Header Ads

  • Breaking News

    ऋग्वेदः - मण्डल - २. सूक्त – ३१, ३२, ३३, ३४ एवं ३५. Astro Classes, Silvassa.



     ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २.  सूक्त – ३१.


    अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा।
    प्र यद्वयो न पप्तन्वस्मनस्परि श्रवस्यवो हृषीवन्तो वनर्षदः॥ २.०३१.०१
    अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम्।
    यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः॥ २.०३१.०२
    उत स्य न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः।
    अनु नु स्थात्यवृकाभिरूतिभी रथं महे सनये वाजसातये॥ २.०३१.०३
    उत स्य देवो भुवनस्य सक्षणिस्त्वष्टा ग्नाभिः सजोषा जूजुवद्रथम्।
    इळा भगो बृहद्दिवोत रोदसी पूषा पुरंधिरश्विनावधा पती॥ २.०३१.०४
    उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगतामपीजुवा।
    स्तुषे यद्वां पृथिवि नव्यसा वचः स्थातुश्च वयस्त्रिवया उपस्तिरे॥ २.०३१.०५
    उत वः शंसमुशिजामिव श्मस्यहिर्बुध्न्योऽज एकपादुत।
    त्रित ऋभुक्षाः सविता चनो दधेऽपां नपादाशुहेमा धिया शमि॥ २.०३१.०६
    एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम्।
    श्रवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः॥ २.०३१.०७

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २.  सूक्त – ३२.

    अस्य मे द्यावापृथिवी ऋतायतो भूतमवित्री वचसः सिषासतः।
    ययोरायुः प्रतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे॥ २.०३२.०१
    मा नो गुह्या रिप आयोरहन्दभन्मा न आभ्यो रीरधो दुच्छुनाभ्यः।
    मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत्त्वेमहे॥ २.०३२.०२
    अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम्।
    पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा॥ २.०३२.०३
    राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना।
    सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम्॥ २.०३२.०४
    यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि।
    ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा॥ २.०३२.०५
    सिनीवालि पृथुष्टुके या देवानामसि स्वसा।
    जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः॥ २.०३२.०६
    या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी।
    तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन॥ २.०३२.०७
    या गुङ्गूर्या सिनीवाली या राका या सरस्वती।
    इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये॥ २.०३२.०८

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २.  सूक्त – ३३.

    आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः।
    अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः॥ २.०३३.०१
    त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः।
    व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः॥ २.०३३.०२
    श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस्तवसां वज्रबाहो।
    पर्षि णः पारमंहसः स्वस्ति विश्वा अभीती रपसो युयोधि॥ २.०३३.०३
    मा त्वा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वृषभ मा सहूती।
    उन्नो वीराँ अर्पय भेषजेभिर्भिषक्तमं त्वा भिषजां शृणोमि॥ २.०३३.०४
    हवीमभिर्हवते यो हविर्भिरव स्तोमेभी रुद्रं दिषीय।
    ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन्मनायै॥ २.०३३.०५
    उन्मा ममन्द वृषभो मरुत्वान्त्वक्षीयसा वयसा नाधमानम्।
    घृणीव च्छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम्॥ २.०३३.०६
    क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः।
    अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः॥ २.०३३.०७
    प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि।
    नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम॥ २.०३३.०८
    स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः।
    ईशानादस्य भुवनस्य भूरेर्न वा उ योषद्रुद्रादसुर्यम्॥ २.०३३.०९
    अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम्।
    अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति॥ २.०३३.१०
    स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम्।
    मृळा जरित्रे रुद्र स्तवानोऽन्यं ते अस्मन्नि वपन्तु सेनाः॥ २.०३३.११
    कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम्।
    भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे॥ २.०३३.१२
    या वो भेषजा मरुतः शुचीनि या शंतमा वृषणो या मयोभु।
    यानि मनुरवृणीता पिता नस्ता शं च योश्च रुद्रस्य वश्मि॥ २.०३३.१३
    परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्मही गात्।
    अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ॥ २.०३३.१४
    एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि।
    हवनश्रुन्नो रुद्रेह बोधि बृहद्वदेम विदथे सुवीराः॥ २.०३३.१५

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २.  सूक्त – ३४.

    धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्तविषीभिरर्चिनः।
    अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत॥ २.०३४.०१
    द्यावो न स्तृभिश्चितयन्त खादिनो व्यभ्रिया न द्युतयन्त वृष्टयः।
    रुद्रो यद्वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि॥ २.०३४.०२
    उक्षन्ते अश्वाँ अत्याँ इवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः।
    हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः॥ २.०३४.०३
    पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः।
    पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः॥ २.०३४.०४
    इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजदृष्टयः।
    आ हंसासो न स्वसराणि गन्तन मधोर्मदाय मरुतः समन्यवः॥ २.०३४.०५
    आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन।
    अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम्॥ २.०३४.०६
    तं नो दात मरुतो वाजिनं रथ आपानं ब्रह्म चितयद्दिवेदिवे।
    इषं स्तोतृभ्यो वृजनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः॥ २.०३४.०७
    यद्युञ्जते मरुतो रुक्मवक्षसोऽश्वान्रथेषु भग आ सुदानवः।
    धेनुर्न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीमिषम्॥ २.०३४.०८
    यो नो मरुतो वृकताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः।
    वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः॥ २.०३४.०९
    चित्रं तद्वो मरुतो याम चेकिते पृश्न्या यदूधरप्यापयो दुहुः।
    यद्वा निदे नवमानस्य रुद्रियास्त्रितं जराय जुरतामदाभ्याः॥ २.०३४.१०
    तान्वो महो मरुत एवयाव्नो विष्णोरेषस्य प्रभृथे हवामहे।
    हिरण्यवर्णान्ककुहान्यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे॥ २.०३४.११
    ते दशग्वाः प्रथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो व्युष्टिषु।
    उषा न रामीररुणैरपोर्णुते महो ज्योतिषा शुचता गोअर्णसा॥ २.०३४.१२
    ते क्षोणीभिररुणेभिर्नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः।
    निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम्॥ २.०३४.१३
    ताँ इयानो महि वरूथमूतय उप घेदेना नमसा गृणीमसि।
    त्रितो न यान्पञ्च होतॄनभिष्टय आववर्तदवराञ्चक्रियावसे॥ २.०३४.१४
    यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम्।
    अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु॥ २.०३४.१५

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २.  सूक्त – ३५.

    उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे।
    अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि॥ २.०३५.०१
    इमं स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत्।
    अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान॥ २.०३५.०२
    समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति।
    तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः॥ २.०३५.०३
    तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परि यन्त्यापः।
    स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घृतनिर्णिगप्सु॥ २.०३५.०४
    अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम्।
    कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम्॥ २.०३५.०५
    अश्वस्यात्र जनिमास्य च स्वर्द्रुहो रिषः सम्पृचः पाहि सूरीन्।
    आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन्नानृतानि॥ २.०३५.०६
    स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति।
    सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति॥ २.०३५.०७
    यो अप्स्वा शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति।
    वया इदन्या भुवनान्यस्य प्र जायन्ते वीरुधश्च प्रजाभिः॥ २.०३५.०८
    अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः।
    तस्य ज्येष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः॥ २.०३५.०९
    हिरण्यरूपः स हिरण्यसंदृगपां नपात्सेदु हिरण्यवर्णः।
    हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै॥ २.०३५.१०
    तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम्।
    यमिन्धते युवतयः समित्था हिरण्यवर्णं घृतमन्नमस्य॥ २.०३५.११
    अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः।
    सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैः परि वन्द ऋग्भिः॥ २.०३५.१२
    स ईं वृषाजनयत्तासु गर्भं स ईं शिशुर्धयति तं रिहन्ति।
    सो अपां नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेष॥ २.०३५.१३
    अस्मिन्पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसम्।
    आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परि दीयन्ति यह्वीः॥ २.०३५.१४
    अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम्।
    विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः॥ २.०३५.१५

    No comments

    Post Top Ad

    Post Bottom Ad