ऋग्वेदः - मण्डल - २. सूक्त – ४१, ४२ एवं ४३. Astro Classes, Silvassa.
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २. सूक्त – ४१.
वायो ये ते सहस्रिणो रथासस्तेभिरा गहि।
नियुत्वान्सोमपीतये॥ २.०४१.०१
नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते।
गन्तासि सुन्वतो गृहम्॥ २.०४१.०२
शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः।
आ यातं पिबतं नरा॥ २.०४१.०३
अयं वां मित्रावरुणा सुतः सोम ऋतावृधा।
ममेदिह श्रुतं हवम्॥ २.०४१.०४
राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे।
सहस्रस्थूण आसाते॥ २.०४१.०५
ता सम्राजा घृतासुती आदित्या दानुनस्पती।
सचेते अनवह्वरम्॥ २.०४१.०६
गोमदू षु नासत्याश्वावद्यातमश्विना।
वर्ती रुद्रा नृपाय्यम्॥ २.०४१.०७
न यत्परो नान्तर आदधर्षद्वृषण्वसू।
दुःशंसो मर्त्यो रिपुः॥ २.०४१.०८
ता न आ वोळ्हमश्विना रयिं पिशङ्गसंदृशम्।
धिष्ण्या वरिवोविदम्॥ २.०४१.०९
इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत्।
स हि स्थिरो विचर्षणिः॥ २.०४१.१०
इन्द्रश्च मृळयाति नो न नः पश्चादघं नशत्।
भद्रं भवाति नः पुरः॥ २.०४१.११
इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्।
जेता शत्रून्विचर्षणिः॥ २.०४१.१२
विश्वे देवास आ गत शृणुता म इमं हवम्।
एदं बर्हिर्नि षीदत॥ २.०४१.१३
तीव्रो वो मधुमाँ अयं शुनहोत्रेषु मत्सरः।
एतं पिबत काम्यम्॥ २.०४१.१४
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः।
विश्वे मम श्रुता हवम्॥ २.०४१.१५
अम्बितमे नदीतमे देवितमे सरस्वति।
अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि॥ २.०४१.१६
त्वे विश्वा सरस्वति श्रितायूंषि देव्याम्।
शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः॥ २.०४१.१७
इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति।
या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति॥ २.०४१.१८
प्रेतां यज्ञस्य शम्भुवा युवामिदा वृणीमहे।
अग्निं च हव्यवाहनम्॥ २.०४१.१९
द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम्।
यज्ञं देवेषु यच्छताम्॥ २.०४१.२०
आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः।
इहाद्य सोमपीतये॥ २.०४१.२१
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २. सूक्त – ४२.
कनिक्रदज्जनुषं प्रब्रुवाण इयर्ति वाचमरितेव नावम्।
सुमङ्गलश्च शकुने भवासि मा त्वा का चिदभिभा विश्व्या विदत्॥ २.०४२.०१
मा त्वा श्येन उद्वधीन्मा सुपर्णो मा त्वा विददिषुमान्वीरो अस्ता।
पित्र्यामनु प्रदिशं कनिक्रदत्सुमङ्गलो भद्रवादी वदेह॥ २.०४२.०२
अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते।
मा नः स्तेन ईशत माघशंसो बृहद्वदेम विदथे सुवीराः॥ २.०४२.०३
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २. सूक्त – ४३.
प्रदक्षिणिदभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः।
उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति॥ २.०४३.०१
उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि।
वृषेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने
पुण्यमा वद॥ २.०४३.०२
आवदँस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः।
यदुत्पतन्वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः॥ २.०४३.०३

No comments