Header Ads

  • Breaking News

    दशमहाविद्यास्तोत्रम् ॥ Astro Classes, Silvassa.

     
    दशमहाविद्यास्तोत्रम् ॥ Astro Classes, Silvassa.

    ॐ नमस्ते चण्डिके चण्डि चण्डमुण्डविनाशिनि ।
    नमस्ते कालिके कालमहाभयविनाशिनि ॥ १॥

    शिवे रक्ष जगद्धात्रि प्रसीद हरवल्लभे ।
    प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् ॥ २॥

    जगत् क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम् ।
    करालां विकटां घोरां मुण्डमालाविभूषिताम् ॥ ३॥

    हरार्चितां हराराध्यां नमामि हरवल्लभाम् ।
    गौरीं गुरुप्रियां गौरवर्णालङ्कारभूषिताम् ॥ ४॥

    हरिप्रियां महामायां नमामि ब्रह्मपूजिताम् ।
    सिद्धां सिद्धेश्वरीं सिद्धविद्याधरङ्गणैर्युताम् ॥ ५॥

    मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम् ।
    प्रणमामि महामायां दुर्गां दुर्गतिनाशिनीम् ॥ ६॥

    उग्रामुग्रमयीमुग्रतारामुग्रगणैर्युताम् ।
    नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् ॥ ७॥

    श्यामाङ्गीं श्यामघटितां श्यामवर्णविभूषिताम् ।
    प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् ॥ ८॥

    विश्वेश्वरीं महाघोरां विकटां घोरनादिनीम् ।
    आद्यामाद्यगुरोराद्यामाद्यनाथप्रपूजिताम् ॥ ९॥

    श्रीं दुर्गां धनदामन्नपूर्णां पद्मां सुरेश्वरीम् ।
    प्रणमामि जगद्धात्रीं चन्द्रशेखरवल्लभाम् ॥ १०॥

    त्रिपुरां सुन्दरीं बालामबलागणभूषिताम् ।
    शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् ॥ ११॥

    सुन्दरीं तारिणीं सर्वशिवागणविभूषिताम् ।
    नारायणीं विष्णुपूज्यां ब्रह्मविष्णुहरप्रियाम् ॥ १२॥

    सर्वसिद्धिप्रदां नित्यामनित्यां गुणवर्जिताम् ।
    सगुणां निर्गुणां ध्येयामर्चितां सर्वसिद्धिदाम् ॥ १३॥

    विद्यां सिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम् ।
    महेशभक्तां माहेशीं महाकालप्रपूजिताम् ॥ १४॥

    प्रणमामि जगद्धात्रीं शुम्भासुरविमर्दिनीम् ।
    रक्तप्रियां रक्तवर्णां रक्तबीजविमर्दिनीम् ॥ १५॥

    भैरवीं भुवनां देवीं लोलजिव्हां सुरेश्वरीम् ।
    चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् ॥ १६॥

    त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम् ।
    अट्टहासामट्टहासप्रियां धूम्रविनाशिनीम् ॥ १७॥

    कमलां छिन्नभालाञ्च मातङ्गीं सुरसुन्दरीम् ।
    षोडशीं विजयां भीमां धूमाञ्च वगलामुखीम् ॥ १८॥

    सर्वसिद्धिप्रदां सर्वविद्यामन्त्रविशोधिनीम् ।
    प्रणमामि जगत्तारां साराञ्च मन्त्रसिद्धये ॥ १९॥

    इत्येवञ्च वरारोहे स्तोत्रं सिद्धिकरं परम् ।
    पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि ॥ २०॥
    इति दशमहाविद्यास्तोत्रं सम्पूर्णम् 

    No comments

    Post Top Ad

    Post Bottom Ad