामा त ओहैः ॥ १७७७
४ ९ १ ०५०२a अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।
४ ९ १ ०५०२c रथीरृतस्य बृहतो बभूथ ॥ १७७८
४ ९ १ ०५०३a एभिर्नो अर्कैर्भवा नो अर्वाङ्क्स्वा३र्ण ज्योतिः ।
४ ९ १ ०५०३c अग्ने विश्वेभिः सुमना अनीकैः ॥ १७७९
४ ९ १ ०६०१a अग्ने विवस्वदुषसश्चित्रँ राधो अमर्त्य ।
४ ९ १ ०६०१c आ दाशुषे जातवेदो वहा त्वमद्या देवाँ उषर्बुधः ॥ १७८०
४ ९ १ ०६०२a जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् ।
४ ९ १ ०६०२c सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥ १७८१
४ ९ १ ०७०१a विधुं दद्राणँ समने बहूनां युवानँ सन्तं पलितो जगार ।
४ ९ १ ०७०१c देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥ १७८२
४ ९ १ ०७०२a शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः ।
४ ९ १ ०७०२c यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥ १७८३
४ ९ १ ०७०३a ऐभिर्ददे वृष्ण्या पौँस्यानि येभिरौक्षद्वृत्रहत्याय वज्री ।
४ ९ १ ०७०३c ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥ १७८४
४ ९ १ ०८०१a अस्ति सोमो अयँ सुतः पिबन्त्यस्य मरुतः ।
४ ९ १ ०८०१c उत स्वराजो अश्विना ॥ १७८५
४ ९ १ ०८०२a पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः ।
४ ९ १ ०८०२c त्रिषधस्थस्य जावतः ॥ १७८६
४ ९ १ ०८०३a उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः ।
४ ९ १ ०८०३c प्रातर्होतेव मत्सति ॥ १७८७
४ ९ १ ०९०१a बण्महाँ असि सूर्य बडादित्य महाँ असि ।
४ ९ १ ०९०१c महस्ते सतो महिमा पनिष्तम मह्ना देव महाँ असि ॥ १७८८
४ ९ १ ०९०२a बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि ।
४ ९ १ ०९०२c मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥ १७८९
४ ९ १ १००१a उप नो हरिभिः सुतं याहि मदानां पते ।
४ ९ १ १००१c उप नो हरिभिः सुतम् ॥ १७९०
४ ९ १ १००२a द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।
४ ९ १ १००२c उप नो हरिभिः सुतम् ॥ १७९१
४ ९ १ १००३a त्वँ हि वृत्रहन्नेषां पाता सोमानामसि ।
४ ९ १ १००३c उप नो हरिभिः सुतम् ॥ १७९२
४ ९ १ ११०१a प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् ।
४ ९ १ ११०१c विशः पूर्वीः प्र चर चर्षणिप्राः ॥ १७९३
४ ९ १ ११०२a उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः ।
४ ९ १ ११०२c तस्य व्रतानि न मिनन्ति धीराः ॥ १७९४
४ ९ १ ११०३a इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै ।
४ ९ १ ११०३c हर्यश्वाय बर्हया समापीन् ॥ १७९५
४ ९ १ १२०१a यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
४ ९ १ १२०१c स्तोतारमिद्दधिषे रदावसो न पापत्वाय रँसिषम् ॥ १७९६
४ ९ १ १२०२a शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे ।
४ ९ १ १२०२c न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न ॥ १७९७
४ ९ १ १३०१a श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् ।
४ ९ १ १३०१c कृष्वा दुवाँस्यन्तमा सचेमा ॥ १७९८
४ ९ १ १३०२a न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् ।
४ ९ १ १३०२c सदा ते नाम स्वयशो विवक्मि ॥ १७९९
४ ९ १ १३०३a भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् ।
४ ९ १ १३०३c मारे अस्मन्मघवञ्ज्योक्कः ॥ १८००
४ ९ १ १४०१a प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।
४ ९ १ १४०१c अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रह ।
४ ९ १ १४०१e अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १८०१
४ ९ १ १४०२a त्वँ सिन्धूँरवासृजोऽधराचो अहन्नहिम् ।
४ ९ १ १४०२c अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यम् ।
४ ९ १ १४०२e तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १८०२
४ ९ १ १४०३a वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।
४ ९ १ १४०३c अस्तासि शत्रवे वधं यो न इन्द्र जिघाँसति ।
४ ९ १ १४०३e या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १८०३
४ ९ १ १५०१a रेवाँ इद्रेवत स्तोता स्यात्त्वावतो मघोनः ।
४ ९ १ १५०१c प्रेदु हरिवः सुतस्य ॥ १८०४
४ ९ १ १५०२a उक्थं च न शस्यमानं नागो रयिरा चिकेत ।
४ ९ १ १५०२c न गायत्रं गीयमानम् ॥ १८०५
४ ९ १ १५०३a मा न इन्द्र पीयत्नवे मा शर्धते परा दाः ।
४ ९ १ १५०३c शिक्षा शचीवः शचीभिः ॥ १८०६
४ ९ १ १६०१a एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् ।
४ ९ १ १६०१c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ १८०७
४ ९ १ १६०२a अत्रा वि नेमिरेषामुरां न धूनुते वृकः ।
४ ९ १ १६०२c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ १८०८
४ ९ १ १६०३a आ त्वा ग्रावा वदनीह सोमी घोषेण वक्षतु ।
४ ९ १ १६०३c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ १८०९
४ ९ १ १७०१a पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥ १८१०
४ ९ १ १७०२a ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत ॥ १८११
४ ९ १ १७०३a असृग्रं देववीतये वाजयन्तो रथा इव ॥ १८१२
४ ९ १ १८०१a अग्निँ होतारं मन्ये दास्वन्तं वसोः सूनुँ सहसो जातवेदसं विप्रं न जातवेदसम् ।
४ ९ १ १८०१c य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा ।
४ ९ १ १८०१e घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥ १८१३
४ ९ १ १८०२a यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः ।
४ ९ १ १८०२c परिज्मानमिव द्याँ होतारं चर्षणीनाम् ।
४ ९ १ १८०२e शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥ १८१४
४ ९ १ १८०३a स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः ।
४ ९ १ १८०३c वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् ।
४ ९ १ १८०३e निष्षहमाणो यमते नायते धन्वासहा नायते ॥ १८१५
No comments