Header Ads

  • Breaking News

    ऋग्वेदः - मण्डल - २. सूक्त – ३६, ३७, ३८, ३९ एवं ४०. Astro Classes, Silvassa.



    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २.  सूक्त – ३६.

    तुभ्यं हिन्वानो वसिष्ट गा अपोऽधुक्षन्सीमविभिरद्रिभिर्नरः।
    पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्रादा सोमं प्रथमो य ईशिषे॥ २.०३६.०१
    यज्ञैः सम्मिश्लाः पृषतीभिरृष्टिभिर्यामञ्छुभ्रासो अञ्जिषु प्रिया उत।
    आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः॥ २.०३६.०२
    अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन।
    अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः॥ २.०३६.०३
    आ वक्षि देवाँ इह विप्र यक्षि चोशन्होतर्नि षदा योनिषु त्रिषु।
    प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि॥ २.०३६.०४
    एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः।
    तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब॥ २.०३६.०५
    जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु।
    अच्छा राजाना नम एत्यावृतं प्रशास्त्रादा पिबतं सोम्यं मधु॥ २.०३६.०६

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २.  सूक्त – ३७.

    मन्दस्व होत्रादनु जोषमन्धसोऽध्वर्यवः स पूर्णां वष्ट्यासिचम्।
    तस्मा एतं भरत तद्वशो ददिर्होत्रात्सोमं द्रविणोदः पिब ऋतुभिः॥ २.०३७.०१
    यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते।
    अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः॥ २.०३७.०२
    मेद्यन्तु ते वह्नयो येभिरीयसेऽरिषण्यन्वीळयस्वा वनस्पते।
    आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात्सोमं द्रविणोदः पिब ऋतुभिः॥ २.०३७.०३
    अपाद्धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत प्रयो हितम्।
    तुरीयं पात्रममृक्तममर्त्यं द्रविणोदाः पिबतु द्राविणोदसः॥ २.०३७.०४
    अर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम्।
    पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू॥ २.०३७.०५
    जोष्यग्ने समिधं जोष्याहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम्।
    विश्वेभिर्विश्वाँ ऋतुना वसो मह उशन्देवाँ उशतः पायया हविः॥ २.०३७.०६

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २.  सूक्त – ३८.

    उदु ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात्।
    नूनं देवेभ्यो वि हि धाति रत्नमथाभजद्वीतिहोत्रं स्वस्तौ॥ २.०३८.०१
    विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति।
    आपश्चिदस्य व्रत आ निमृग्रा अयं चिद्वातो रमते परिज्मन्॥ २.०३८.०२
    आशुभिश्चिद्यान्वि मुचाति नूनमरीरमदतमानं चिदेतोः।
    अह्यर्षूणां चिन्न्ययाँ अविष्यामनु व्रतं सवितुर्मोक्यागात्॥ २.०३८.०३
    पुनः समव्यद्विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः।
    उत्संहायास्थाद्व्यृतूँरदर्धररमतिः सविता देव आगात्॥ २.०३८.०४
    नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते प्रभवः शोको अग्नेः।
    ज्येष्ठं माता सूनवे भागमाधादन्वस्य केतमिषितं सवित्रा॥ २.०३८.०५
    समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत्।
    शश्वाँ अपो विकृतं हित्व्यागादनु व्रतं सवितुर्दैव्यस्य॥ २.०३८.०६
    त्वया हितमप्यमप्सु भागं धन्वान्वा मृगयसो वि तस्थुः।
    वनानि विभ्यो नकिरस्य तानि व्रता देवस्य सवितुर्मिनन्ति॥ २.०३८.०७
    याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः।
    विश्वो मार्ताण्डो व्रजमा पशुर्गात्स्थशो जन्मानि सविता व्याकः॥ २.०३८.०८
    न यस्येन्द्रो वरुणो न मित्रो व्रतमर्यमा न मिनन्ति रुद्रः।
    नारातयस्तमिदं स्वस्ति हुवे देवं सवितारं नमोभिः॥ २.०३८.०९
    भगं धियं वाजयन्तः पुरंधिं नराशंसो ग्नास्पतिर्नो अव्याः।
    आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम॥ २.०३८.१०
    अस्मभ्यं तद्दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आ गात्।
    शं यत्स्तोतृभ्य आपये भवात्युरुशंसाय सवितर्जरित्रे॥ २.०३८.११

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २.  सूक्त – ३९.

    ग्रावाणेव तदिदर्थं जरेथे गृध्रेव वृक्षं निधिमन्तमच्छ।
    ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा॥ २.०३९.०१
    प्रातर्यावाणा रथ्येव वीराजेव यमा वरमा सचेथे।
    मेने इव तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु॥ २.०३९.०२
    शृङ्गेव नः प्रथमा गन्तमर्वाक्छफाविव जर्भुराणा तरोभिः।
    चक्रवाकेव प्रति वस्तोरुस्रार्वाञ्चा यातं रथ्येव शक्रा॥ २.०३९.०३
    नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव।
    श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातमस्मान्॥ २.०३९.०४
    वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक्।
    हस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ॥ २.०३९.०५
    ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसे नः।
    नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे॥ २.०३९.०६
    हस्तेव शक्तिमभि संददी नः क्षामेव नः समजतं रजांसि।
    इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम्॥ २.०३९.०७
    एतानि वामश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन्।
    तानि नरा जुजुषाणोप यातं बृहद्वदेम विदथे सुवीराः॥ २.०३९.०८

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २.  सूक्त – ४०.

    सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः।
    जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम्॥ २.०४०.०१
    इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा।
    आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु॥ २.०४०.०२
    सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम्।
    विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम्॥ २.०४०.०३
    दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे।
    तावस्मभ्यं पुरुवारं पुरुक्षुं रायस्पोषं वि ष्यतां नाभिमस्मे॥ २.०४०.०४
    विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति।
    सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पृतना जयेम॥ २.०४०.०५
    धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु।
    अवतु देव्यदितिरनर्वा बृहद्वदेम विदथे सुवीराः॥ २.०४०.०६

    No comments

    Post Top Ad

    Post Bottom Ad