Header Ads

  • Breaking News

    सामवेद संहिता कौथुम शाखा । नवम प्रपाठकः । प्रथमोऽर्धः ।। Astro Classes, Silvassa.

    सामवेद संहिता कौथुम शाखा । नवम प्रपाठकः । प्रथमोऽर्धः ।। Astro Classes, Silvassa.

                 ।।  पूर्वार्चिकः      ।।      छन्द आर्चिकः  ।।

                          ।।  आग्नेयं काण्डम् ।।

                     ।।   नवम प्रपाठकः ।  प्रथमोऽर्धः ।।

       ४ ९ १ ०१०१a  प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा ।
       ४ ९ १ ०१०१c  देवाँ अनु प्रभूषतः ॥ १७६५
       ४ ९ १ ०१०२a  सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा ।
       ४ ९ १ ०१०२c  ज्योतिर्जज्ञानमुक्थ्यम् ॥ १७६६
       ४ ९ १ ०१०३a  सुषहा सोम तानि ते पुनानाय प्रभूवसो ।
       ४ ९ १ ०१०३c  वर्धा समुद्रमुक्थ्यम् ॥ १७६७

       ४ ९ १ ०२०१a  एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥ १७६८
       ४ ९ १ ०२०२a  त्वामिच्छवसस्पते यन्ति गिरो न संयतः ॥ १७६९
       ४ ९ १ ०२०३a  वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः ॥ १७७०

       ४ ९ १ ०३०१a  आ त्वा रथं यथोतये सुम्नाय वर्त्तयामसि ।
       ४ ९ १ ०३०१c  तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम् ॥ १७७१
       ४ ९ १ ०३०२a  तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।
       ४ ९ १ ०३०२c  आ पप्राथ महित्वना ॥ १७७२
       ४ ९ १ ०३०३a  यस्य ते महिना महः परि ज्मायन्तमीयतुः ।
       ४ ९ १ ०३०३c  हस्ता वज्रँ हिरण्ययम् ॥ १७७३

       ४ ९ १ ०४०१a  आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो३ नार्व ।
       ४ ९ १ ०४०१c  सूरो न रुरुक्वाञ्छतात्मा ॥ १७७४
       ४ ९ १ ०४०२a  अभि द्विजन्मा त्री रोचनानि विश्वा रजाँसि शुशुचनो अस्थात् ।
       ४ ९ १ ०४०२c  होता यजिष्ठो अपाँ सधस्थे ॥ १७७५
       ४ ९ १ ०४०३a  अयँ स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।
       ४ ९ १ ०४०३c  मर्तो यो अस्मै सुतुको ददाश ॥ १७७६

       ४ ९ १ ०५०१a  अग्ने तमद्याष्वं न स्तोमैः क्रतुं न भद्रँ हृदिस्पृषम् ।
       ४ ९ १ ०५०१c  ऋध्यामा त ओहैः ॥ १७७७
       ४ ९ १ ०५०२a  अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।
       ४ ९ १ ०५०२c  रथीरृतस्य बृहतो बभूथ ॥ १७७८
       ४ ९ १ ०५०३a  एभिर्नो अर्कैर्भवा नो अर्वाङ्क्स्वा३र्ण ज्योतिः ।
       ४ ९ १ ०५०३c  अग्ने विश्वेभिः सुमना अनीकैः ॥ १७७९

       ४ ९ १ ०६०१a  अग्ने विवस्वदुषसश्चित्रँ राधो अमर्त्य ।
       ४ ९ १ ०६०१c  आ दाशुषे जातवेदो वहा त्वमद्या देवाँ उषर्बुधः ॥ १७८०
       ४ ९ १ ०६०२a  जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् ।
       ४ ९ १ ०६०२c  सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥ १७८१

       ४ ९ १ ०७०१a  विधुं दद्राणँ समने बहूनां युवानँ सन्तं पलितो जगार ।
       ४ ९ १ ०७०१c  देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥ १७८२
       ४ ९ १ ०७०२a  शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः ।
       ४ ९ १ ०७०२c  यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥ १७८३
       ४ ९ १ ०७०३a  ऐभिर्ददे वृष्ण्या पौँस्यानि येभिरौक्षद्वृत्रहत्याय वज्री ।
       ४ ९ १ ०७०३c  ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥ १७८४

       ४ ९ १ ०८०१a  अस्ति सोमो अयँ सुतः पिबन्त्यस्य मरुतः ।
       ४ ९ १ ०८०१c  उत स्वराजो अश्विना ॥ १७८५
       ४ ९ १ ०८०२a  पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः ।
       ४ ९ १ ०८०२c  त्रिषधस्थस्य जावतः ॥ १७८६
       ४ ९ १ ०८०३a  उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः ।
       ४ ९ १ ०८०३c  प्रातर्होतेव मत्सति ॥ १७८७

       ४ ९ १ ०९०१a  बण्महाँ असि सूर्य बडादित्य महाँ असि ।
       ४ ९ १ ०९०१c  महस्ते सतो महिमा पनिष्तम मह्ना देव महाँ असि ॥ १७८८
       ४ ९ १ ०९०२a  बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि ।
       ४ ९ १ ०९०२c  मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥ १७८९

       ४ ९ १ १००१a  उप नो हरिभिः सुतं याहि मदानां पते ।
       ४ ९ १ १००१c  उप नो हरिभिः सुतम् ॥ १७९०
       ४ ९ १ १००२a  द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।
       ४ ९ १ १००२c  उप नो हरिभिः सुतम् ॥ १७९१
       ४ ९ १ १००३a  त्वँ हि वृत्रहन्नेषां पाता सोमानामसि ।
       ४ ९ १ १००३c  उप नो हरिभिः सुतम् ॥ १७९२

       ४ ९ १ ११०१a  प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् ।
       ४ ९ १ ११०१c  विशः पूर्वीः प्र चर चर्षणिप्राः ॥ १७९३
       ४ ९ १ ११०२a  उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः ।
       ४ ९ १ ११०२c  तस्य व्रतानि न मिनन्ति धीराः ॥ १७९४
       ४ ९ १ ११०३a  इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै ।
       ४ ९ १ ११०३c  हर्यश्वाय बर्हया समापीन् ॥ १७९५

       ४ ९ १ १२०१a  यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
       ४ ९ १ १२०१c  स्तोतारमिद्दधिषे रदावसो न पापत्वाय रँसिषम् ॥ १७९६
       ४ ९ १ १२०२a  शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे ।
       ४ ९ १ १२०२c  न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न ॥ १७९७

       ४ ९ १ १३०१a  श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् ।
       ४ ९ १ १३०१c  कृष्वा दुवाँस्यन्तमा सचेमा ॥ १७९८
       ४ ९ १ १३०२a  न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् ।
       ४ ९ १ १३०२c  सदा ते नाम स्वयशो विवक्मि ॥ १७९९
       ४ ९ १ १३०३a  भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् ।
       ४ ९ १ १३०३c  मारे अस्मन्मघवञ्ज्योक्कः ॥ १८००

       ४ ९ १ १४०१a  प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।
       ४ ९ १ १४०१c  अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रह ।
       ४ ९ १ १४०१e  अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १८०१
       ४ ९ १ १४०२a  त्वँ सिन्धूँरवासृजोऽधराचो अहन्नहिम् ।
       ४ ९ १ १४०२c  अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यम् ।
       ४ ९ १ १४०२e  तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १८०२
       ४ ९ १ १४०३a  वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।
       ४ ९ १ १४०३c  अस्तासि शत्रवे वधं यो न इन्द्र जिघाँसति ।
       ४ ९ १ १४०३e  या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १८०३

       ४ ९ १ १५०१a  रेवाँ इद्रेवत स्तोता स्यात्त्वावतो मघोनः ।
       ४ ९ १ १५०१c  प्रेदु हरिवः सुतस्य ॥ १८०४
       ४ ९ १ १५०२a  उक्थं च न शस्यमानं नागो रयिरा चिकेत ।
       ४ ९ १ १५०२c  न गायत्रं गीयमानम् ॥ १८०५
       ४ ९ १ १५०३a  मा न इन्द्र पीयत्नवे मा शर्धते परा दाः ।
       ४ ९ १ १५०३c  शिक्षा शचीवः शचीभिः ॥ १८०६

       ४ ९ १ १६०१a  एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् ।
       ४ ९ १ १६०१c  दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ १८०७
       ४ ९ १ १६०२a  अत्रा वि नेमिरेषामुरां न धूनुते वृकः ।
       ४ ९ १ १६०२c  दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ १८०८
       ४ ९ १ १६०३a  आ त्वा ग्रावा वदनीह सोमी घोषेण वक्षतु ।
       ४ ९ १ १६०३c  दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ १८०९

       ४ ९ १ १७०१a  पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥ १८१०
       ४ ९ १ १७०२a  ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत ॥ १८११
       ४ ९ १ १७०३a  असृग्रं देववीतये वाजयन्तो रथा इव ॥ १८१२

       ४ ९ १ १८०१a  अग्निँ होतारं मन्ये दास्वन्तं वसोः सूनुँ सहसो जातवेदसं विप्रं न जातवेदसम् ।
       ४ ९ १ १८०१c  य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा ।
       ४ ९ १ १८०१e  घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥ १८१३
       ४ ९ १ १८०२a  यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः ।
       ४ ९ १ १८०२c  परिज्मानमिव द्याँ होतारं चर्षणीनाम् ।
       ४ ९ १ १८०२e  शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥ १८१४
       ४ ९ १ १८०३a  स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः ।
       ४ ९ १ १८०३c  वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् ।
       ४ ९ १ १८०३e  निष्षहमाणो यमते नायते धन्वासहा नायते ॥ १८१५

    No comments

    Post Top Ad

    Post Bottom Ad